समाचारं

चीनी संस्कृति-अकादमीयाः ४० वर्षस्य आयोजनस्य आरम्भः पेकिङ्ग् विश्वविद्यालयस्य प्राध्यापकः ताङ्ग यिजी इत्यस्य विचारस्य चर्चां करोति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेकिंग् विश्वविद्यालयस्य दर्शनशास्त्रविभागस्य वरिष्ठप्रोफेसरः, "कन्फ्यूशियससङ्ग्रहः" परियोजनायाः मुख्यविशेषज्ञः मुख्यसम्पादकः च, चीनीसंस्कृतेः अकादमीयाः संस्थापकडीनः च श्री ताङ्ग यिजी इत्यस्य मृत्योः दशवर्षस्य स्मरणार्थं , अस्य आयोजनस्य आयोजनं चीनीयसंस्कृतेः अकादमीद्वारा, पेकिङ्गविश्वविद्यालये दर्शनविभागेन, पेकिङ्गविश्वविद्यालये च "कन्फ्यूशियससङ्ग्रहः" सम्पादकीयसंशोधनकेन्द्रेण सहप्रायोजितः आसीत् तथा च ओएलए प्रभावप्रयोगशालाद्वारा समर्थितः आसीत्, यस्य षष्ठव्याख्यानम् अस्ति "ताङ्ग यिजी समकालीनविद्वानव्याख्यानम्" - "नव अक्षीययुगम्" ९ सितम्बर् २०२४ दिनाङ्के पेकिंग् विश्वविद्यालयस्य ली शौ की मानविकी उद्याने आयोजितम् आसीत्: ताङ्ग यिजी महोदयस्य विचाराणां परिचयः। पेकिङ्ग विश्वविद्यालयस्य दर्शनशास्त्रविभागस्य प्राध्यापकः, पेकिङ्गविश्वविद्यालयस्य मानविकीसामाजिकविज्ञानसंस्थायाः डीनः, चीनीसंस्कृतेः अकादमीयाः अध्यापकः च याङ्गलिहुआ पेकिङ्गस्य दर्शनशास्त्रविभागस्य प्राध्यापकः व्याख्यानं दत्तवान् विश्वविद्यालयः, "कन्फ्यूशियसवादस्य" "सारसंस्करणस्य" कार्यकारी सम्पादकः, चीनीसंस्कृतेः अकादमीयाः संस्थापकः अध्यापकः च टिप्पणीं कृतवान् .

तस्मिन् एव काले चीनीयसंस्कृति-अकादमीयाः ४० वर्षाणि यावत् क्रियाकलापानाम् आरम्भः अभवत् ।

(△अतिथिनां छायाचित्रम्) २.

(△राष्ट्रपति चेन युएगुआङ्ग) २.

चीनी संस्कृति अकादमीयाः डीनः चेन् युएगुआङ्ग इत्यनेन पेकिङ्ग् विश्वविद्यालयस्य दर्शनविभागस्य डीनः प्रोफेसरः चेङ्ग लेसोङ्गः त्रयाणां आयोजकानाम् कृते भाषणं कृतवान् , सभायां उपस्थितः भूत्वा भाषणं कृतवान् ।

(△पेकिंग विश्वविद्यालयस्य दर्शनशास्त्रविभागस्य डीनः प्रोफेसरः चेङ्ग लेसोङ्गः भाषणं करोति)

प्राध्यापकः चेङ्ग लेसोङ्गः स्वभाषणे अवदत् यत्, "ताङ्ग यिजी महोदयः एकः विद्वान् अस्ति यस्य पारम्परिकचीनीसंस्कृतेः विषये सदैव हृदयस्पर्शी उत्साहः अस्ति। सः सर्वदा स्वशिक्षणैः सह समयस्य चिन्ताम् अकरोत्, स्वस्य शैक्षणिकतायाः कारणात् अस्य युगस्य प्रकाशं कृतवान्। , यथा अस्माकं शैक्षणिकसमुदायः, अस्य शैक्षणिकसमुदायस्य मूलरूपेण सह शैक्षणिक-उत्तराधिकारिणां पीढयः शैक्षणिकदायित्वं शैक्षणिकमानकान् च कदापि न विस्मर्तुं शक्नुवन्ति, तथा च तत्कालीनचिन्तानां उत्तरं दातुं कदापि न विस्मरन्ति

