समाचारं

आक्रमणानि प्रायः दुगुणानि अभवन् इति हुबेई प्रान्ते औद्योगिक-अन्तर्जाल-सुरक्षा-स्थितेः प्रतिवेदनं प्रकाशितम्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता लंशा

संवाददाता हान दी

१२ सितम्बर् दिनाङ्के वुहाननगरे राष्ट्रियसाइबरसुरक्षाप्रचारसप्ताहः "हुबेई औद्योगिक अन्तर्जालसुरक्षासम्मेलनम्" आयोजितम् । आयोजनस्य कालखण्डे "हुबेई-प्रान्तस्य औद्योगिक-अन्तर्जाल-सुरक्षा-स्थिति-रिपोर्ट् (जनवरी-अगस्त-२०२४)" (अतः परं "रिपोर्ट्" इति उच्यते) आधिकारिकतया विमोचिता

राष्ट्रीयसाइबरसुरक्षाप्रचारसप्ताहस्य समये "हुबेई औद्योगिक अन्तर्जालसुरक्षासम्मेलनस्य" सभायाः दृश्यम्

"रिपोर्ट्" दर्शयति यत् जनवरीतः अगस्तमासपर्यन्तं २०२४ तमे वर्षे हुबेईप्रान्ते औद्योगिक-अन्तर्जाल-सुरक्षा-स्थितिः सामान्यतया स्थिरा आसीत्, तथा च, तस्यैव कालखण्डस्य तुलने, संजाल-धमकीः प्रमुखाः क्षेत्रीयाः वा उद्योगव्यापी वा न अभवन् निरन्तरं उदयति स्म। हुबेई-प्रान्तस्य औद्योगिक-अन्तर्जाल-सुरक्षा-निरीक्षण-स्थिति-जागरूकता-मञ्चेन सञ्चितरूपेण ज्ञातं यत् ११.४३ मिलियनं दुर्भावनापूर्णं साइबर-आक्रमणम् अभवत्, यत् वर्षे वर्षे प्रायः दुगुणं वृद्धिः अभवत् २.४% वृद्धिः ।

दुर्भावनापूर्णजाल-आक्रमणेषु प्रान्तानां नगरानां च दृष्ट्या वुहान-उद्यमेषु सर्वाधिकं आक्रमणं कृतम्, ४७ लक्षवारं यावत् आक्रमणं कृतम्, तदनन्तरं आक्रमणप्रकारस्य, दुर्गन्धयुक्तस्य, बॉटनेट्-इत्यस्य, संजाल-स्निफिङ्ग्-इत्यस्य च दृष्ट्या जिंगमेन्, शियान, यिचाङ्ग्, क्षियाङ्गयाङ्ग् च मुख्यविधिः अस्ति, यत्र क्रमशः ३८.१%, १८.८%, १४.३% च भवति । तेषु बॉटनेट् संक्रमणस्य खतरा तुल्यकालिकरूपेण गम्भीरः अस्ति, येषु ५०० तः अधिकाः कम्पनयः सन्ति । खनन ट्रोजन संक्रमणं स्थिरं प्रवृत्तिं दर्शयति, तथा च संक्रमिताः मेजबानाः मुख्यतया हुआङ्गशी-वुहान-नगरयोः वितरिताः सन्ति उद्योगस्य दृष्ट्या अद्यापि वाहननिर्माण-उद्योगः सः उद्योगः अस्ति यः हुबेई-प्रान्ते सर्वाधिकं दुर्भावनापूर्णं जाल-आक्रमणं प्राप्नोति, तदनन्तरं गैर-लौहधातुः गलनम् तथा रोलिंग प्रसंस्करण उद्योगः, तथा विद्युत् उपकरणानि यन्त्राणि उपकरणानि च निर्माणं, धातुउत्पादानाम् उद्योगः, तथा च सङ्गणक, संचारः अन्ये च इलेक्ट्रॉनिकसाधननिर्माणम्। विगत अष्टमासेषु वाहननिर्माण-उद्योगेन, विद्युत्-यन्त्र-उपकरण-निर्माण-उद्योगेन, विशेष-उपकरण-निर्माण-उद्योगेन, अन्ये च उपकरण-उद्योगैः सह सम्बद्धानां उद्यमानाम् अपि च कच्चामाल-उद्योगस्य विरुद्धं साइबर-आक्रमणेषु जलं लक्ष्यं कृत्वा उतार-चढाव-वृद्धि-प्रवृत्तिः दृश्यते उत्पादन-आपूर्ति-उद्योगः, तथा च गैस-उत्पादन-आपूर्ति-उद्योगः अन्येषु ऊर्जा-उद्योगेषु साइबर-आक्रमणेषु तुल्यकालिक-स्थिर-प्रवृत्तिः दर्शिता अस्ति ।

"रिपोर्ट्" हुबेई प्रान्तीयसञ्चारप्रशासनेन मार्गदर्शिता अस्ति तथा च हुबेई प्रान्तीयजालसूचनासुरक्षाप्रौद्योगिकीनियन्त्रणकेन्द्रेण संकलितं भवति एतत् विगतवर्षेषु परम्परायाः अनुसरणं करोति तथा च विस्तृतस्य वस्तुनिष्ठस्य च आँकडानां माध्यमेन हुबेईप्रान्तस्य औद्योगिक-अन्तर्जालसुरक्षास्थितेः अभिलेखनं करोति

