समाचारं

३० वर्षाणाम् अधिकं कालात् आफ्रिकादेशे स्थितः टोगो-देशस्य विदेश-चीनी-सङ्घस्य अध्यक्षः चीन-आफ्रिका-देशयोः मैत्रीपूर्ण-आदान-प्रदानस्य महत्त्वस्य विषये वदति |

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

02:33
video: पूर्व-पश्चिम प्रश्न·चीन संवाद |
चीन समाचार सेवा, सितम्बर ११ (xue lingqiao) अद्यैव यदा सः "पूर्व-पश्चिमप्रश्न·चीन संवाद" इत्यस्मिन् अतिथिः आसीत्, तदा टोगो-देशस्य विदेशीय-चीनी-सङ्घस्य अध्यक्षः ज़ी यानशेन् जन-जनानाम् विषये स्वस्य अद्वितीय-अन्तर्दृष्टिविषये विस्तरेण अवदत् । चीन-आफ्रिका-देशयोः मध्ये जनानां आदान-प्रदानं भवति । सः मन्यते यत् आफ्रिकासंस्कृतिः विश्वेन सह निकटतया सम्बद्धा अस्ति, विश्वस्य सर्वेषां देशानाम् कलाः सम्बद्धाः सन्ति, सांस्कृतिकपर्यटनसहकार्यं च चीन-आफ्रिका-जन-जन-आदान-प्रदानस्य महत्त्वपूर्णः भागः अस्ति
२०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनं बीजिंग-नगरे सितम्बर्-मासस्य ४ तः ६ पर्यन्तं भविष्यति । चीन-आफ्रिका-देशयोः मध्ये गैर-सरकारी-आदान-प्रदानम् इत्यादिषु विषयेषु केन्द्रीकृत्य ज़ी यानशेन् आफ्रिका-देशे स्वस्य त्रिंशत् वर्षाणाम् अधिकस्य अनुभवस्य उपयोगं कृत्वा चीन-आफ्रिका-देशयोः मध्ये गैर-सरकारी-सांस्कृतिक-आदान-प्रदानस्य गहन-मूलस्य गहनतया अन्वेषणं कृतवान्
चीन-तंजानिया-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ६० वर्षाणि पूर्णानि भवितुं चीन-तंजानिया-सांस्कृतिकपर्यटनमहोत्सवः २०२४ तमस्य वर्षस्य मे-मासे बीजिंग-नगरे आयोजितः भविष्यति ज़ी यान्शेन् इत्यस्य मतं यत् चीन-आफ्रिका-देशयोः मध्ये जन-जन-आदान-प्रदानस्य सांस्कृतिक-पर्यटन-सहकार्यं महत्त्वपूर्णः भागः अस्ति ।
सेरेन्गेटी-राष्ट्रियनिकुञ्जात् जन्जिबारद्वीपपर्यन्तं ज़ी यान्शेन् तंजानियादेशस्य समृद्धपर्यटनसंसाधनानाम् विषये कथयति । सः अवदत् यत् पशूनां वार्षिकं महत् प्रवासं वन्य-आफ्रिका-देशस्य आकर्षणस्य अनुभवाय बहवः चीन-पर्यटकानाम् आकर्षणं करोति ।
आफ्रिकादेशे पर्यटनसंसाधनानाम् संपर्कं प्रवर्तयितुं तंजानिया-जाम्बिया-रेलमार्गस्य महत्त्वपूर्णां भूमिकां अपि विशेषतया उक्तवान् । सः अवदत् यत् तंजानिया-जाम्बिया-रेलमार्गेण न केवलं तंजानिया-जाम्बिया-देशयोः पर्यटनसम्पदः उद्घाटिताः, अपितु भूपरिवेष्टित-आफ्रिका-देशयोः मध्ये माल-सञ्चारार्थं सुलभमार्गः अपि प्रशस्तः |. १९७६ तमे वर्षे जुलैमासस्य १४ दिनाङ्के चीनस्य साहाय्येन निर्मितः सम्पूर्णः तंजानिया-जाम्बिया-रेलमार्गः आधिकारिकतया यातायातस्य कृते उद्घाटितः, आधिकारिकतया तंजानिया-जाम्बिया-देशस्य सर्वकारेभ्यः समर्पितः चीन-आफ्रिका-देशयोः पारम्परिकमैत्रीयाः सशक्तं साक्ष्यम् अस्ति एषः रेलमार्गः ।
