समाचारं

the paper research |.प्रतिदिनं नवीनतमं, बृहत्तमं च शक्तिशालीं च।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एआइ इत्यस्य iphone क्षणाः iphone इत्यस्य न सन्ति।
अन्ततः वयं एप्पल्-संस्थायाः विमोचितस्य इतिहासे प्रथमस्य ai-फोनस्य प्रतीक्षां कुर्मः । जनानां अपेक्षाः पूर्वमेव उत्थापितस्य अनन्तरं तेषां ज्ञातं यत् आङ्ग्लभाषिषु देशेषु केचन उपयोक्तारः विहाय एप्पल्-स्मार्टफोनेषु तावत्पर्यन्तं प्रवेशः नासीत्
सार्धवर्षपूर्वमेव हुआङ्ग रेन्क्सुनः अवदत् यत् - एकं नूतनं कम्प्यूटिङ्ग् मञ्चम् आविष्कृतम्, एआइ आईफोन् क्षणः च आरब्धः। परन्तु एतत् कम्प्यूटिङ्ग् मञ्चं chatgpt इति निर्दिशति, सम्प्रति द्वितीयः समानरूपेण प्रबलः प्रतियोगी नास्ति ।
किं एप्पल्-संस्थायाः कृते एआइ-करणम् एतावत् कठिनम् अस्ति ? एआइ क्षेत्रे प्रतिस्पर्धात्मकः परिदृश्यः : नायकानां मध्ये स्पर्धा अस्ति वा अल्पसंख्याकः ?
एआइ-विकासाय अपेक्षाः केभ्यः दत्ताः सन्ति ?
पैके ए.आइ.विश्लेषणेन ज्ञातं यत् प्रथमस्थानं प्रायः दत्तं भवति, द्वितीयस्थानस्य परिणामः तु सावधानीपूर्वकं विचारणीयः अस्ति ।
ubs group इत्यस्य शोधप्रतिवेदने ज्ञायते यत् openai इत्यनेन आरब्धस्य बुद्धिमान् chatbot chatgpt इत्यस्य मासद्वये 10 कोटिमासिकसक्रियप्रयोक्तृभ्यः अधिकं भवितुं समयः अभवत्, एतत् लक्ष्यं प्राप्तुं tiktok इत्यस्य नवमासाः यावत् समयः अभवत् सिलिकन-उपत्यकायाः ​​सुप्रसिद्धा निवेश-संस्थायाः a16z-इत्यनेन शीर्ष-100 ai-अनुप्रयोग-सूचीं त्रिवारं प्रकाशिता, chatgpt-इत्यनेन च प्रतिवारं प्रथमस्थानं प्राप्तम् अतः शीर्ष १० सर्वाधिकं प्रेक्षितेषु कम्पनीषु openai इत्यस्य लोकप्रियतासूचकाङ्कः द्वितीयस्थानस्य अपेक्षया प्रायः द्विगुणः अस्ति ।
एप्पल् द्वितीयं सर्वाधिकं उल्लिखितं कम्पनी अस्ति, न तु एआइ-क्षेत्रे सफलतायाः कारणात्, अपितु एआइ-प्रगतेः कारणात् जनान् एतावन्तः चिन्तिताः भवन्ति । प्रौद्योगिकी-नवीनीकरणेन सर्वदा प्रसिद्धा एषा कम्पनी यद्यपि अद्यापि तस्याः प्रचारः अतीव उच्चः अस्ति तथापि अधुना स्पष्टतया दुर्बलः अभवत् । "एप्पल् स्वयमेव रक्षितुं प्रयतते", "यथार्थतः तात्कालिकम्", "आन्तरिकबाह्यक्लेशाः", "एआइयुगे दुविधा"... एआइयुगे प्रौद्योगिकीदिग्गजाः अपि किमपि कर्तुं न शक्नुवन्ति यदि... ते न प्रवृत्ताः भवन्ति।
अलीबाबा, बैडु, बाइटडान्स इति चीनदेशस्य त्रीणि कम्पनयः अपि शीर्षकेषु सर्वाधिकं उल्लिखितानां शीर्षदशसु सन्ति ।, तदनन्तरं टेन्सेण्ट् इति स्थानं ११ स्थानं प्राप्तवान् । एते पारम्परिकाः अन्तर्जालदिग्गजाः स्वसर्वप्रयत्नाः एआइ-मध्ये स्थापयन्ति, एआइ-युगे कोऽपि पृष्ठतः पतितुं न इच्छति ।
केचन युवानः एआइ-कम्पनयः अपि सन्ति, यद्यपि तेषु स्केल-प्रथम-गति-लाभानां अभावः अस्ति तथापि तेषां केचन उत्कृष्टाः उत्पादाः अपि निर्मिताः, तेषां उत्पादाः कम्पनीभ्यः अपि अधिकं प्रसिद्धाः सन्ति अत्यन्तं प्रतिनिधिषु एकः "किमि" अस्ति । "एआई उत्पादसूची" द्वारा विमोचिते अगस्तमासस्य घरेलु एआइ उत्पादसूचौ प्रथमं द्वितीयं च स्थानं क्रमशः बाइट् इत्यस्य "डौबाओ" तथा बैडु इत्यस्य "वेन ज़िन् यी यान" इति, तृतीयस्थानं च "किमी" द डार्क साइड् आफ् द... चन्द्रः एषा कम्पनी २०२३ तमे वर्षे एव स्थापिता । अस्माभिः विश्लेषितपाण्डुलिपिशीर्षकेषु "किमि" इत्यस्य उल्लेखः द डार्क साइड् आफ् द मून इत्यस्मात् पञ्चगुणाधिकः अभवत् । तदतिरिक्तं, minimax, zhipu तथा dark side of the moon इव, जननात्मक ai युगे नूतनानां "ai four little dragons" मध्ये अस्ति, तेषां उत्पादाः अपि सन्ति ये सूचीयाः शीर्ष 10 मध्ये सन्ति
परन्तु युवा कम्पनीयाः सफलता वास्तविकधनेन अपि प्राप्ता । मीडिया-रिपोर्ट्-अनुसारं "किमी" प्रायः सर्वैः पदैः सह सम्बद्धम् अस्ति यत् उपयोक्तारः बिलिबिलि-इत्यत्र "ai" इति अन्वेषणं कर्तुं शक्नुवन्ति , अन्ये बिलिबिली उपयोक्तारः "ai" इति अन्वेषणं कुर्वन्ति । ग्राहकप्राप्तेः उच्चव्ययस्य अर्थः अस्ति वा धनदहनं अन्तिमशब्दः इति? किं एआइ स्पर्धा मोबाईल इन्टरनेट् युगे यातायातस्पर्धायाः पुरातनमार्गं अनुसरति? क्षोभस्य मध्ये लघुकम्पनयः कियत्कालं यावत् जीवितुं शक्नुवन्ति ?
एआइ-सम्बद्धानां आँकडानां दृष्ट्या अस्माकं आँकडानां कृते तत् ज्ञातम्शीर्षके यस्य व्यक्तिः निर्माता अधिकतया उल्लिखितः सः ओपनएआइ-संस्थायाः मुख्यकार्यकारी अल्टमैन् नासीत्, अपितु मस्कः आसीत्, यः तस्य सह सर्वदा टिट्-फॉर्-टैट्-क्रीडायां आसीत् ।
विगतवर्षे मस्कः न केवलं प्रायः आल्ट्मैन् इत्यनेन सह शब्दानां आदानप्रदानं करोति स्म, यत् ओपनएइ इत्यनेन स्वनाम "क्लोज्ड्एआइ" इति परिवर्तयितुं सूचितम्, अपितु ओपनएइ इत्यत्र अनुबन्धस्य उल्लङ्घनस्य आरोपः अपि कृतः, न्यायालये मुकदमा च दाखिलः मस्कः अति निष्क्रियः अस्ति वा अति आदर्शवादी वा ?
