समाचारं

विश्वस्वास्थ्यसङ्गठनम् : गाजापट्टे पुनर्वाससेवायां विशालः अन्तरः अस्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वस्वास्थ्यसङ्गठनेन १२ दिनाङ्के प्रकाशितस्य नवीनतमविश्लेषणस्य अनुसारं गाजादेशे निरन्तरं संघर्षस्य कारणात् २०२४ तमस्य वर्षस्य जुलै-मासस्य २३ दिनाङ्कपर्यन्तंन्यूनातिन्यूनं २२,५०० जनाः दीर्घकालीनपुनर्वासस्य आवश्यकतां अनुभविष्यन्ति, येन गाजादेशे कुलघातानां संख्यायाः चतुर्थांशः भागः भवति. विश्लेषकाः वदन्ति यत् प्रचलति संघर्षेण मेरुदण्डस्य चोटः, मस्तिष्कस्य चोटः वा तीव्रदाहः वा बहुसंख्याकाः जनाः अभवन्, येषु बहवः महिलाः बालकाः च सन्ति।

सम्प्रति गाजा-देशस्य चिकित्साव्यवस्था पतनस्य अवस्थायां वर्तते, यत्र ३६ चिकित्सालयेषु केवलं १७ चिकित्सालयाः आंशिकरूपेण कार्यं कुर्वन्ति ।द्वन्द्वस्य प्रभावात् प्राथमिकचिकित्सासेवाः सामुदायिकसेवाः च प्रायः बाधिताः भवन्ति, तीव्रपुनर्वाससेवाः च प्रदातुं कठिनाः भवन्ति, येन रोगिणां जीवनाय गम्भीरः खतरा भवति गाजा-देशस्य एकमेव पुनर्वासकेन्द्रं २०२३ तमे वर्षे आपूर्ति-अभावात् बन्दं जातम्, २०२४ तमे वर्षे फेब्रुवरी-मासे आक्रमणेन च क्षतिग्रस्तम् अभवत् । अपि,पुनर्वासकार्यकर्तृणां गम्भीरहानिः, अस्मिन् संघर्षे ३९ भौतिकचिकित्सकाः मारिताः सन्ति ।

सहायतायाः सीमितप्रवेशस्य कारणात्, २.चक्रचालकाः, बैसाखी इत्यादीनां मूलभूतसहायकपुनर्वासपदार्थानाम् भण्डारः क्षीणः भवति, गाजापट्टिकायां पुनर्वाससाधनाः माङ्गं पूरयितुं असमर्थाः सन्ति । विश्वस्वास्थ्यसङ्गठनम् अन्तर्राष्ट्रीयसमुदायं तत्कालं दीर्घकालीनसमर्थनं च दातुं आह्वयति तथा च...गाजा-देशस्य स्वास्थ्यव्यवस्थायाः पुनर्निर्माणार्थं युद्धविरामः महत्त्वपूर्णः इति बोधयन् ।(मुख्यालयस्य संवाददाता याङ्ग चुन्)

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।

प्रतिवेदन/प्रतिक्रिया