समाचारं

इतिहासस्य “महत्त्वपूर्णतमः” क्रीडकः भवितुम् योग्यः! शोहेई ओहतानी इत्यनेन एकस्मिन् सत्रे ४७ होम रन कृत्वा नूतनं व्यक्तिगतं उच्चतमं स्तरं स्थापितं, अपि च अभिलेखं बद्धम्...

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के बीजिंगसमये एमएलबी (मेजर लीग् बेस्बल्) नियमितसीजनस्य लॉस एन्जल्स डॉजर्स् तथा शिकागो कब्स् इत्येतयोः मध्ये भवितुं शक्नुवन्तः ।शोहेई ओहतानी एकस्मिन् सत्रे ४७ होम रन प्राप्तवान्, येन करियरस्य उच्चतमं स्तरं स्थापितं(ओतानी शोहेइ इत्यस्य पूर्वः व्यक्तिगतः अभिलेखः एकस्मिन् सत्रे ४६ होम रन आसीत्) । अतिरिक्ते,एतत् तस्य करियरस्य २१८तमं हिट् अपि अस्ति, यत् किउ शिन्सू इत्यनेन निर्धारितस्य एशियाई-क्रीडकस्य सर्वाधिकं हिट्-विक्रमस्य अभिलेखं अपि बद्धम् अस्ति ।
चो शिन्-सू इत्यस्य जन्म १९८२ तमे वर्षे अभवत् ।सः कोरियादेशस्य बेसबॉलक्रीडकः अस्ति एशियायाः क्रीडकानां इतिहासे एषः प्रथमः "२०+२०" ऋतुः अस्ति ।
परन्तु एमएलबी-क्रीडायां चो शिन्-सू इत्यस्य उपलब्धयः अद्यतनस्य शोहेइ ओहतानी इत्यस्य तुलनीयाः न सन्ति इति स्पष्टम् ।
गतसप्ताहे समाप्तस्य डॉजर्स्-क्लीव्लैण्ड्-गार्जियन्स्-योः मध्ये एमएलबी-नियमित-सीजन-क्रीडायां ओहतानी-शोहेइ-इत्यनेन सत्रस्य ४५तमं होम-रनं कृत्वा ४६-आधाराः चोरिताःमेजरलीगबेस्बल्-क्रीडायाः इतिहासे प्रथमः खिलाडी अभवत् यः एकस्मिन् सत्रे ४५+४५ इति स्कोरं प्राप्तवान् ।शोहेई ओहतानी इत्यस्य कृते अद्यापि ५०-५० इति अभिलेखस्य अनुसरणं कर्तुं शेषस्य सत्रस्य अवसरः अस्ति ।
गतवर्षस्य डिसेम्बरमासे शोहेई ओहतानी पञ्चवर्षेभ्यः अनन्तरं लॉस एन्जल्स एन्जेल्स् इति क्रीडासमूहं त्यक्त्वा लॉस एन्जल्स डोजर्स् इति क्रीडासमूहं प्रति गतः । अनेकानाम् अमेरिकीमाध्यमानां समाचारानुसारंशोहेइ ओहतानी इत्यनेन डोजर्स्-क्लब-सङ्गठनेन सह १० वर्षीयं ७० कोटि-डॉलर्-रूप्यकाणां सौदान् कृतम्अनुबन्धेन (प्रायः ५ अरब आरएमबी) विश्वक्रीडाविक्रमः निर्मितः, यः व्यावसायिकक्रीडा-इतिहासस्य दूरतः बृहत्तमः अनुबन्धः अस्ति ।
ओतानी शोहेइ इत्यस्य अनुबन्धः अपि अपूर्वं स्थगितदेयता सह आगच्छति अर्थात् सः प्रतिवर्षं केवलं २० लक्षं अमेरिकीडॉलर् प्राप्स्यति, शेषं ६८० मिलियन अमेरिकीडॉलर् १० वर्षाणाम् अनन्तरं प्राप्स्यति मीडिया-समाचारस्य अनुसारं शोहेई ओहतानी आशास्ति यत् डोजर्स्-क्लबः एतत् वेतनस्थानं सुदृढीकरणाय उपयुज्यते इति । द्विवारं एमएलबी-एम.वी.पी.
शोहेई ओतानी क्रीडायां (दत्तांशचित्रम्) आईसी फोटो इत्यस्य अनुसारम्
शोहेई ओहतानी इत्यस्य जन्म १९९४ तमे वर्षे जुलैमासे जापानदेशस्य इवाटे-प्रान्तस्य ओशु-नगरे (पूर्वं मिजुसावा-नगरे) क्रीडापरिवारे अभवत् ओहतानी शोहेइ सर्वदा मीडियाद्वारा "द्विखड्गशैल्याः" बेसबॉलप्रतिभा इति उच्यते, यस्य अर्थः अस्ति यत् सः उत्तमः पिचरः उत्तमः हिटरः च अस्ति एकदा जर्मन-माध्यमेन फुटबॉल-क्रीडायाः उपयोगेन अतीव सजीव-उपमा कृता - "ओतानी शोहेइ-इत्येतत् फुटबॉल-क्षेत्रे मेस्सी-न्यूर्-योः संयोजनम् इव अस्ति ।"
२०१७ तमे वर्षे एन्जेल्स्-क्लबस्य सह हस्ताक्षरं कृत्वा ओहतानी अत्यन्तं विपण्य-सुपरस्टार-रूपेण विकसितः अस्ति । सः जापान-अमेरिका-देशयोः ब्राण्ड्-इत्यनेन अनुकूलः अस्ति, उत्तर-अमेरिकायाः ​​क्रीडा-ई-वाणिज्य-विशालकायः fanatics, जापानस्य kowa pharmaceutical, seiko watch brand seiko, clothing brand boss इत्यादिभिः न्यूनातिन्यूनं १३ ब्राण्ड्-सहकारि-सम्बन्धं प्राप्तवान्
अमेरिकादेशस्य कैलिफोर्निया-देशस्य लॉस एन्जल्स-नगरे होटेलस्य पार्श्वे शोहेइ-ओहतानी-इत्यस्य चित्रं दृश्यते इति विजुअल् चाइना-संस्थायाः सूचना अस्ति
शोहेई ओहतानी इत्यस्य डोजर्स्-क्लबस्य आगमनानन्तरं सः "शोहेइ ओहतानी-प्रभावः" अपि आनयत् मीडिया-समाचारस्य अनुसारम् अस्मिन् सत्रे डोजर्स्-क्लबस्य विज्ञापन-आयः पूर्वस्य १३ गुणाधिकः अस्ति अस्मिन् सत्रे डोजर-क्रीडाङ्गणे कुल-उपस्थितिः ११ सितम्बर्-दिनाङ्कपर्यन्तं ३४.८ लक्षं यावत् अभवत्, यत्र प्रत्येकस्मिन् क्रीडने औसतेन ४८,००० जनाः उपस्थिताः सन्ति । लीगस्य ३० दलानाम् मध्ये ३० लक्षं भङ्गं कृत्वा द्रुततमं दलम् अस्ति । नियमितसीजनस्य अनन्तरं ३९.२ लक्षं जनाः प्राप्तुं शक्यन्ते, यदि प्लेअफ्-क्रीडायां प्रवेशं करोति तर्हि १६ वर्षेषु प्रथमवारं कश्चन दलः एतत् अभिलेखं प्राप्तवान्
रेड स्टार न्यूज संपादक बाओ चेंगली व्यापक
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया