समाचारं

गारण्टीकृतं पूंजी तथा गारण्टीकृतं लाभं च निःशुल्कं कैवियारं च? वृद्धाः जनाः "निःशुल्क-एकदिवसीय-भ्रमण-निवेश-जाले" पतन्ति ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निःशुल्क एकदिवसीययात्रायां भागं गृहीत्वा चाचा झाङ्गः आयोजकस्य प्रस्तावस्य प्रतिरोधं कर्तुं न शक्तवान्, तस्मात् १२०,००० युआन् निवेशं कृतवान् । अन्यपक्षस्य "गारण्टीकृतः प्रधानाध्यापकः लाभः च तथा च उच्चस्तरीयं कैवियारं उपहाररूपेण प्राप्तुं" इति दावाः अन्ततः झाङ्गस्य चाचा इत्यस्य मूलधनस्य द्वितीयतृतीयांशं हानिम् अकरोत् सः निवेशकम्पनीं न्यायालयं नीत्वा धनवापसीं आग्रहं कृतवान् । टोङ्गझौ न्यायालयेन ११ सेप्टेम्बर् दिनाङ्के घोषितं यत् सः चाचा झाङ्गस्य अपीलस्य समर्थनं करोति इति ।
चाचा झाङ्गः कम्पनी ए द्वारा आयोजिते निःशुल्क-एकदिवसीय-भ्रमण-कार्यक्रमे भागं ग्रहीतुं आमन्त्रितः आसीत्, यस्मिन् काले सः अन्यैः वरिष्ठ-नागरिकैः सह निवेश-परियोजना-प्रस्तुतौ भागं गृहीतवान् वक्ता अवदत् यत् एषा परियोजना पूंजी आयस्य च गारण्टीं ददाति, उच्चस्तरीयं कैवियारं च उपहाररूपेण दीयते। चाचा झाङ्गः स्थानान्तरितः अभवत् सः स्थले एव निवेशसम्झौते हस्ताक्षरं कृतवान्, १२०,००० युआन् निवेशं कृतवान्, उपहाररूपेण च कैवियारस्य अनेकाः पेटीः प्राप्तवान् ।
पश्चात् कम्पनी ए निवेशस्य आयं समये दातुं असफलतां प्राप्तवती, ततः चाचा झाङ्गः प्रबन्धकं जिओ वाङ्गं निवेशं प्रत्यागत्य आयं दातुं पृष्टवान् । जिओ वाङ्गः अङ्गीकृत्य अवदत् यत् चाचा झाङ्गः कैवियारं प्रत्यागत्य यात्रायाः समये कृतस्य आवासस्य भोजनस्य च व्ययस्य १०,००० युआन् कटौतीं कृत्वा अवशिष्टं निवेशं प्रत्यागत्य चाचा झाङ्गस्य हस्ते मूलनिवेशसम्झौतां पुनः ग्रहीतुं अवसरं गृह्णीयात् इति। झाङ्ग-मातुलस्य कैवियार्-इत्यस्य प्रत्यागमनानन्तरं केवलं ४०,००० युआन्-रूप्यकाणां धनवापसी अभवत् । ततः चाचा झाङ्गः कम्पनी ए न्यायालयं नीत्वा कम्पनी क ८०,००० युआन् इत्यस्य अवशिष्टं निवेशं प्रत्यागन्तुं पृष्टवान् ।
कम्पनी ए इत्यनेन उक्तं यत् चाचा झाङ्गः निवेशधनं कम्पनी ए इत्यस्य सार्वजनिकलेखे न स्थानान्तरितवान्, तथा च कम्पनीद्वारा दत्तस्य कैवियारस्य अपि अवधिः समाप्तः अभवत्, अतः सा धनं प्रतिदातुं न सहमतः
टोङ्गझौ न्यायालयेन विवादानन्तरं निर्णयः कृतः यत् यद्यपि चाचा झाङ्गस्य निवेशनिधिः कम्पनी ए इत्यस्य सार्वजनिकखाते स्थानान्तरितः न अभवत्, तथापि चाचा झाङ्गस्य कम्पनी ए इत्यस्य प्रबन्धकस्य जिओ वाङ्गस्य च मध्ये कॉल रिकार्डिङ्गस्य प्रमाणस्य आधारेण, wechat chat records, company a इत्यस्य धनवापसी स्थानान्तरणस्य अभिलेखानां च आधारेण, न्यायालयेन ज्ञातं यत् एतत् तथ्यं अस्ति यत् चाचा झाङ्गः कम्पनी ए इत्यस्मै १२०,००० युआन् निवेशं दत्तवान्, पदोन्नतिानन्तरं च कैवियार् उपहाररूपेण प्राप्तवान् ।
