समाचारं

एकं पुटं पिबन् अतिशयेन भवति वा ? शान्वेइ-नगरस्य डोङ्गपेङ्ग-विशेषपेयस्य धनिकः पुरुषः विपत्तौ अस्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डोङ्गपेङ्ग् विशेषपेयस्य एकं शीशकं पिबन् प्रायः १५ शर्कराघनभोजनस्य बराबरम् अस्ति?

अधुना एव केचन माध्यमाः पेयानां शर्करासामग्रीपरीक्षां कृतवन्तः ।

डोङ्गपेङ्ग विशेषपेयस्य प्रतिशीशी (५००ml) सर्वाधिकं शर्करासामग्री (६६.५g) भवति, तथा च प्रौढानां कृते योजितशर्करायाः दैनिकसेवनं "चेतावनीरेखा" (५०g) भवति

इदं प्रतिदिनं एकं पुटं पिबितुं तुल्यम्, यत् अति उच्चम् अस्ति ।

एतावता अधिकशर्करायुक्तस्य डोङ्गपेङ्ग विशेषपेयस्य एकस्य शीशकस्य मूल्यं कियत् भवति?

अधुना एव डोङ्गपेङ्ग बेवरेज इत्यनेन स्वस्य नवीनतमं वित्तीयप्रतिवेदनं प्रकाशितम्।

भगिनी बिडालः संयोगेन किञ्चित् शोधं कृत्वा ज्ञातवान् यत् एतत् प्रायः १.१२ युआन्...

एकम्‌,

प्रथमं प्रदर्शनम् अतीव उत्तमम् अस्ति।

डोङ्गपेङ्ग बेवरेजस्य अर्धवर्षस्य राजस्वं ७.८७३ अरबं आसीत्, यत् वर्षे वर्षे ४४.१९% वृद्धिः अभवत्, उच्चवृद्धिः निरन्तरं भवति ।

अर्धवर्षे १.७३१ अरबं अर्जितवान्, वर्षे वर्षे ५६.२३% वृद्धिः!

सकललाभमार्जिनं ४४.६०%, शुद्धलाभमार्जिनं २१.९९% च अस्ति ।

एतावत् लाभप्रदम् !

dongpeng beverage इत्यस्य ८७% राजस्वं बृहत् एकल उत्पादस्य dongpeng special drink इत्यस्य उपरि निर्भरं भवति ।

डोङ्गपेङ्गस्य के लाभाः सन्ति ? ! अल्पमूल्यम्‌!

उदाहरणरूपेण dongpeng special drink इति गृह्यताम् : १.

५००ml dongpeng विशेषपेयम् अलम्बरे ५ युआन् मूल्येन विक्रीयते;

तुलने, प्रतिस्पर्धी उत्पादः red bull पार्श्वे 250ml कृते 6 युआन् + मूल्यं भवति।

सर्वे मन्यन्ते यत् ये डोङ्गपेङ्ग् विशेषपेयम् पिबन्ति तेषु अधिकांशः परिवहनचालकाः अथवा हस्तकर्मचारिणः सन्ति ।

परन्तु वित्तीयप्रतिवेदनानुसारं डोङ्गपेङ्ग् स्पेशल् ड्रिङ्क्स् इत्यस्य ग्राहकवर्गे अन्तर्जालतः श्वेतकालरसमूहाः, विज्ञापनं, शिक्षाप्रशिक्षणम् इत्यादयः सन्ति, आयुवर्गः अपि कनिष्ठः श्वेतकालरयुक्तः च भवति

किं प्रचलति ?

श्रमिकाः काफीं न पिबन्ति, अपितु डोङ्गपेङ्गस्य विशेषं पेयं पिबन्ति? !

द्वि,

यद्यपि dongpeng special drink उत्तमम् अस्ति तथापि लोभं मा कुरुत!

"उपभोक्तृप्रतिवेदनानां" विषये तृतीयपक्षस्य आधिकारिकपरीक्षणसंस्थानां कृते निरीक्षणार्थं १२ कार्यात्मकपेयानि प्रस्तूयन्ते स्म ।

तेषु डोङ्गपेङ्ग स्पेशल् ड्रिङ्क् इत्यस्य प्रतिबोतलं (500ml) सर्वाधिकं शर्करासामग्री (66.5g) भवति, यत् चीनीयपोषणसङ्घेन अनुशंसितायाः मम देशे स्वस्थवयस्कानाम् कृते प्रतिदिनं प्रतिव्यक्तिं शर्कराया: अतिरिक्तसेवनस्य "चेतावनीरेखा" (50g) अतिक्रान्तवती अस्ति .

एकं पुटं पिबन् १४.६ शर्कराघनानां सेवनस्य तुल्यम् ।

यदि भवन्तः प्रतिदिनं एकं पुटं पिबन्ति तर्हि सीमातः अधिकं भवति वा ?

अस्य प्रतिक्रियारूपेण डोङ्गपेङ्ग् बेवरेज् इत्यनेन प्रतिक्रिया दत्ता यत् -

प्रतिदिनं अनुशंसितं शीशी।

सस्तो सस्ता अस्ति।

किं तु अत्यन्तं रोचकं यत् dongpeng beverage एकदा स्वस्य वित्तीयप्रतिवेदने उल्लेखितवान् यत्, उपभोक्तारः अधिकं “स्वस्थ” गुणानाम् अनुसरणं कुर्वन्ति, तथा च न्यूनशर्करा अथवा शून्यशर्करा अपि महत्त्वपूर्णः विक्रयबिन्दुः अस्ति dongpeng beverage इत्यनेन शर्करा-रहितं बहु प्रारब्धम् अस्ति चायाः ।

हाहाहा, वामदक्षिणयोः अयं युद्धः अत्यन्तं रोचकः अस्ति!

तथा, डोङ्गपेङ्ग् स्पेशल् ड्रिङ्क् सस्तो वा ?

माओ भगिनी तस्य गणनां कृत्वा ज्ञातवती यत् ५ युआन् मूल्येन विक्रीतस्य डोङ्गपेङ्ग विशेष पेयस्य ५००ml इत्यस्य एकस्य बोतलस्य मूल्यं केवलं :

१.१२ युआन् ।

पश्यन्तु, डोङ्गपेङ्ग् स्पेशल् ड्रिङ्क्स् इत्यनेन वर्षस्य प्रथमार्धे कुलम् १६०.४८ टन विक्रीतम्, यस्य राजस्वं ६.८५५ अर्बं, व्ययः च ३.६०६ अब्जः अभवत् ।

अस्याः गणनायाः आधारेण ५००ml dongpeng special drink इत्यस्य पूर्वकारखानमूल्यं प्रायः २.१४ युआन् अस्ति, मूल्यं च १.१२ युआन् अस्ति ।

मूल्यं १.१२ युआन् अस्ति, विक्रेतृभ्यः २.१४ युआन् मूल्येन विक्रीतम्, उपभोक्तृभ्यः ५ युआन् मूल्येन च विक्रीतम्...

पेयव्यापारः एवम्~

अधिकांशपेयकम्पनीनां इव डोङ्गपेङ्ग् बेवरेज् अपि विज्ञापन-उत्साही अस्ति ।

वर्षस्य प्रथमार्धे डोङ्गपेङ्ग् बेवरेज् इत्यनेन विक्रयार्थं १.२२५ अर्बं व्ययः कृतः, येषु ५७३ मिलियनं प्रचारव्ययः प्रचारव्ययः च आसीत् ।

तदपेक्षया अनुसंधानविकासाय व्ययितधनं अंशमपि न भवति ।

पेयस्य विषये तु किमपि विकासं न भवति ।

त्रयः,

वस्तुतः अस्मिन् वर्षे डोङ्गपेङ्ग् स्पेशल् ड्रिङ्क्स् इत्यस्य स्टॉक् मूल्यं उत्तमं प्रदर्शनं कृतवान् अस्ति ।

फलतः मालिकः लिन् मुकिन् तस्य पुत्रः च कतिपयवर्षेभ्यः क्रमशः शान्वेइ-नगरे सर्वाधिकधनवन्तः जनाः सन्ति, तेषां नवीनतमं सम्पत्तिः ३८ अरबं भवति

परन्तु कार्यकारी, भागधारकाः च बहुधा स्वस्य धारणानां न्यूनीकरणं कुर्वन्ति...