मस्कस्य आरोपस्य प्रतिक्रियारूपेण ओपनएआइ इत्यनेन दावितं यत् यदि प्रकरणं पूर्वविचाराणां तथ्यनिर्धारणं सूचनासाझेदारी च गच्छति तर्हि मस्कः ओपनएआइ इत्यस्य "स्वामित्वयुक्तानि अभिलेखानि प्रौद्योगिकी च" प्राप्तुं मुकदमानां उपयोगं करिष्यति openai अपि मस्कस्य व्यक्तित्वं पराजयितुं एतस्य उपयोगं कर्तुम् इच्छति इति सूचयन्तः स्वराः अपि सन्ति ।
वस्तुतः एआइ दीर्घकालं यावत् विभिन्नक्षेत्रेषु हितधारकाणां कृते युद्धक्षेत्रं जातम् अस्ति, मस्कस्य हस्ते पूर्वमेव बहवः एआइ पहेलियाः सन्ति: गतवर्षे स्थापिता कृत्रिमबुद्धिकम्पनी xai, विशालः मॉडलः grok-2, मस्तिष्क-कम्प्यूटर-अन्तर्क्रिया neuralink, तथा च... supercomputer dojo and tesla’s robotaxi, यत् अक्टोबर् मासे प्रदर्शितं भविष्यति इत्यादि।
व्यापारजगति ध्यानस्य अभावः नास्ति । एआइ क्षेत्रे शैक्षणिकनेतृषु अपि बहवः विकासाः सन्ति । अप्रैलमासे "ए.आइ.गॉडमदर" ली फेइफेइ इत्यस्य सहनेतृत्वेन दलेन "२०२४ आर्टिफिशियल इंटेलिजेन्स इंडेक्स रिपोर्ट्" ऑन द पैके मञ्चे, एकः सम्बद्धः प्रतिवेदनः शीर्ष ३० क्लिक्-मध्ये स्थानं प्राप्तवान् ततः परं ली फेइफेइ इत्यनेन अन्तरिक्षगुप्तचरक्षेत्रे व्यापारः आरब्धः इति वार्ता बहुधा प्रसारिता अस्ति । ट्युरिंग् पुरस्कारस्य विजेता मेटा-संस्थायाः मुख्यवैज्ञानिकः च यान लेकुन् इत्यस्य विषये बहु अधिकानि प्रतिवेदनानि सन्ति - शोधपत्राणां प्रकाशनात् आरभ्य, एसोसिएशन् फ़ॉर् कम्प्यूटिङ्ग् मशीनरी इत्यस्य एसीएम फेलो सूचीयां चयनं कृत्वा सोरा इत्यस्य "गम्भीररूपेण आलोचना" यावत्, मस्कः च क दूरतः "दुर्व्यवहारस्य युद्धम्"...
एआइ प्रतिदिनं सुधरति, परन्तु किं सामान्यजनाः अद्यापि चिन्तयन्ति?
ये एआइ-विषये किञ्चित् ध्यानं ददति ते अवश्यमेव स्मर्यन्ते यत् फरवरी-मासस्य मध्यभागे चीनीयजनाः वसन्त-महोत्सवस्य उत्सवस्य अपि उत्सवस्य पूर्वं ओपनए-इ-द्वारा प्रक्षेपितः वेन्शेङ्ग-वीडियो-माडल-सोरा-इत्येतत् सामाजिक-माध्यमेषु पर्दासु प्रहारं कुर्वन् आसीत् नित्यं स्वराः सन्ति यत् चलचित्र-दूरदर्शन-उद्योगः परिवर्तमानः अस्ति, वास्तविकता च नास्ति । तदतिरिक्तं फेब्रुवरीमासे stable diffusion 3, google इत्यस्य gemma इत्यादीनि नूतनानि बृहत् मॉडल् उत्पादानि च उद्भवन्ति । मेटा इत्यनेन फरवरीमासे आरम्भे “इतिहासस्य सशक्ततमं वित्तीयप्रतिवेदनं” घोषितम्, प्रथमवारं लाभांशस्य भुक्तिः अपि घोषिता ।
