समाचारं

चोङ्गकिङ्ग्-नगरस्य जनाः उष्णघटस्य कियत् प्रेम्णा भवन्ति ? चोङ्गकिङ्ग् पैरालिम्पिकक्रीडकाः गृहं प्रत्यागत्य प्रथमभोजनाय उष्णघटं खादितुम् इच्छन्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:20

hualong.com (reporter wang xurui) 11 सितम्बर् दिनाङ्कस्य अपराह्णे २०२४ तमस्य वर्षस्य पेरिस् पैरालिम्पिकक्रीडायां भागं गृहीतवन्तः चोङ्गकिङ्ग्-क्रीडकाः पुनः चोङ्गकिंग्-नगरं प्रति विमानं स्वीकृत्य हार्दिकं स्वागतं कृतवन्तः

पेरिस् पैरालिम्पिकक्रीडायाः अनन्तरं चोङ्गकिङ्ग्-क्रीडकाः स्वगृहनगरं प्रत्यागत्य हार्दिकं स्वागतं कृतवन्तः । hualong.com इति संवाददाता शि ताओ इत्यस्य चित्रम्

अस्मिन् पैरालिम्पिकक्रीडायाः कृते कुलम् ५ क्रीडकाः, १ प्रशिक्षकाः, १ कर्मचारी च चयनिताः आसन् ।

बैडमिण्टन् महिला एकलविजेता जिओ ज़ुक्सियन (वामतः तृतीयः)। hualong.com इति संवाददाता शि ताओ इत्यस्य चित्रम्

तेषु जिन् युचेङ्ग, लिओ केली, जिओ ज़ुक्सियन, यान ज़िकियाङ्ग च क्रमशः १७ तमे पैरालिम्पिकक्रीडायाः टेबलटेनिस् महिलायुगलस्तरस्य १४ स्पर्धायां, पुरुषयुगलस्तरस्य १४ स्पर्धायां, बैडमिण्टनमहिलानां एकलस्एल३स्तरस्य स्पर्धायां, बोक्सीमिश्रितदलस्य बीसी१/बीसी२ च स्पर्धां कृतवन्तः level.

१४:०० वादने यथा यथा विमानस्य अवरोहणसमयः समीपं गच्छति स्म तथा तथा जियाङ्गबेई-अन्तर्राष्ट्रीयविमानस्थानकस्य टी-३-टर्मिनल्-मध्ये बहवः क्रीडकानां परिवाराः प्रतीक्षां कर्तुं समागताः आसन् ।

बोचिया-दलस्य विजेता यान् ज़िकियाङ्ग् तस्य पुत्री च विमानस्थानके परस्परं दृढतया आलिंगितवन्तौ । hualong.com इति संवाददाता शि ताओ इत्यस्य चित्रम्

"मम पितरं बहु स्मरामि। सः अस्मिन् वर्षे गृहात् दूरं गतः अस्ति।" .

एकः दिग्गजः इति नाम्ना यान् ज़िकियाङ्गः बीजिंग, लण्डन्, रियो, टोक्यो, पेरिस् इत्यादिषु पञ्चसु पैरालिम्पिकक्रीडासु भागं गृहीतवान्, अन्ततः प्रथमं स्वर्णपदकं प्राप्तवान् । कुआङ्ग जिङ्ग्य इत्यस्याः अपि एकः लघुः इच्छा अस्ति, यतः तस्याः पिता तस्याः कक्षे स्वर्णपदकं स्थापयितुं शक्नोति इति आशास्ति ।

टेबलटेनिस् पुरुषयुगलविजेता लिओ केली (वामतः तृतीयः)। hualong.com इति संवाददाता शि ताओ इत्यस्य चित्रम्

अस्मिन् समये पेरिस्-नगरं गतानां चोङ्गकिङ्ग्-क्रीडकानां मध्ये टेबल-टेनिस्-क्रीडकः लियाओ केली अपि दिग्गजः आसीत् अस्मिन् स्पर्धायां सः तस्य सङ्गणकस्य सहचरः यान् शुओ इत्यनेन सह पेरिस्-पैरालिम्पिक-टेबल-टेनिस्-पुरुष-युगल-स्तरस्य १४ चॅम्पियनशिप्-विजेता अभवत्

एतत् द्वितीयवारं यत् लिआओ केली तस्य सङ्गणकस्य सहचरः च यान् शुओ च पैरालिम्पिकक्रीडायाः सर्वोच्चमञ्चे स्थितवन्तौ २०२१ तमे वर्षे टोक्यो पैरालिम्पिकक्रीडायाः टेबलटेनिसपुरुषदलस्य एमटी६-७ अन्तिमपक्षे एव ते मिलित्वा ब्रिटिशसंयोजनं पराजितवन्तः तथा च... set the stage for चीनीय-पैरालिम्पिक-प्रतिनिधिमण्डलेन ७९तमं स्वर्णपदकं प्राप्तम् ।

"विजेतारूपेण भागं गृहीत्वा दबावः अधिकं भवति। चीनस्य कृते लक्ष्यं प्राप्तुं गौरवं च प्राप्तुं अहं बहु प्रसन्नः अस्मि।" meal "अहं खादितुम् इच्छामि hairy tripe, yellow throat, duck intestines..." यद्यपि सः विमानस्थानके एव आसीत् तथापि सः मेनूविषये अपि चिन्तितवान् आसीत्।

चोङ्गकिङ्ग्-जनानाम् कृते उष्णघटः गृहनगरस्य स्वादं प्रतिनिधियति । लिआओ केली इत्यस्य अतिरिक्तं प्रथमे पैरालिम्पिकक्रीडायां स्वर्णपदकं प्राप्तवान् जिओ ज़ुक्सियनः अपि हॉट् पोट् इत्यस्य प्रेम्णः विषये अपि कथितवान् ।

"अहं बहुकालं यावत् पुनः चोङ्गकिंग्-नगरं गन्तुम् इच्छामि। बहिः मम गृहनगरस्य स्वादं स्वादु कर्तुं न शक्नोमि, अतः मया मम आहारस्य नियन्त्रणं कर्तव्यम् इति क्षियाओ ज़ुक्सियनः अवदत् यत् पुनरागमनानन्तरं प्रथमभोजनरूपेण तस्य उष्णघटः अवश्यं भवति आरामं कर्तुं गृहम्।

टेबलटेनिस् महिलायुगलविजेता जिन् युचेङ्ग (वामतः प्रथमः) । hualong.com इत्यस्य संवाददाता शि ताओ इत्यस्य चित्रम्

प्रशिक्षणकाले स्वस्य तनावस्य नियमनं कथं करणीयम् ? १६ वर्षीयः "टेबलटेनिस्क्रीडकः" जिन् युचेङ्गः ००-उत्तर-पीढीयाः मार्गं दर्शितवान् ।

"यदा अहं प्रशिक्षणात् श्रान्तः भविष्यामि तदा अहं चलचित्रं पश्यन् स्वादिष्टं भोजनं खादिष्यामि" इति जिन् युचेङ्गः स्मितं कृत्वा अवदत् यत् स्वादिष्टं भोजनं तस्य समायोजनस्य सर्वोत्तमः उपायः अस्ति। तस्याः माता ली क्षियाओरोङ्ग् अपि पत्रकारैः उक्तवती यत् तस्याः पुत्री सर्वाधिकं कटुकं, उष्णघटं च खादितुम् इच्छति, पुनरागमनानन्तरं सा सर्वाणि स्वेन सह खादिष्यति इति।

प्रतिवेदन/प्रतिक्रिया