समाचारं

किं क्वान् होङ्गचान् विलासपूर्णवस्तूनि न अर्हति ? वैधं आयं गोपयितुं आवश्यकता नास्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

□मेङ्ग ज़िंगचेन् (xijing महाविद्यालय)
ओलम्पिकगोताखोरीविजेता क्वान् होङ्गचान् ३२०,००० युआन् मूल्यस्य रोलेक्सघटिकां धारयन् एकः भिडियो सामाजिकमाध्यमेषु उष्णचर्चाम् उत्पन्नं कृतवान् अनेके नेटिजनाः अवदन् यत् नाबालिग ओलम्पिकविजेता विलासपूर्णजीवनं यापयति, येन चीनीयशिक्षायाः असामान्यतां सूचयति। तस्य प्रतिक्रियारूपेण गोताखोरः याङ्ग हाओ व्याख्यातवान् यत् सः क्वान् होङ्गचान् इत्यस्मै घड़ीं ऋणं दत्तवान्, नेटिजन्स् इत्यस्मै कनिष्ठभगिनीं त्यक्तुं याचनां कृतवान् । (जिआंगनान महानगर दैनिक, सितम्बर ११)
धनस्य प्रदर्शनं दर्शयितुं, धनं दर्शयितुं वा धनं दर्शयितुं वा मनःस्थितिः भवति, या त्वरिता, कोलाहलपूर्णा, वञ्चना, प्रचारः च भवति, अविवेकी चञ्चलतारूपेण च प्रकटिता भवति वर्तमान-अन्तर्जाल-वातावरणे धन-प्रदर्शनस्य व्याप्तिः दुर्भावनापूर्वकं विस्तारिता इव दृश्यते, यावत् तेषां कृते किञ्चित् उत्तमं भोजनं, वस्त्रं च भवति तावत् तेषां हिंसक-आलोचना भविष्यति विशेषतः क्रीडकानां कृते तेषां प्रत्येकं चालनं अनन्तरूपेण वर्धितं भविष्यति प्रायः केवलं एकस्य शब्दस्य वा व्यञ्जनस्य वा दुर्भावनापूर्णव्याख्या भविष्यति, ते च साइबरहिंसायाः शिकाराः भविष्यन्ति।
"स्वधनं दर्शयन्तः" क्रीडकाः सर्वदा बहुधा ध्यानं आकर्षयन्ति स्म । परन्तु स्वस्य धनस्य उपयोगेन यत् इच्छितं तत् क्रेतुं किं दोषः । मया कठिनप्रशिक्षणेन ओलम्पिकविजेतृत्वं, उदारबोनसः च प्राप्तः किं मया तान् इच्छानुसारं नियन्त्रयितुं न शक्यते?
चीनीयक्रीडकानां आयः विस्तृतस्रोताभ्यः आगच्छति, यत्र न केवलं राष्ट्रियस्थानीयबोनसः, अपितु विशेषलाभाः, वाणिज्यिकसमर्थनम्, विज्ञापनं च, तथैव दैनिकप्रशिक्षणप्रतियोगितानां च आयः अपि अस्ति आधिकारिकतथ्यानुसारं टोक्यो ओलम्पिकक्रीडायां महिलानां एकलदशमीटरमञ्चे महिलानां द्विगुणदशमीटरमञ्चे च स्वर्णपदकद्वयं प्राप्तवान्, यत्र कुलबोनसः प्रायः ४५०,००० युआन् अभवत् द्रष्टुं शक्यते यत् ३२०,००० युआन् रोलेक्सघटिका इदानीं क्वान् होङ्गचान् इत्यस्य कृते भारः नास्ति, तथा च सा पूर्णतया उपभोगक्षमतायाः व्याप्तेः अन्तः अस्ति ।
क्रीडकाः केवलं क्षेत्रे स्थिते क्षणे प्रकाशयितुं दशवर्षेभ्यः कठिनं प्रशिक्षणं कुर्वन्ति, विजयं वा हारं वा न कृत्वा सामान्यजनानाम् अपेक्षया द्विगुणं परिश्रमं कर्तुं शक्नुवन् न सुकरम्। केषाञ्चन नेटिजनानाम् ईर्ष्यायाः कारणात् ते सावधानाः न भवेयुः, स्थूलेन मुखौटेन स्वस्य यथार्थं आत्मनः आच्छादनस्य आवश्यकता नास्ति न केवलं क्वान् होङ्गचान्, बहवः क्रीडकाः ऑनलाइनहिंसायाः कारणेन व्याकुलाः अभवन्, येन तेषां प्रशिक्षणं प्रतियोगितायाः स्थितिः अपि प्रभाविता अस्ति ।
देशे गौरवम् आनयन्तः क्रीडकाः कृते नेटिजनाः अधिकं प्रोत्साहनं समर्थनं च दातुम् इच्छन्ति तथा च संयुक्तरूपेण सामञ्जस्यपूर्णं सहिष्णुं च जनमतवातावरणं निर्मातुम् इच्छन्ति।
प्रतिवेदन/प्रतिक्रिया