परन्तु वर्षस्य प्रथमार्धे एआइ इत्यस्य मुख्यविषयः अपि फेब्रुवरीमासे समाप्तः । तदनन्तरं चतुर्मासेषु सोरा इव कोऽपि प्रौद्योगिकी-उत्पादः लोकप्रियः न अभवत् ।एआइ-रिपोर्टिंग्-विषये निर्मातृणां उत्साहः अद्यापि वर्धमानः अस्ति, परन्तु पाठकानां उत्साहः पूर्वमेव निवृत्तः अस्ति ।——समग्रं क्लिक्-मात्रायां महती न्यूनता अभवत्, जून-मासे क्लिक्-मात्रायां मध्यमा अनुक्रमणिका फेब्रुवरी-मासे तस्य प्रायः अर्धं भवति ।
यद्यपि प्रौद्योगिक्यां उत्पादेषु च नूतनाः विघटनकारीः क्रान्तिकारी वा परिवर्तनाः न सन्ति तथापि एआइ सूचनानां शीर्षकाणि पाठकान् क्लिक् कर्तुं आकर्षयितुं “बृहत्तमः”, “सशक्ततमः” “नवीनतमः” इत्यादीनां अतिशयोक्तिपूर्णशब्दानां प्रयोगं कर्तुं प्रयतन्ते "ए.आइ.-स्व-माध्यमस्य वर्तमानशैलीं वयं सहितुं न शक्नुमः यत् प्रत्येकं त्रिदिनेषु बाधितं भवति, प्रत्येकं द्वौ दिवसौ क्रान्तिं करोति च।"
अतिशयोक्तियुक्तानि शब्दानि पाठकाः अतिशयेन दृष्ट्वा श्रान्ताः भविष्यन्ति वा? वर्षस्य प्रथमार्धे पैके मञ्चे ३,५१७ प्रासंगिकप्रतिवेदनशीर्षकाणां मध्ये वयं १२ उच्च-आवृत्ति-शब्दान् स्क्रीन् कृतवन्तः ये अधिक-अतिशयोक्ताः सन्ति, तेषां स्वरः च प्रबलः अस्ति
द्रष्टुं शक्यते यत् पाठकाः अद्यापि "बलिष्ठतमः", "उष्णतमः", "बृहत्तमः", "आघातकः" "भारवान्" इत्यादिभिः व्यञ्जनैः आकृष्टाः भवेयुः, परन्तु कालान्तरे प्रभावः अधिकतया दुर्बलः अभवत् यद्यपि शीर्षके "नवीनतम" सर्वाधिकं दृश्यते तथापि लेखस्य क्लिक् वर्धयितुं तस्य महती भूमिका नास्ति सम्बन्धितलेखानां मध्यमक्लिक् अनुक्रमणिका अन्यलेखानां अपेक्षया अपि न्यूना भवति (शीर्षके एते १२ न समाविष्टाः उच्च-आवृत्ति-शब्द) मध्यमा । किन्तु वार्तानां सारः “नवीनतमाः” घटनाः, विकासाः, घटनाः च एव ।
ai’s traffic password: हास्यं, आक्षेपार्हं, कार्य-चोरी
अस्मिन् स्तरे एआइ-सम्मुखीभवति अधिकांशजनानां सम्भाव्यस्थितिः अस्ति यत् ते कतिपयान् शब्दान् गपशपं कर्तुं शक्नुवन्ति, परन्तु गभीरतया न ते किञ्चित् चिन्तयन्ति, परन्तु बहु न;
कृत्रिमबुद्धिशैक्षणिकसमुदायः उद्योगश्च प्रतिदिनं नूतनानि शोधपत्राणि प्रकाशयन्ति, परन्तु सामान्यजनाः अधिकं चिन्तयन्ति यत् केषां नूतनानां एआइ-उत्पादानाम्, साधनानां च उपयोगः सुलभः अस्ति;ए.आइ. परन्तु "ai किं प्रोग्रामरं कार्यात् बहिः स्थापयति? "एतत् ai अधिकं समर्थं अधिकं धमकीकृतं च दृश्यते इति वाक्यम्।
वयं 3517 लेखाः 23 विषयवर्गेषु ("अन्य" सहितम्) वर्गीकृत्य k-means विषयसमूहविश्लेषणस्य उपयोगं कृतवन्तः, तथा च विभिन्नविषयाणाम् अन्तर्गतलेखानां क्लिक्-सङ्ख्यायाः माध्यिका आधारेण प्रत्येकस्य विषयस्य पाठक-प्राथमिकतायां सर्वेक्षणं कृतवन्तः .
