समाचारं

अन्याङ्ग सिटी वन नेटवर्क सहयोगी कार्यालय मञ्च प्रचार तथा आवेदन प्रचार बैठक आयोजित हुई

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dahe.com news 12 सितम्बर् दिनाङ्कस्य अपराह्णे अन्याङ्गनगरपालिकायाः ​​जनसरकारीकार्यालयेन तथा अन्यङ्गनगरपालिकायाः ​​प्रशासनिकस्वीकृतिः तथा च सरकारीसूचनाप्रबन्धनब्यूरो इत्यनेन नगरस्य एकजालसहकारिकार्यालयमञ्चस्य प्रचारप्रवर्धनसभायाः आयोजनं कृतम्, येन नगरस्य आवेदनस्य त्वरितता भवति मञ्चं काउण्टी (नगरं, जिला) स्तरीयविभागं तथा टाउनशिप (गली) विस्तारं यावत्।
सभायां प्रत्येकं काउण्टी (नगरं, मण्डलं) स्थानीयमञ्चस्य प्रचारस्य, अनुप्रयोगस्य च विषये प्रतिवेदनं दत्तवान् ।
आँकडानुसारं ११ सितम्बर् पर्यन्तं मञ्चानुप्रयोगाः ६८० काउण्टी (नगर, मण्डल) दलस्य सरकारीसंस्थानां च कवरं कृतवन्तः, यत्र कुलम् ७,३०१ उपयोक्तारः, ५,८८० सक्रियप्रयोक्तारः, कुलप्रयोक्तृसक्रियीकरणस्य दरः ८०% अधिकः, औसतं च अस्ति of 2,003 visits per day , मञ्चानुप्रयोगाः अधिकाधिकं व्यापकाः भवन्ति ।
सभायां अनुरोधः कृतः यत् सर्वेषु काउण्टीषु (नगरेषु, जिल्हेषु) "एकजालसहकार्यं" कार्यं निरन्तरं गभीरं कुर्वन्तु तथा च गोपनीयतासमीक्षा, मञ्चसञ्चालनं, अनुरक्षणं च, अनुप्रयोगप्रशिक्षणं, संजालसुरक्षा आपत्कालेषु आपत्कालीनप्रतिक्रिया च ठोसकार्यं कुर्वन्तु। नगरस्य तथा काउण्टी स्तरस्य प्रासंगिकविभागाः कार्यस्य विभाजनं कुर्वन्तु, सहकार्यं कुर्वन्तु, स्वप्रयत्नानाम् एकीकरणं च कुर्वन्तु, मञ्चानुप्रयोगानाम् प्रचारार्थं बहुविधाः उपायाः करणीयाः, व्यावसायिकसंयोजनानि, संयोजनानि, परिचालनानि च प्रवर्धयन्तु, तथा च मञ्चानुप्रयोगानाम् पूर्णकवरेजं यथाशीघ्रं प्रवर्धयितुं एकत्र कार्यं कुर्वन्तु। (मा वेन्जिङ्ग) ९.
प्रतिवेदन/प्रतिक्रिया