समाचारं

taobao wechat भुगतानस्य समर्थनं करोति: परस्परसंयोजनस्य अनुपालनं कुर्वन्तु तथा च प्रथमं उपयोक्तुः अभ्यासं कुर्वन्तु

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

□लु ज़ुयांग (शान्क्सी विश्वविद्यालय)
सितम्बर् ५ दिनाङ्के ताओबाओ इत्यनेन wechat भुगतानक्षमतानां योजनस्य घोषणां कृत्वा घोषणा जारीकृता: उपभोक्तृणां शॉपिङ्ग् अनुभवं सुधारयितुम् ताओबाओ wechat भुगतानक्षमतां योजयितुं योजनां करोति, यत् घोषणायाः सप्तदिनानन्तरं क्रमेण सर्वेषां ताओबाओ विक्रेतृणां कृते उद्घाटितं भविष्यति। अद्य प्रभावी भवति २०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १२ दिनाङ्कात् प्रभावी भविष्यति । (नवीनपीतनदी, सितम्बर् ५) एतस्य कदमस्य महत्त्वम् अस्ति यत् ताओबाओ wechat-भुगतानं पूर्णतया एकीकृत्य, सर्वेषां पक्षानाम् कृते विजय-विजय-स्थितिं प्राप्तुं क्रमेण उद्घाटिता अस्ति परस्परसंयोजनस्य उपयोक्तृप्रभुत्वस्य च एतादृशानां अवधारणानां विकासः।
taobao wechat भुक्तिं समर्थयति, परिणामः च निःसंदेहं सर्वेषां पक्षानां कृते विजय-विजय-स्थितिः अस्ति । उपभोक्तृणां कृते यदि उच्चतमप्रवेशदरेण सह ई-वाणिज्यमञ्चः सर्वोच्चप्रवेशदरेण सह भुगतानपद्धत्या सह सम्बद्धः भवति तर्हि भुक्तिसुविधायां महती उन्नतिः भविष्यति, येन उपयोक्तारः अन्तर्जालशॉपिङ्गस्य समये अधिकसुचारुतया लेनदेनं सम्पन्नं कर्तुं शक्नुवन्ति taobao कृते, एतत् तान् समूहान् आकर्षयितुं शक्नोति येषां alipay खातानां अभावः अस्ति अथवा wechat भुगतानस्य उपयोगे अधिकं अभ्यस्ताः सन्ति, मञ्चस्य यातायातस्य गतिविधिः च वर्धयितुं, तथा च मार्केट् प्रतिस्पर्धां अधिकं वर्धयितुं शक्नोति। wechat pay इत्यस्य कृते तस्य अनुप्रयोगपरिदृश्यानि अपि विस्तारितानि, ई-वाणिज्यक्षेत्रे तस्य प्रवेशस्य दरः वर्धितः, अधिकव्यापारस्य अवसराः प्राप्ताः, भुगतानविपण्ये च स्वस्थानं सुदृढं कृतम् अस्य महत्तरं महत्त्वं अस्मान् प्रथमं परस्परसम्बद्धतायाः, उपयोक्तुः च प्रतिरूपं पूर्वानुमानं च प्रदातुं वर्तते, यत् सम्पूर्णस्य उद्योगस्य स्वस्थतरं व्यवस्थितं च विकासं प्रवर्धयिष्यति।
समाजस्य निरन्तरविकासेन सह विभिन्नमञ्चानां मध्ये परस्परसम्बन्धः जनानां सामान्यप्रवृत्तिः आकांक्षा च अभवत् । पूर्वं केचन मञ्चाः परस्परं निरुद्धाः आसन्, येन सूचनानां, संसाधनानाम्, सेवानां च मुक्तप्रवाहः बहु प्रतिबन्धितः आसीत् । मञ्चानां तीव्रनिरोधः जनानां जीवनस्य सुविधां कार्यक्षमतां च बाधते तथा च जनानां दैनन्दिनजीवने बहु असुविधां जनयति, येन विभिन्नमञ्चानां मध्ये परस्परसम्बन्धस्य आवश्यकता अधिकाधिकं तात्कालिकं भवति
अस्मिन् सन्दर्भे प्रथमं उपयोक्तुः अवधारणायाः कार्यान्वयनम् अपि तथैव तात्कालिकम् । वर्तमानकाले अधिकाधिकं तीव्रव्यापारप्रतिस्पर्धावातावरणे केचन कम्पनयः स्वहितेषु अधिकं ध्यानं ददति, उपयोक्तृणां आवश्यकतानां भावनानां च अवहेलनां कुर्वन्ति यदा कम्पनयः व्याजविवादेषु गृहीताः भवन्ति तदा प्रायः उपयोक्तृअनुभवस्य व्ययेन स्वहितस्य रक्षणं सुलभं भवति । अद्यतनसमाजस्य व्यावसायिकहितविवादस्य कारणेन उपयोक्तृहितस्य हानिः न भवति ।
अन्तरसंयोजनस्य प्रवर्धनस्य, उपयोक्तृणां प्रथमस्थापनस्य च मार्गे अन्तर्जाल-उद्योगस्य बहु दूरं गन्तव्यम् अस्ति । सर्वप्रथमं सर्वकारेण स्वस्य अग्रणीभूमिकायाः ​​पूर्णं क्रीडां दातव्यं, सहकार्यं प्रवर्तयितुं निर्मातारः सक्रियरूपेण संयोजिताः भवेयुः, तत्सहकालं व्यावसायिककारणात् जनानां हितस्य हानिकारकं व्यवहारं शीघ्रं हस्तक्षेपं कर्तुं, स्थगयितुं, दण्डयितुं च अर्हति रुचिः । द्वितीयं, उद्यमानाम् गहनतया अवगन्तुं भवति यत् उपयोक्तारः उद्यमविकासस्य आधारशिला एव सन्ति। एतदर्थं उद्यमानाम् सामाजिकदायित्वं स्वीकृत्य उत्तमजीवनस्य जनानां आवश्यकतानां पूर्तये सहकार्यस्य विकासस्य च रणनीतयः निर्मातुं आवश्यकाः सन्ति ते प्रतिलिपिधर्मसहकार्यं, प्रौद्योगिकीसाझेदारी इत्यादिद्वारा उपयोक्तृभ्यः समृद्धतराणि सुविधाजनकाः च सेवाः प्रदातुं शक्नुवन्ति। अन्ते एकः उपयोक्ता इति नाम्ना भवन्तः अपि सक्रियरूपेण पर्यवेक्षकभूमिकां निर्वहन्तु, अन्यायस्य सम्मुखे वीरतया वक्तुं शक्नुवन्ति, प्रासंगिकविभागेभ्यः सुझावः अपि दातव्याः।
wechat भुगतानस्य taobao इत्यस्य समर्थनं उत्तमः आरम्भः अस्ति, यत् अन्तर्जाल-उद्योगस्य परस्परसंयोजनाय, प्रथमं उपयोक्तुः अवधारणायाः कार्यान्वयनस्य च उदाहरणं स्थापयति परन्तु सम्पूर्णस्य उद्योगस्य स्थायिविकासं प्राप्तुं नियामकप्रधिकारिणः, उद्यमाः, उपयोक्तारः च मिलित्वा अधिकं मुक्तं, सुविधाजनकं, निष्पक्षं च अन्तर्जालवातावरणं निर्मातुं कार्यं कर्तव्यम्
प्रतिवेदन/प्रतिक्रिया