वयं प्राप्नुमः : १.ये विषयाः निर्मातारः अधिकतया लिखन्ति ते अधिकतया एआइ-क्षेत्रे नवीनतमविकासैः सह सम्बद्धाः सन्ति, येषु शैक्षणिक-आविष्काराः, प्रौद्योगिकी-अनुसन्धानं, कम्पनी-उत्पाद-प्रवृत्तयः इत्यादयः सन्तिकिन्तु एआइ कृते एकः दिवसः मनुष्याणां कृते एकवर्षं यावत् भवति। विगतषड्मासेषु विविधानि एआइ-उत्पादाः उद्भूताः, सघनरूपेण च विमोचिताः, शैक्षणिकसंशोधनम् अपि अत्यन्तं सक्रियम् अस्ति । जॉर्जटाउनविश्वविद्यालयस्य आँकडाविश्लेषणमञ्चेन ईटीओ इत्यनेन अस्मिन् वर्षे मेमासे प्रकाशितस्य एआइ सर्वेक्षणप्रतिवेदनस्य अनुसारं २०१७ तः २०२२ पर्यन्तं वैश्विकरूपेण एआइ-सम्बद्धाः कुलम् १.२५५ मिलियनं आङ्ग्लभाषायाः तकनीकीपत्राणि प्रकाशितानि chatgpt तथा sora इत्येतयोः लोकप्रियतायाः अनन्तरं सम्बन्धितसंशोधनस्य तीव्रगतिः अनिवार्यतया भविष्यति।
परन्तु पाठकाः विदेशीय-एआइ-कम्पनीनां, उत्पादानाम्, प्रवृत्तीनां च अपेक्षया चीनस्य स्थितिविषये अधिकं चिन्तिताः सन्ति ।एआइ इत्यस्यैव तुलने पाठकाः एआइ इत्यनेन प्रभावितानां उद्योगानां व्यवसायानां च विषये अधिकं चिन्तिताः भवन्ति ।. सर्वाधिकं क्लिक्-सङ्ख्यायुक्तौ विषयौ, वाहनम्, ई-वाणिज्यम् च, एआइ इत्यनेन सह किमपि सम्बन्धः नास्ति इति भासते, परन्तु ते सामान्यजनानाम् जीवनेन सह निकटतया सम्बद्धौ स्तः, एआइ इत्यस्य प्रभावात् च बहवः अज्ञाताः विषयाः च सन्ति उत्पन्नाः ।
एआइ-गतिविज्ञानस्य निर्मातुः उत्साहपूर्णं अनुसरणं पाठकस्य शान्तप्रतिक्रियायाः सर्वथा विपरीतम् अस्ति । परन्तु यदा वयं सहस्राब्दात् आरभ्य प्रौद्योगिकी-उत्साहं पश्चाद् पश्यामः तदा उल्लासस्य अनन्तरं “प्रौद्योगिकी-शीतलन-कालः” प्रायः तर्कहीन-उल्लासात् तर्कसंगत-विकास-पर्यन्तं संक्रमणेन सह भवति यदा नूतनप्रौद्योगिक्याः विषयः आगच्छति तदा जनसमुदायस्य सापेक्षिकं शान्तं साधु वस्तु भवेत्।
"जिआजी गुआङ्गनियन" इत्यस्य निर्मातृणां साक्षात्कारे प्रसिद्धः प्रौद्योगिकीविद्वान् केविन् केली इत्यनेन उक्तं यत् एआइ विषये वास्तविकचिन्ता "एआइ क्षेत्रे काश्चन समस्याः सन्ति येषां समाधानं वयं न जानीमः" इति , भविष्ये च एताः समस्याः समाधानं प्राप्नुयुः।" अस्माकं क्लेशं जनयन्।”