कम्पनी ए इत्यनेन क्षियाओ वाङ्ग इत्यस्य एजेण्टः इति स्वीकृतम् । नागरिकसंहितायां प्रासंगिकप्रावधानानाम् अनुसारं एजेन्सीप्राधिकरणस्य व्याप्तेः अन्तः प्रधानस्य नामधेयेन एजेण्टेन क्रियमाणानां नागरिककानूनीकार्याणां प्रधानाध्यापकस्य उपरि कानूनी प्रभावः भविष्यति। अतः कम्पनी क इत्यनेन तदनुरूपं उत्तरदायित्वं वहितव्यम्। कॉल रिकार्डिङ्गस्य सामग्रीयाः आधारेण चाचा झाङ्गः अवशिष्टं धनवापसीं जिओ वाङ्ग इत्यस्य माध्यमेन सम्पादितवान् यत् धनं १० कार्यदिनान्तरे एव प्रत्यागन्तुं युक्तम् आसीत्, परन्तु कम्पनी ए इत्यनेन एतावता केवलं ४०,००० युआन् प्रतिदानं कृतम्, यत् अनुबन्धस्य उल्लङ्घनम् अभवत्
अन्ते टोङ्गझौ न्यायालयेन निर्णयः कृतः यत् कम्पनी ए चाचा झाङ्गस्य अवशिष्टं ८०,००० आरएमबी निवेशं प्रत्यागच्छेत् । निर्णयस्य अनन्तरं मूलप्रतिवादी वा प्रतिवादी वा अपीलं न कृतवन्तः, अधुना प्रकरणं प्रचलति ।
अध्यक्षन्यायाधीशः अवदत् यत् "निःशुल्कं एकदिवसीयं भ्रमणं, पिकअपं गृहवितरणसेवा च", "अण्डानि ददातु, उपहारं प्राप्नुवन्तु, वित्तीयप्रबन्धनज्ञानं ज्ञातुं च साहाय्यं कुर्वन्तु", एते विपणनशब्दाः प्रायः सर्वे बहानानि केभ्यः निवेशकम्पनीभिः परिकल्पितानि सन्ति . बाजारे विविधाः निवेशवित्तीयप्रबन्धनपरियोजनाः सन्ति वृद्धजनाः निवेशस्य वित्तीयप्रबन्धनस्य च चयनं कुर्वन्तः निम्नलिखितविषयेषु ध्यानं दातव्यम्।
प्रथमं “गारण्टीकृतपूञ्जी, गारण्टीकृतप्रतिफलं च” इति यत्किमपि निवेशप्रतिज्ञां हल्केन न ग्रहीतव्यम् । भवद्भिः स्वस्य जोखिमसहिष्णुतायाः आधारेण समुचितनिवेशोत्पादानाम् चयनं करणीयम्, अन्धरूपेण च उच्चप्रतिफलस्य अनुसरणं न करणीयम् । निःशुल्कयात्रायाः दावान् कुर्वन्ति वा गोष्ठीषु भागं गृह्णन्ति वा इति प्रचारेषु भवन्तः सावधानाः भवितुम् अर्हन्ति।
द्वितीयं, अनुबन्धे हस्ताक्षरं कर्तुं पूर्वं, भवद्भिः अधिकारस्य दायित्वस्य च शर्ताः सावधानीपूर्वकं पठितव्याः, तथा च महत्त्वपूर्णसामग्रीणां गमनं परिहरितुं निवेशसामग्री, निवेशकालः, निवेशराशिः, भुक्तिः, आयवितरणं च इत्यादीनां महत्त्वपूर्णशर्तानाम् उपरि ध्यानं दातव्यम्
अन्ते निवेशसन्धिः, स्थानान्तरण-अभिलेखाः, भुक्ति-रसीदाः अन्ये अधिकारदस्तावेजाः च रक्षितुं आवश्यकाः सन्ति । यदि भवान् नगदरूपेण निवेशं ददाति तर्हि कम्पनीमुद्रायुक्तं वैधं रसीदं अवश्यं याचयतु। स्थानान्तरणद्वारा भुक्तं निवेशनिधिं कम्पनीयाः सार्वजनिकखाते अथवा अनुबन्धे स्पष्टतया निर्धारितं संग्रहलेखे दातव्यं भविष्यत्विवादं परिहरितुं धनं अज्ञातखाते न दातव्यम्।
प्रतिवेदन/प्रतिक्रिया