समाचारं

अस्मिन् वर्षे प्रथमाष्टमासेषु टोङ्गझौ-नगरे २५,००० नूतनाः विपण्यसंस्थाः स्थापिताः, ये नगरे प्रथमस्थानं प्राप्तवन्तः ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के टोङ्गझौ-नगरे "नवचीनस्य स्थापनायाः ७५ तमे वर्षे स्वागतम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता । उपकेन्द्रस्य निवेशस्य उत्साहः दिने दिने वर्धमानः इति संवाददाता अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं २५,००० नूतनाः विपण्यसंस्थाः स्थापिताः, ये नगरे प्रथमस्थानं प्राप्तवन्तः।
एन्झेन् हॉस्पिटल टोङ्गझौ परिसरः अस्मिन् वर्षे समाप्तेः पूर्वं चिकित्सालयानि उद्घाटयिष्यति
टोङ्गझौ जिलादलसमितेः उपसचिवस्य जिलाप्रमुखस्य च झेङ्गहाओ इत्यस्य मते टोङ्गझौ षट् प्रमुखान् औद्योगिकसमूहान् निर्मातुं केन्द्रीक्रियते: डिजिटल अर्थव्यवस्था, आधुनिकवित्तं, उन्नतनिर्माणं, व्यापारसेवाः, सांस्कृतिकपर्यटनं, आधुनिकबीजउद्योगः च, त्रीणि च विन्यस्तुं प्रमुख उद्योगाः : भविष्यस्य सूचना, भविष्यस्य ऊर्जा, भविष्यस्य स्वास्थ्यं च। उपकेन्द्रे वित्तीय-उद्योगः स्तम्भ-उद्योगः अभवत्, यत्र अस्मिन् क्षेत्रे ४६० तः अधिकाः वित्तीय-सम्बद्धाः संस्थाः पञ्जीकृताः सन्ति । अङ्कीय अर्थव्यवस्था उपकेन्द्रस्य कृते नूतनः विकासबिन्दुः अभवत्, बीजिंगस्य आँकडा आधारभूतसंरचना अग्रणीक्षेत्रस्य निर्माणं प्रवर्धयति, युआनवर्स् इत्यादीनां डिजिटल-उद्योगानाम्, संजालसुरक्षा च सशक्ततया विकासं करोति नगरस्य हरितहृदये चालकरहिताः लघुबसाः प्रयोगे स्थापिताः, उच्चस्तरीयस्य स्वायत्तवाहनचालन ३.० प्रदर्शनक्षेत्रस्य मूलभूतनिर्माणं च सम्पन्नम् अस्ति
चिकित्सा-स्वास्थ्य-उद्योगः उपकेन्द्रस्य नवीनतायाः विकासाय च महत्त्वपूर्णं नूतनं इञ्जिनं जातम् अस्ति सम्प्रति उपकेन्द्रं पेकिङ्ग् विश्वविद्यालयस्य जनचिकित्सालये, मैत्रीचिकित्सालये, डोङ्गझिमेन्-अस्पतालं च सन्ति , येषु 7 पूर्वमेव संचालिताः सन्ति the tongzhou campus of anzhen hospital will be clinics अस्य वर्षस्य समाप्तेः पूर्वं उद्घाटिताः भविष्यन्ति, तथा च soul children's hospital इत्यस्य tongzhou परिसरस्य निर्माणं आरब्धम् अस्ति तथा च 2026 तमे वर्षे उपयोगे स्थापनस्य अपेक्षा अस्ति। "एते चिकित्सासंसाधनाः न केवलं जनानां कृते वैद्यं द्रष्टुं अधिकं सुविधां कुर्वन्ति, अपितु चिकित्सा-स्वास्थ्य-उद्योगस्य विकासस्य आधारं अपि स्थापयन्ति इति सा अवदत् यत् 2019 तमे वर्षे चिकित्सा-स्वास्थ्यक्षेत्रे ३३ शोध-विकास-संस्थाः सन्ति क्षेत्रे, तथा च प्रायः ५०० चिकित्सा-स्वास्थ्य-विपण्य-संस्थाः । उच्चघनत्वस्य चिकित्सासंसाधनानाम् उपरि निर्भरं कृत्वा टोङ्गझौ चिकित्सा-स्वास्थ्य-उद्योगस्य कृते त्रिवर्षीयं कार्ययोजनां प्रारब्धवान्, चिकित्सा-उद्योग-सहकारि-पारिस्थितिकी-मञ्चं प्रारब्धवान्, तथा च गतवर्षे चिकित्सायाः वार्षिकराजस्वं व्यापकरूपेण प्रवर्धितवान् तथा स्वास्थ्य उद्योगः २६ अरब युआन् अतिक्रान्तवान्, अस्मिन् वर्षे ११० तः अधिकाः नवीनाः चिकित्सास्वास्थ्यकम्पनयः गृहे स्थापिताः, प्रायः ३०% वृद्धिः।
उपकेन्द्रं औद्योगिकविकासाय “त्रीणि प्रमुखाणि परियोजनानि” निर्वहति
टोङ्गझौ जिलादलसमितेः स्थायीसमितेः सदस्यः कार्यकारी उपजिल्लाप्रमुखः च वाङ्ग योङ्गजी इत्यस्य मते उच्चगुणवत्तायुक्तस्य औद्योगिकविकासस्य प्रक्रियायां उपकेन्द्रेण स्वस्य कार्यं सुदृढं कृतम् अस्ति तथा च कुलम् १०२ सेकेण्ड्- तथा तृतीयस्तरीयाः केन्द्रीय उद्यमाः, ६७ नगरपालिकाराज्यस्वामित्वयुक्ताः उद्यमाः, ६ नगरपालिकानां प्रथमः समूहः च सर्वराज्यस्वामित्वयुक्ताः उद्यमाः मुख्यालयाः सम्पन्नाः तेषु बेइटौ मुख्यालयभवनं आधिकारिकतया सम्पन्नं कृत्वा उपयोगे स्थापितं अस्ति मुख्यालयभवनं पूर्णतया नवीनीकरणस्य चरणे प्रविष्टम् अस्ति। नगरपालिकाराज्यस्वामित्वयुक्तानां उद्यममुख्यालयस्य स्थानान्तरणयोजनानां द्वितीयः समूहः मूलतः अन्तिमरूपेण निर्धारितः अस्ति । तस्मिन् एव काले वयं औद्योगिकपारिस्थितिकीं अनुकूलितुं प्रयत्नशीलाः स्मः तथा च "निम्नतमसमग्रव्ययः, उच्चतमस्वीकृत्यदक्षता, उत्तमप्रशासनिकसेवाः च" सह "त्रयः उत्तमाः" व्यावसायिकवातावरणं निर्मातुं प्रयत्नशीलाः स्मः, तथा च २६ उपायाः तत्सम्बद्धविवरणानि च प्रवर्तयामः नगरीय उपकेन्द्रोद्योगानाम् उच्चगुणवत्तायुक्तविकासाय।
सम्प्रति उपकेन्द्रं औद्योगिकविकासाय “त्रीणि प्रमुखाणि परियोजनानि” प्रारभन्ते । प्रथमं वैज्ञानिकं प्रौद्योगिकी च नवीनता संसाधनं दुगुणीकरण परियोजना अस्ति। "त्रयः नगराः एकः च मण्डलः" इत्यस्य अनुरूपं वयं बृहत्संस्थाभिः सुप्रसिद्धविश्वविद्यालयैः च सह सहकार्यं सुदृढं करिष्यामः, अनेकाः प्रमुखप्रयोगशालाः स्थापयिष्यामः, अनेकानाम् अभिनवप्रतिभादलानां परिचयं