यदि एतादृशाः चिन्ताः अद्यापि दीर्घकालीनचिन्ताः सन्ति तर्हि सामान्यजनानाम् स्वकीयाः अल्पकालीनचिन्ताः पूर्वमेव सन्ति ।अस्मिन् वर्षे मार्चमासे द पेपरस्य “आर्टिफिशियल इन्टेलिजेन्स पब्लिक एटिट्यूड् सर्वेक्षण रिपोर्ट्” इत्यस्य अनुसारं ५४.८% उत्तरदातारः चिकित्सानिदानं निदानं च इत्यादिषु चिकित्सास्वास्थ्यक्षेत्रेषु एआइ-अनुप्रयोगानाम् निर्णयशक्तिविषये असहजाः भविष्यन्ति, ४१.८% उत्तरदातारः च चिकित्सा-स्वास्थ्यक्षेत्रेषु एआइ-अनुप्रयोगानाम् शक्तिविषये चिन्तितः स्यात् कार्मिकप्रबन्धनक्षेत्रे, यथा कर्मचारिणः नियुक्तिः, निष्कासनं च। अपि च, ५०.५% जनाः "किञ्चित् सहमताः" यत् एआइ नियन्त्रणात् बहिः भवितुम् अर्हति, केवलं १४.४% जनाः एव एआइ नियन्त्रणात् बहिः नास्ति इति मन्यन्ते ।
अस्मिन् वर्षे प्रथमार्धे प्रौद्योगिक्याः कारणात् केचन नग्नाः वास्तविकजीवनस्य समस्याः अपि अभवन् : एआइ-मुखं परिवर्तयन्तः धोखाधड़ीप्रकरणाः बहुधा भवन्ति स्म... प्रथमे अस्मिन् वर्षे अर्धभागे एआइ-सम्बद्धाः विषयाः अपि उष्णसन्धानेषु बहुधा दृश्यन्ते । इत्यस्मिन्‌,प्रौद्योगिक्या आनिताः "अवकाशाः" "जोखिमाः" च साकं गच्छन्ति ।
मनुष्येषु प्रभावस्य अतिरिक्तं एआइ केवलं स्वस्य आकर्षणस्य कारणेन एव सामान्यजनानाम् आकर्षणं कर्तुं शक्नोति केवलं एआइ यत् "जीवितुं" शक्नोति सः "प्रियः" भवितुम् अर्हति । पैके मञ्चे सर्वाधिकं क्लिक् आयतनसूचकाङ्कयुक्तेषु शीर्षत्रयेषु लेखेषु तेषु द्वौ "ai" एकीकरणेन सह सम्बद्धौ स्तः । ए.आइ.
मस्क, आल्टमैन इत्यादीनां अतिरिक्तं अन्येषां केषां पात्राणां एआइ-कथानां च विषये जनाः चिन्तयन्ति? एआइ-जनितसामाजिकघटनानां पृष्ठतः केषां प्रवृत्तीनां विषये ध्यानं दातव्यम्? एआइ-क्षेत्रे के निर्मातारः सर्वाधिकं प्रचुराः सन्ति ? के निर्मातारः प्रौद्योगिकीक्षेत्रे न सन्ति तथा च तेषां एआइ-कवरेजः हिट् अभवत्?
अधिकविवरणं "the craze "cools off" इत्यत्र प्राप्यते, अद्यापि कः ai इत्यस्य चिन्तां करोति?" ——2024 तमे वर्षे कृत्रिमबुद्धेः नवीनमाध्यमसामग्रीणां संचारशक्तिविषये अन्वेषणप्रतिवेदनम्" इत्यस्य आधारेण अस्ति ४२९ निर्मातृणां विश्लेषणेन ३५१७ एआइ-सम्बद्धानां प्रतिवेदनानां माध्यमेन च उत्तरं प्राप्तम् ।. मूलपाठं द्रष्टुं पोस्टरस्य qr कोडं स्कैन कुर्वन्तु।
द पेपर रिपोर्टर झांग लिंगयुआन वांग यासाई योगदानकर्ता लेखक चेन लिवेई प्रशिक्षु तियान xiuqi लिन xinyi झू यिदान
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया