समाचारं

huawei इत्यस्य आधिकारिकं youtube चैनलं mate xt extraordinary master इति प्रचारस्य विडियो विमोचयति, यत् वैश्विकविमोचनस्य संकेतं ददाति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १२ सितम्बर् दिनाङ्के ज्ञापितं यत् चीनदेशे हुवावे इत्यस्य प्रथमः त्रि-तन्तुयुक्तः मोबाईल-फोनः mate xt master इति विमोचनस्य अनन्तरं वैश्विकविपण्ये प्रक्षेपणं भविष्यति वा इति विषये कोऽपि वार्ता न प्राप्ता। परन्तु हुवावे इत्यस्य हाले कृतानां कार्याणां श्रृङ्खलानां तात्पर्यं दृश्यते यत् एषः अद्वितीयः मोबाईल-फोनः अन्तर्राष्ट्रीय-विपण्ये प्रवेशं करिष्यति इति अपेक्षा अस्ति ।

प्रथमं हुवावे इत्यनेन सामाजिकमाध्यममञ्चे x इत्यत्र mate xt ultimate (mate xt master extraordinaire इत्यस्य आङ्ग्लनाम) इत्यस्य प्रचारप्रतिबिम्बं प्रकाशितम्, परन्तु वैश्विकविमोचनस्य स्पष्टतया उल्लेखः न कृतः

द्वितीयं, huawei इत्यनेन स्वस्य आधिकारिकं youtube channel इत्यत्र एकनिमेषस्य विडियो प्रकाशितम्, यस्मिन् mate xt ultimate इत्यस्य अद्वितीयं डिजाइनं, उन्नतप्रौद्योगिकी, उच्चस्तरीयगुणवत्ता च प्रदर्शिता यद्यपि तस्मिन् भिडियायां वैश्विकविमोचनस्य प्रत्यक्षं उल्लेखः नास्ति तथापि वैश्विकसामाजिकमाध्यममञ्चेषु हुवावे इत्यस्य प्रचारः निःसंदेहं अस्य फ़ोनस्य प्रभावस्य विस्तारार्थं भवति।

तदतिरिक्तं आईटी हाउस् इत्यनेन अवलोकितं यत् हुवावे इत्यनेन १९ सितम्बर् दिनाङ्के विदेशेषु नूतनं मेट् पैड् टैब्लेट् विमोचयिष्यति। ज्ञातव्यं यत् चीनदेशे mate xt feifan master इति पूर्वादेशकार्यक्रमः अपि १९ सितम्बर् दिनाङ्के समाप्तः भविष्यति। अतः मेट् पैड् प्रक्षेपणकार्यक्रमे mate xt ultimate इत्यस्य वैश्विकविमोचनविषये वार्ता श्रोतुं अपेक्षा कर्तुं कारणम् अस्ति।