समाचारं

मध्यशरदमहोत्सवस्य अनुभवकार्यक्रमः "विश्वस्य अन्तः, संयुक्त अरब अमीरातस्य सह मिलित्वा" संयुक्त अरब अमीरातस्य रास अल खैमाह-नगरे आयोजितः

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआनेट्, दुबई, १२ सितम्बर् (रिपोर्टरः दुआन् मिन्फू) "विश्वस्य अन्तः, हुनान् तथा संयुक्त अरब अमीरातस्य" द्वितीयः मध्यशरदमहोत्सवस्य अनुभवः अद्यैव संयुक्त अरबदेशस्य रास अल खैमाह सांस्कृतिककेन्द्रस्य थिएटर् इत्यत्र आयोजितः अमीरात।
यूएई मध्ये चीनराजदूतः झाङ्ग यिमिंग, हुनान प्रान्तीय संस्कृतिपर्यटनविभागस्य निदेशकः ली ऐवु, रास अल खैमाह होल्डिंग समूहस्य अध्यक्षः राजकुमारः अहमदः, रास अल खैमाह सिरेमिक समूहस्य अध्यक्षः राजकुमारः सागरः, मुना, सल्लाहकारः... संयुक्त अरब अमीरातस्य संस्कृतिमन्त्री इत्यादि क्रियाकलापः।
अद्यैव यूएईदेशे चीनदेशस्य राजदूतः झाङ्ग यिमिंग् (दक्षिणे) रास अल खैमाह होल्डिङ्ग् ग्रुप् इत्यस्य अध्यक्षेन प्रिन्स अहमद इत्यनेन सह आयोजने वार्तालापं कृतवान्।
अस्य मध्यशरदमहोत्सवस्य अनुभवस्य आयोजनस्य समर्थनं यूएई-सङ्घस्य सर्वोच्चपरिषदः सदस्यः, रास अल खैमाहस्य शेखः च सुऊदः करोति, चीनीयसंस्कृतिपर्यटनमन्त्रालयेन, यूएई-देशे चीनीयदूतावासेन, चीनीयसांस्कृतिकेन च मार्गदर्शितः अस्ति यूएईदेशे केन्द्रं, हुनानप्रान्तीयसंस्कृतिपर्यटनविभागः, कजाकिस्तानदेशे च अस्य आयोजनं यिमाजियाओ सांस्कृतिककेन्द्रेण सफ्फालकपर्यटनसमूहेन च संयुक्तरूपेण भवति
राजकुमारः अहमदः, राजकुमारः सागरः, सल्लाहकारः मुना च प्रेक्षकैः सह मिलित्वा चीनदेशस्य हुनानतः चायकला, पिष्टमूर्तयः, चीनीयग्रन्थिः बुननम् इत्यादीनां सांस्कृतिकपरस्परक्रियाणां अनुभवं कृतवन्तः, अद्भुतं कलाबाजीप्रदर्शनं च आनन्दितवन्तः संयुक्त अरब अमीरातस्य रास अल खैमाह-अमीराते चीनदेशस्य कलादलस्य प्रदर्शनं प्रथमवारं कृतम् अस्ति, यत्र उत्तर-अमीराट्-देशेभ्यः यथा रास् अल-खैमाह-दुबई, अजमान-फुजैरा-द immersive participation and चीनस्य उत्तमं पारम्परिकसंस्कृतेः अनुभवं कुर्वन्तु तथा च आनन्ददायकं शान्तिपूर्णं च उत्सवस्य वातावरणं अनुभवन्तु।
आयोजने प्रेक्षकाः राष्ट्रियवेषधारिभिः अभिनेतृभिः सह छायाचित्रं गृहीतवन्तः।
मध्यशरदमहोत्सवस्य अनुभवकार्यक्रमः "विश्वस्य अन्तः, हुनान्, यॉर्कः संयुक्त अरब अमीरात् च" अबुधाबी तथा संयुक्त अरब अमीरातस्य रास अल खैमाह इत्यत्र आयोजितः, यत्र १६०० तः अधिकाः प्रेक्षकाः आकर्षिताः
प्रतिवेदन/प्रतिक्रिया