सङ्गीतशिक्षकत्वेन ज़ी यान्शेन् इत्यस्य आफ्रिकासङ्गीतस्य विषये अपि अद्वितीयाः अन्वेषणाः सन्ति । सः विशेषतया आफ्रिका-देशस्य बैले-क्रीडायाः स्वाभाविकतायाः, चपलतायाः च प्रशंसाम् अकरोत्, तस्य अद्वितीयाः कूर्दनानि, अङ्गुलि-मोचनानि च आफ्रिका-संस्कृतेः विशिष्टतां दर्शयन्ति इति च मन्यते स्म सः दर्शितवान् यत् नृत्य-आन्दोलनानि, समकालीन-सङ्गीतं, वेषभूषाः इत्यादयः बहवः कलारूपाः आफ्रिका-संस्कृत्या प्रभाविताः सन्ति । विशेषतः शिल्पकलायां बहवः विश्वस्तरीयाः कलाकाराः आफ्रिकादेशात् कलात्मकपोषकद्रव्याणि आकर्षयन्ति इति ज़ी यान्शेन् अवदत् ।
ज़ी यान्शेन् इत्यस्य कलासङ्ग्रहस्य अधिकांशः मूर्तिकलाभिः युक्तः अस्ति । आफ्रिका-कलाप्रेमात् २०११ तमे वर्षे टोगो-देशे गिनी-खातेः आफ्रिका-अन्तर्राष्ट्रीय-कला-सङ्ग्रहालयस्य आधिकारिकरूपेण स्थापनां कृतवान् । संग्रहालये समृद्धाः उत्तमाः च संग्रहाः सन्ति, येषु विभिन्नैः आफ्रिका-जनजातीनां यज्ञसंस्कारेषु अथवा दैनन्दिनजीवने प्रयुक्ताः प्रामाणिकवस्तूनि सन्ति
"एकदा एकः अमेरिकन-प्रोफेसरः मम संग्रहालयं गतः। सा अवदत् यत् एतत् आफ्रिकादेशे दृष्टेषु उत्तमसङ्ग्रहालयेषु अन्यतमम् अस्ति।" एषः एव तस्य संग्रहणवृत्तेः मूलः अभिप्रायः अपि आसीत् - आफ्रिकादेशस्य सांस्कृतिकनिधिनां रक्षणम् ।
२०१९ तमे वर्षे पश्चिमाफ्रिकादेशे विश्वसङ्ग्रहालयसङ्घस्य वार्षिकसभा आयोजिता, ततः बुर्किनाफासोनगरे विश्वसङ्ग्रहालयसङ्घस्य वार्षिकसभायां ज़ी यान्शेन् इत्यस्य गिनीखातेः आफ्रिका-अन्तर्राष्ट्रीयकलासंग्रहालयस्य प्रशंसा कृता; टोगो-समागमस्य राष्ट्रियप्रतिनिधिरूपेण उपस्थितिम्। ततः परं सः टोगो-सङ्ग्रहालयसङ्घस्य सल्लाहकाररूपेण अपि नामाङ्कितः अस्ति ।
ज़ी यान्शेन् इत्यनेन स्वस्य संग्रहस्य भागं चीनस्य राष्ट्रियसङ्ग्रहालयाय अपि दानं कृतम्, एतस्य मञ्चस्य माध्यमेन अधिकाः चीनदेशीयाः जनाः आफ्रिका-कलानां आकर्षणस्य प्रशंसाम् कर्तुं शक्नुवन्ति, द्वयोः जनानां मध्ये सांस्कृतिक-आदान-प्रदानं, परस्पर-अवगमनं च प्रवर्तयितुं शक्नुवन्ति इति आशां कुर्वन् सः दृढतया विश्वसिति यत् सांस्कृतिकप्रतिध्वनिः अधिकक्षेत्रेषु पक्षद्वयस्य सहकार्यं विकासं च अधिकं प्रवर्धयिष्यति तथा च चीन-आफ्रिका-सम्बन्धानां भाविविकासे नूतनजीवनशक्तिं प्रविशति |.
"प्रदर्शनस्य माध्यमेन आफ्रिकादेशं अवगत्य, तेषां शिल्पानि, सङ्गीतम् इत्यादीनि सांस्कृतिकतत्त्वानि अवगत्य, भवतः नवीनतायाः भावः, आफ्रिकादेशस्य आकांक्षा च भविष्यति। संस्कृतिः प्रथमं भवति, देशानाम् जनानां च मध्ये भावनाः गभीराः भविष्यन्ति, शनैः शनैः तेषां सहकार्यस्य विकासः भविष्यति अन्येषु क्षेत्रेषु" इति ज़ी यान्शेन् निष्कर्षं गतवान् । (उपरि)
प्रतिवेदन/प्रतिक्रिया