हुबेई प्रान्तीयजालसूचनासुरक्षाप्रौद्योगिकीनियन्त्रणकेन्द्रस्य नेता चेन् कियान् इत्यनेन उक्तं यत् वर्तमानवैश्विकस्थितिः जटिला अस्ति तथा च नित्यं परिवर्तनशीलः अस्ति कृत्रिमबुद्धिः, क्लाउड् कम्प्यूटिंग्, बिग डाटा इत्यादीनां नवीनपीढीयाः सूचनाप्रौद्योगिकीः स्थानीयसफलतां प्राप्तुं त्वरिताः सन्ति तथा च व्यवस्थितः विकासः औद्योगिकः अन्तर्जाल-उद्योगः गतिं प्राप्नोति । साइबर-आक्रमणानां चपलतायाः औद्योगिकीकरणस्य च सह साइबर-आक्रमणानां व्ययः निरन्तरं न्यूनः भवति तथा च आक्रमण-विधयः अधिकाः उन्नताः भवन्ति, यस्य परिणामेण आपूर्ति-शृङ्खला-आक्रमणाः, रैनसमवेयर-आक्रमणाः, भू-राजनीतिक-सम्बद्धाः हैकर-आक्रमणाः इत्यादीनां साइबर-धमकीनां निरन्तरं वृद्धिः भवति परन्तु तथ्याङ्कात् द्रष्टुं शक्यते यत् यद्यपि हुबेईप्रान्ते औद्योगिक-अन्तर्जालस्य आक्रमणानां संख्या निरन्तरं वर्धते तथापि तत्र सम्बद्धानां कम्पनीनां संख्यायां वृद्धिः महतीं संकुचिता अस्ति एतेन प्रतिबिम्बितम् अस्ति यत् अधिकाधिकाः कम्पनयः जालसुरक्षायाः महत्त्वं तात्कालिकतां च अवगताः सन्ति, अन्तर्जालजालनिर्यातस्य नियन्त्रणं कृतवन्तः, सुरक्षापरिहाराः च कृतवन्तः

तस्मिन् एव काले हुबेई प्रान्ते जोखिमस्य प्रतिवेदनस्य, निबन्धनस्य च प्रयत्नाः अधिकं वर्धिताः सन्ति । चेन् कियान् इत्यनेन परिचयः कृतः यत् जनवरीतः अगस्तमासपर्यन्तं २०२४ तमे वर्षे मञ्चनिरीक्षणक्षमतायाः अलार्म-लॉगस्य गहनविश्लेषणस्य च आधारेण सुरक्षाजोखिमानां कुलम् ६४ प्रकरणाः चिह्निताः, येषु ५१ संजालसुरक्षाघटना अपि सन्ति येषु संजालसेवासु उत्पादेषु च अवैधरूपेण आक्रमणं कृतम् आसीत् अवैधरूपेण च नियन्त्रितम्। सम्प्रति एतेषां जोखिमानां सूचना दत्ता, निवारणं च कृतम् अस्ति । तदतिरिक्तं हुबेई प्रान्तीयजालसूचनासुरक्षाप्रौद्योगिकीनियन्त्रणकेन्द्रेण प्रान्तीयसञ्चारप्रशासनाय १०० तः अधिकाः विविधाः संजालस्य तथा आँकडासुरक्षाधमकीसंशोधनप्रतिवेदनानि उच्चजोखिमदुर्बलताजोखिमप्रतिवेदनानि च प्रदत्तानि। प्रतिवेदनानुसारं प्रान्तीयसञ्चारप्रशासनब्यूरो अधिकानि औद्योगिक-अन्तर्जाल-कम्पनीः सुरक्षाकार्यस्य महत्त्वं प्रति अवगतं कर्तुं, सुरक्षा-जोखिम-खतराणां सङ्ख्यां समाप्तुं, औद्योगिक-जाल-सुरक्षा-संरक्षण-स्तरं च सुधारयितुम् अनेकानि संजाल-सुरक्षा-खतरा-निष्कासन-सूचनानि जारीकृतवन्तः हुबेई प्रान्ते अन्तर्जालकम्पनयः . अग्रिमे चरणे हुबेई-प्रान्तः प्रान्ते औद्योगिक-अन्तर्जाल-सुरक्षा-निरीक्षणस्य व्याप्तेः अधिकं विस्तारं करिष्यति, प्रान्तीय-औद्योगिक-अन्तर्जाल-सुरक्षा-स्थिति-जागरूकता-मञ्चस्य विश्लेषण-क्षमतासु सुधारं करिष्यति, औद्योगिक-अन्तर्जाल-सुरक्षा-लोकसेवा-क्षमताम् सुदृढं करिष्यति, शिक्षा-प्रशिक्षणं प्रतिभा-संवर्धनं च सुदृढं करिष्यति | .

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया