समाचारं

एकां कृषकं तस्मिन् एव ग्रामस्य पुरुषेण परशुना खण्डितवती मृतस्य पुत्रः अवदत् यत् - तस्याः माता घटनासमये शङ्कितेः कार्ये साहाय्यं कुर्वती आसीत् ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ अगस्तदिनाङ्के हेनान्-प्रान्तस्य लुशी-मण्डलस्य फन्ली-नगरस्य कियान्याओ-ग्रामे एकः त्रासदी अभवत् । १२ सितम्बर् दिनाङ्के रेडस्टार न्यूज् इत्यस्य संवाददाता लुशी काउण्टी जनसुरक्षाब्यूरो इत्यस्मात् ज्ञातवान् यत् संदिग्धः पुलिसैः नियन्त्रितः अस्ति तथा च प्रकरणस्य अग्रे अन्वेषणं क्रियते।

पीडितस्य याङ्गस्य पुत्रः वाङ्गमहोदयः पत्रकारैः अवदत् यत् सः घटनादिने झेङ्गझौ-नगरे कार्यं कुर्वन् आसीत्, तस्य मातुलपुत्रस्य कृते प्रायः सायं ४ वादने फ़ोनः प्राप्तः, ततः सः कथितः यत् गृहे तस्य मातुः च दुर्घटना अभवत् क्षतिग्रस्तः अभवत्, सः शीघ्रं स्वगृहं प्रति आगन्तुं उक्तवान् । पुनरागमने सः लुशी काउण्टी १२० आपत्कालीनकेन्द्रेण सह सम्पर्कं कृत्वा आपत्कालीनवैद्यात् ज्ञातवान् यत् तस्य माता हता इति ।

वाङ्गमहोदयः अवदत् यत् पश्चात् सः ज्ञातवान् यत् यः व्यक्तिः स्वमातरं आहतं करोति सः तेषां ग्रामे एकस्य परिवारस्य पुत्रः अस्ति। "तस्मिन् दिने अपराह्णे प्रायः ३ वादने मम माता गृहे कुशलम् आसीत्। परिवारः २० तः ३० एकर् यावत् सिगरेट् उत्पादयति स्म, साहाय्यस्य आवश्यकता आसीत्, अतः ते मम मातरं साहाय्यं कर्तुं पृष्टवन्तः। तेषां सिगरेट् क्षेत्रे मम माता चलति स्म।" in front, and the suspect took the सः परशुं उद्धृत्य पृष्ठतः मम मातुः कण्ठे ३ वा ४ वा प्रहारं कृतवान् यदा सा ध्यानं न ददाति स्म ।

वाङ्गमहोदयः पत्रकारैः उक्तवान् यत् घटनास्थले साक्षिणां साक्षात्कारं कृत्वा सः ज्ञातवान् यत् तस्य मातुः संदिग्धस्य च कोऽपि आक्रोशः नास्ति, किं पुनः आर्थिकविवादः कलहः वा। "वयं प्रतिवेशिनः न स्मः, परन्तु वयं परस्परं तुल्यकालिकरूपेण समीपे एव निवसेम। द्वयोः परिवारयोः किञ्चित् सम्बन्धः अस्ति, सप्ताहदिनेषु च उत्तमः सम्बन्धः अस्ति। विगतदशकेषु अस्माकं परिवारः प्रायः तेषां साहाय्यं कृतवान्।

▲लुशी काउण्टी पब्लिक सिक्योरिटी ब्यूरो इत्यस्य मूल्याङ्कनमतपत्रस्य साक्षात्कारिणा प्रदत्तं छायाचित्रम्

वाङ्गमहोदयः अवदत् यत् लुशी काउण्टीपुलिसस्य उत्तरानुसारं तेषां शङ्का अस्ति यत् शङ्कितः मानसिकरोगी अस्ति। "बाल्यकालात् एव वयं परस्परं ज्ञातवन्तः, तस्य मानसिकदशा च प्रायः सर्वथा सामान्या एव भवति। परन्तु एकदा ग्रामे जनाः वदन्ति स्म यत् तेभ्यः पूर्वं वैद्यं द्रष्टुं चिकित्सालयं गन्तव्यम् आसीत्। अहं न जानामि यत् एषः रोगः किम् आसीत्।" ."

वाङ्गमहोदयस्य उपर्युक्तवक्तव्यस्य विषये किअन्याओ ग्रामे एकः ग्रामकार्यकर्ता अपि पत्रकारैः सह तस्य पुष्टिं कृतवान्। ग्रामस्य कार्यकर्ता अवदत् यत् अपराधस्थलस्य समीपे शङ्कितः गृहीतः आसीत् पूर्वं द्वयोः परिवारयोः मध्ये कोऽपि विग्रहः नासीत्, शङ्कितेन सह दैनन्दिनव्यवहारेषु सः किमपि असामान्यं न प्राप्नोत्। "सः (शङ्कितः) ३१ वर्षीयः अस्ति तथा च (प्रतीयते) कुशलम्। तस्य सह वार्तालापः सामान्यः अस्ति। अद्यापि तस्य कारः चालकस्य अनुज्ञापत्रं च अस्ति, सः तत् बहिः चालयितुं शक्नोति।"

१२ दिनाङ्के रेड स्टार न्यूज इत्यस्य संवाददाता अस्य विषये लुशी काउण्टी जनसुरक्षाब्यूरो इत्यस्मै फ़ोनं कृतवान् । एकः कर्मचारी पत्रकारेभ्यः उत्तरं दत्तवान् यत् संदिग्धः पुलिसैः नियन्त्रितः अस्ति, प्रकरणस्य अग्रे अन्वेषणं क्रियते, संदिग्धस्य मानसिकमूल्यांकनं अपि प्रचलति। "पुलिसः अपि प्रासंगिकपरिणामान् प्रतीक्षते, सम्प्रति च प्रकरणस्य प्रक्रिया क्रियते।"

रेड स्टार न्यूज रिपोर्टर सन झाओलुओ मेंगजी