करिष्यामः, उत्कृष्टप्रौद्योगिकीयुक्तैः अभिनव-उद्यमानां संख्यां संवर्धयिष्यामः च | लाभाः । द्वितीयं "ग्लोबल सीनरी इनोवेशन सिटी" इत्यस्य निर्माणपरियोजना अस्ति । स्वायत्तवाहनचालनम्, नवीनशक्तिः, कृत्रिमबुद्धिः, जैवचिकित्सा इत्यादिषु क्षेत्रेषु केन्द्रीकृत्य उपकेन्द्रदृश्यसंसाधनं पूर्णतया उद्घाटितं भविष्यति तथा च नूतनप्रौद्योगिकीनां अनुप्रयोगाय व्यापकं मञ्चं प्रदातुं बहूनां बेन्चमार्कप्रदर्शनदृश्यानां परिनियोजनं भविष्यति तथा च उद्यम विकास। तृतीयः “दश, शत, सहस्र” औद्योगिकसमूहसंवर्धनपरियोजना अस्ति । "6+3" उच्च-सटीकता-उद्योगेषु केन्द्रीकृत्य वयं अपस्ट्रीम-अधः-प्रवाहयोः, वाम-दक्षिण-तटयोः च एकीकरणं निरन्तरं करिष्यामः, क्रमेण च अरब-अरब-दश-अर्ब-शत-उत्पाद-मूल्यानां कतिपयानां औद्योगिक-समूहानां संवर्धनं करिष्यामः | उपकेन्द्रस्य स्थापनस्य अनुरूपं औद्योगिकपारिस्थितिकीतन्त्रं निर्मातुं अरब-अरब-रूप्यकाणां कृते ।
२०१६ तः २०२३ पर्यन्तं अस्य प्रदेशस्य सकलराष्ट्रीयउत्पादः ६.२% औसतवार्षिकदरेण वर्धते ।
कुशलसेवाप्रदानार्थं उद्यमविकासस्य च सहायतायै नीतीनां उपायानां च श्रृङ्खलाया: चालनेन नगरीय-उपकेन्द्रेण हालवर्षेषु प्रतिवर्षं औसतेन २०,००० तः अधिकाः नवीनाः उद्यमाः स्थापिताः, कुलम् ४६० तः अधिकाः वित्तीय-सम्बद्धाः संस्थाः स्थापिताः सन्ति , तथा च उच्चप्रौद्योगिकीयुक्तानां उद्यमानाम् संख्या १,१०० अतिक्रान्तवती अस्ति सूचीकृतानां सूचीकृतानां च कम्पनीनां संख्या ३६ यावत् अभवत्, यत् २०१६ तमस्य वर्षस्य अपेक्षया प्रायः दुगुणम् अस्ति ।
वाङ्ग योङ्गजी इत्यनेन उक्तं यत् २०१६ तः २०२३ पर्यन्तं अस्य क्षेत्रस्य सकलराष्ट्रीयउत्पादः ६.२% औसतवार्षिकदरेण वर्धितः, यत् नगरस्य अपेक्षया ०.९ प्रतिशताङ्काधिकम् अस्ति तृतीयक-उद्योगस्य क्षेत्रीय-उत्पादस्य ६४.५% भागः आसीत्, यत् २०१६ तः ६.५ प्रतिशताङ्कस्य वृद्धिः अभवत् ।तेषु वित्तीय-उद्योगः तृतीय-स्तम्भ-उद्योगे विकसितः अस्ति वित्तीय-उद्योगस्य अतिरिक्त-मूल्यं कर-राजस्वं च १० तः अधिकं भवति % क्षेत्रस्य संस्कृतिः, क्रीडा, मनोरञ्जनं च २०१६ तमस्य वर्षस्य तुलने अस्मिन् क्षेत्रे औद्योगिकवर्धितमूल्यानां अनुपातः ४.४ प्रतिशताङ्केन वर्धितः ।
बीजिंग न्यूजस्य संवाददाता झाङ्ग लु
झाङ्ग लेइ इत्यनेन सम्पादितम्, झाङ्ग यान्जुन् इत्यनेन च प्रूफरीड् कृतम्
प्रतिवेदन/प्रतिक्रिया