समाचारं

आर्थिकदुर्बलता आगच्छति, गोल्डमैन् सैच्स् इत्यस्य भविष्यवाणी अस्ति यत् यूरोपीय-ब्रिटिश-केन्द्रीयबैङ्काः "द्रुत-अवरोह"-व्याज-दर-तूफानं प्रस्थास्यन्ति इति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशस्य गोल्डमैन् सैच्स् समूहेन अद्यैव भविष्यवाणी कृता यत् दुर्बल आर्थिकवृद्धेः कारणात् यूरोपीयकेन्द्रीयबैङ्कः, इङ्ग्लैण्डबैङ्कः च पूर्वं अपेक्षितापेक्षया शीघ्रं व्याजदरेषु कटौतीं करिष्यन्ति इति।

गोल्डमैन सैक्सस्य मुख्य अर्थशास्त्री जन हत्जियस् इत्यनेन एकस्मिन् प्रतिवेदने लिखितम् यत् अधुना बैंकः अपेक्षां करोति यत् ईसीबी अस्मिन् वर्षे दिसम्बरमासात् आरभ्य व्याजदरेषु निरन्तरं कटौतीं करिष्यति, न तु प्रत्येकं अन्यस्मिन् सत्रे व्याजदरेषु कटौतीं करिष्यति यूरोपीयबैङ्कस्य अन्तिमव्याजदराणां पूर्वानुमानं न्यूनीकृतम् ०.२५ प्रतिशताङ्केन २% यावत् ।

इङ्ग्लैण्ड्-बैङ्कस्य कृते गोल्डमैन्-सैच्स्-संस्थायाः अपेक्षा अस्ति यत् नवम्बर-मासात् आरभ्य व्याजदरेषु पङ्क्तिबद्धरूपेण कटौतीं करिष्यति, पूर्वं अपेक्षितापेक्षया अपि कटौतीः अधिका भविष्यति यद्यपि हार्चुस् स्वस्य अन्तिमव्याजदरस्य पूर्वानुमानं ३% अपरिवर्तितं कृतवान् तथापि एतत् पूर्वमेव ३.२५% इति मार्केट्-अपेक्षायाः अपेक्षया न्यूनम् अस्ति ।

"अद्यतन महङ्गानि आँकडा: किञ्चित् हठि: अभवन्, येन हॉकी-अधिकारिणां मन्दतरं गन्तुं संकल्पं सुदृढं जातम् इति भाति" इति हार्चुस् लिखितवान्, "किन्तु यथा यथा महङ्गानि अधिकं न्यूनीभवन्ति तथा च वृद्धि: निरन्तरं दुर्बलं भवति तथा तथा वयम् अधुना डिसेम्बरमासात् निरन्तररुचि: तत् अपेक्षयामः दरकटनम् आरब्धम्” इति ।

हार्चुस् इत्यनेन उक्तं यत् विशेषतः जर्मनीदेशे विनिर्माणक्षेत्रे दुर्बलतायाः कारणेन तेषां यूरोक्षेत्रस्य विकासस्य पूर्वानुमानं कटितम्। मासस्य आरम्भे प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् अगस्तमासे यूरोक्षेत्रस्य निर्माणपीएमआई इत्यस्य अन्तिममूल्यं ४५.८ आसीत्, यत् प्रारम्भिकसांख्यिकीयात् ४५.६ इत्यस्मात् किञ्चित् अधिकं, परन्तु समृद्धिं संकोचनात् पृथक् करोति इति ५० सीमायाः बहु अधः।

यूरोजोन विनिर्माण पीएमआई एवं औद्योगिक उत्पादन वार्षिक दर

विश्लेषकाः मन्यन्ते यत् यूरोप-यूके-देशयोः महङ्गानि अपेक्षितापेक्षया अधिका हठिणीः सन्ति, मुख्यतया वेतनवृद्धेः प्रबलतायाः कारणात् । तया अस्मिन् वर्षे आक्रामकशिथिलीकरणस्य अपेक्षाः मन्दाः अभवन्, यतः अधिकारिणः अधिकं सावधानं वृत्तिम् अङ्गीकृतवन्तः । परन्तु यथा यथा आर्थिकदुर्बलतायाः प्रमाणानि निरन्तरं उद्भवन्ति तथा तथा तत् आख्यानं परिवर्तमानं दृश्यते ।

अस्मिन् सप्ताहे प्रारम्भे आँकडासु ज्ञातं यत् यूके-वेतनवृद्धिः वर्षद्वये न्यूनतमस्तरं यावत् पतिता, अर्थव्यवस्था द्वितीयमासपर्यन्तं स्थगितवती, मन्दतायाः तीव्रपुनरुत्थानं च क्षीणं जातम्। यूरोपे आर्थिकवृद्धिः क्षीणः अस्ति, निर्माणक्रियाकलापः मन्दः एव अस्ति, गृहेषु माङ्गल्यं च भेदं पूरयितुं पर्याप्तं नास्ति ।

ज्ञातव्यं यत् यूरोपीय-केन्द्रीय-बैङ्कस्य निर्णयस्य घोषणायाः घण्टाभिः पूर्वं गोल्डमैन्-सैक्सस्य पूर्वानुमानं प्रकाशितम् आसीत् । हार्चुस् इत्यस्य अपेक्षा अस्ति यत् यूरोपीय-केन्द्रीय-बैङ्कः निक्षेप-दरं २५ आधार-बिन्दुभिः कटयित्वा ३.५% यावत् दिवसस्य अन्तः एव करिष्यति, यत् अर्थशास्त्रज्ञानाम् समग्र-अपेक्षया सह सङ्गतम् अस्ति

बैंक आफ् इङ्ग्लैण्ड् इत्यस्य नवीनतमसमागमः १९ सितम्बर् दिनाङ्के भविष्यति, अर्थशास्त्रज्ञाः अपेक्षां कुर्वन्ति यत् नीतिनिर्मातारः गतमासे व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं कृत्वा अस्मिन् मासे सत्रे मुख्यव्याजदरं ५% अपरिवर्तितं स्थापयिष्यन्ति।