अस्मिन् वर्षे आरभ्य डोङ्गपेङ्ग् बेवरेज् इत्यस्य द्वितीयः भागधारकः जुन्झेङ्ग इन्वेस्टमेण्ट् इत्यनेन बहुधा स्वस्य धारणानां न्यूनीकरणं आरब्धम् ।

वर्षे डोङ्गपेङ्ग बेवरेज इत्यनेन निर्गताः नव घोषणाः सर्वे इजेनिक इन्वेस्टमेण्ट् इत्यस्य न्यूनीकरणेन सह सम्बद्धाः आसन् ।

जुन्झेङ्ग इन्वेस्टमेण्ट् इत्यनेन स्वस्य धारणा न्यूनीकृता इति प्रथमवारं न। २०२२ तमस्य वर्षस्य सितम्बरमासतः २०२४ तमस्य वर्षस्य मेमासपर्यन्तं जुन्झेङ्ग इन्वेस्टमेण्ट् इत्यनेन कुलम् २.८२५ अब्जाधिकं धनं नगदं कृतम् ।

वर्तमान समये जुन्झेङ्ग इन्वेस्टमेण्ट् इत्यस्य भागधारकानुपातः ४.९९९९७५% इत्येव न्यूनः अस्ति, तथा च सः कम्पनीयाः ५% अधिकं भागधारकः नास्ति

जुन्झेङ्ग इन्वेस्टमेण्ट् २०१६ तमे वर्षे स्थापितः आसीत्, तस्य आईपीओ इत्यस्मात् पूर्वं डोङ्गपेङ्ग बेवरेज इत्यस्य एकमात्रः बाह्यः प्रमुखः भागधारकः आसीत् ।

एतादृशः "पुराणः मित्रः" स्टॉकप्रतिबन्धस्य ह्रासस्य अनन्तरं बहुधा "पलायनं" कर्तुं आरब्धवान्, येन जनाः अतिशयेन चिन्तयन्ति ।

वस्तुतः यदा धारणानां न्यूनीकरणस्य विषयः आगच्छति तदा डोङ्गपेङ्ग बेवरेजः पुरातनः अभिनेता अस्ति ।

गतवर्षस्य मेमासस्य अन्ते डोङ्गपेङ्गबेवरेजस्य १३ भागधारकाः, निदेशकाः, पर्यवेक्षकाः, वरिष्ठकार्यकारी च स्वस्य धारणासु ७.४३९५ मिलियन युआन् न्यूनीकृतवन्तः, यत् कुलशेयरपुञ्जस्य २% भागं भवति, तथा च १.३६९ अरब युआन् नकदं कृतवान्, यत् एकदा ध्यानं आकर्षितवान्।

एते एव जनाः कम्पनीं सर्वोत्तमरूपेण जानन्ति।

स्पष्टतया कम्पनीयाः प्रदर्शनम् अतीव उत्तमम् अस्ति तथा च तस्याः उच्चवृद्धिः अद्यापि अधिका अस्ति, परन्तु प्रतिबन्धः हृतमात्रेण तेषां धारणा न्यूनीकृता।

केवलं धनं याचते इति एव अवगन्तुं शक्यते!

dongpeng beverage संस्थापक lin muqin, चित्र स्रोत विजुअल चीन, अधिकृत

परन्तु यदि अन्यत् किमपि न तर्हि डोङ्गपेङ्ग् बेवरेज् स्वस्य कार्यकारीणां वेतनं अतीव उदारतया ददाति।

पश्यन्तु, अर्धवर्षे २४.७६ मिलियनं व्ययितम् ।

गतवर्षे कुलम् ५१.३६ मिलियनं व्ययितम् ।

भागधारकाणां कृते लाभांशवितरणं अपि उदारं भवति ।

२०२१ तमस्य वर्षस्य मे-मासे सूचीकृतेः अनन्तरं वर्षत्रयेषु ३ अर्ब-युआन्-रूप्यकाणां सञ्चित-लाभांशः दत्तः ।

तेषु प्रमुखभागधारकस्य लिन्-परिवारस्य प्रत्यक्षलाभांशः १.८ अर्ब-युआन्-अधिकः अभवत् ।

अस्माकं अद्यापि धनस्य अभावः अस्ति, किं अस्माभिः अस्माकं स्टॉक-होल्डिङ्ग् न्यूनीकृत्य नगद-निर्गमनं कर्तव्यम्? !

न जानाति !