समाचारं

रक्षामन्त्री : हमासः सैन्यसङ्गठनरूपेण नास्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ११ सितम्बर् दिनाङ्के वृत्तान्तः१० सितम्बर् दिनाङ्के टाइम्स् आफ् इजरायल् इति जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं इजरायलस्य रक्षामन्त्री गलान्टे ९ दिनाङ्के विदेशसञ्चारकर्तृभ्यः अवदत् यत् गतवर्षस्य अक्टोबर् ७ दिनाङ्के हमासस्य आक्रमणेन इजरायलस्य ११ मासस्य सैन्यकार्यक्रमस्य आरम्भः कृतः ततः परं हमासस्य गाजापट्टिका अधुना न अस्ति संगठित सैन्यबलम् । तस्मिन् एव काले पश्चात् १० दिनाङ्के गलान्टे सैनिकानाम् अधिकारिभ्यः सैनिकेभ्यः च अवदत् यत् इजरायल-रक्षासेनाः गाजा-नगरात् उत्तर-मोर्चायां स्वस्य ध्यानं स्थानान्तरयन्ति, तत्र भूमौ आक्रमणं कर्तुं ते सज्जाः भवेयुः इति
समाचारानुसारं गलान्टे विदेशीयमाध्यमेभ्यः अवदत् यत् "हमासः सैन्यसङ्गठनरूपेण अधुना नास्ति। हमासः गुरिल्लायुद्धे प्रवृत्तः अस्ति, वयम् अद्यापि हमास-आतङ्कवादिभिः सह युद्धं कुर्मः, हमास-नेतृणां मृगयाम् कुर्मः च सः अपि चेतवति स्म यत् क हमास-सङ्गठनेन सह अस्थायी-बन्धक-युद्धविरामः समाप्तः आसीत् ।
गलान्टे इत्यनेन उक्तं यत् वर्तमानकाले चर्चा क्रियमाणस्य प्रस्तावस्य न्यूनातिन्यूनं प्रथमचरणस्य कृते परिस्थितयः परिपक्वाः सन्ति, यस्मिन् षड् सप्ताहाणां युद्धविरामः भविष्यति, हमासः च प्रायः ३० महिलाः, बालकाः, वृद्धाः, रोगी च बन्धकान् मुक्तं करिष्यति। परन्तु सः युद्धस्य स्थायिसमाप्तिम् प्रतिबद्धः न भविष्यति, यथा हमासः आग्रहं कृतवान् अस्ति। एतेन सम्झौतेः व्यवहार्यतायां संशयः उत्पद्यते ।
सः अवदत् यत् इजरायल्-देशेन षड्-सप्ताहात्मक-युद्धविरामस्य, बन्धकानां मुक्तेः च सम्झौता करणीयम् इति
गलान्टे इत्यनेन बहुवारं उक्तं यत् इजरायल् स्वस्य "युद्धलक्ष्याणि" प्राप्तुं प्रतिबद्धः अस्ति - सर्वान् बन्धकान् गृहं आनयितुं, हमासस्य सैन्य-शासन-क्षमतां नष्टं कर्तुं, तथा च एतत् सुनिश्चितं कर्तुं यत् संस्था इजरायल्-देशाय धमकीम् अदातुम् न शक्नोति इति।
गाजानगरे यत्र आईडीएफ-सङ्घः निवृत्तः अस्ति तत्र हमास-सङ्घस्य पुनः समूहीकरणं कृत्वा, युद्धोत्तर-वैकल्पिक-सर्वकारस्य स्थापनायाः योजना नास्ति इति कारणतः, एतानि लक्ष्याणि कदा, अथवा यदि सर्वथा प्राप्तानि भविष्यन्ति इति अस्पष्टम् अस्ति (संकलित/वु मेइ) २.
प्रतिवेदन/प्रतिक्रिया