(△ताङ्ग यिजी महोदयस्य ज्येष्ठा पुत्री ताङ्ग दान भाषणं करोति)

ताङ्ग दानः स्वभाषणे अवदत् यत् सः विशेषतया स्पृष्टः यत् एतावन्तः जनाः ताङ्गमहोदयस्य मृत्योः दशवर्षेभ्यः अनन्तरम् अपि तस्य स्मरणं कुर्वन्ति। ताङ्गमहोदयेन चीनीयसंस्कृतेः अध्ययनाय स्वजीवनं समर्पितं, यस्य परमं लक्ष्यं चीनीयसंस्कृतेः विश्वे विश्वसंस्कृतेः चीनदेशे च आनयितुं वर्तते। एतस्य लक्ष्यस्य प्राप्त्यर्थं अनेकानां पीढीनां प्रयत्नाः आवश्यकाः सन्ति, अस्मिन् मार्गे ताङ्गमहोदयेन योगदानं कृतम् अस्ति तथा च आशास्ति यत् सर्वे अपि अधिकं योगदानं दातुं शक्नुवन्ति।

(△प्रोफेसर यांग लिहुआ व्याख्यानानि)

व्याख्यानसत्रे प्राध्यापकः याङ्ग लिहुआ पारम्परिकस्य चीनीयभावनायाः पुनः जागरणस्य, "आन्तरिकं पारमार्थिकतायाः" च चीनीयसभ्यतायाः मूलभूतचरित्रस्य, सभ्यतानां द्वन्द्वस्य अथवा सभ्यतानां सामञ्जस्यस्य, चीनीयस्य अर्थशास्त्रस्य प्रस्तावस्य, "कन्फ्यूशियस-तिब्बती-भाषायाः" च चर्चां कृतवान् । project, and the philosophy of the new axial age.

प्रोफेसर याङ्ग लिहुआ इत्यनेन दर्शितं यत् "ताङ्गमहोदयस्य विचारस्य मूलभूतं आधारं न्यायपूर्णं तर्कसंगतभावना अस्ति, भौतिकवादीद्वन्द्वात्मकतायाः व्यवस्थितस्वीकारः च ताङ्गमहोदयस्य चिन्तनस्य दिशां निर्धारयति। ताङ्गमहोदयेन पारम्परिक-आधुनिकविचाराः व्यापकरूपेण एकीकृत्य स्थापयितुं प्रयत्नः कृतः system, and has always सः व्यवस्थितदर्शनस्य निर्माणे ध्यानं ददाति, परन्तु व्यवस्थितदर्शनस्य लेखनपद्धतिं न स्वीकुर्वति: एकतः व्यवस्थितलेखनस्य दोषाणां विषये तस्य चिन्ता अस्ति इति कारणतः, अपरतः च इदमपि यतोहि ताङ्गमहोदयः गतकेषु वर्षेषु स्वज्ञानं गभीरं कर्तुं आरब्धवान् पारम्परिकचीनीदर्शनात् सार्वभौमिकमानवमूल्यानि कथं जनयितुं शक्यन्ते इति चिन्तयन्, यत् तस्य सच्चिदानन्दस्य चीनीयभाषायाः अर्थशास्त्रस्य निर्माणस्य अन्वेषणेन सह निकटतया सम्बद्धम् अस्ति, यद्यपि श्री. ताङ्गस्य विचाराः व्याख्यात्मकाः व्यवस्थिताः च सन्ति संश्लेषणं सम्पूर्णं नासीत्, परन्तु अनन्तरचिन्तकानां कृते स्पष्टदिशा सूचितवती” इति ।

(△प्रोफेसर ली झोङ्गहुआ इत्यस्य समीक्षा)

प्रोफेसर ली झोंगहुआ समीक्षासत्रे सूचितवान् यत् "प्रोफेसर याङ्ग लिहुआ इत्यनेन ताङ्गमहोदयस्य शैक्षणिकसंस्कृतेः दार्शनिकसृष्टीनां च व्यवस्थितरूपेण व्याख्या कृता । तांग्महोदयस्य विषये तस्य अवगमनं तस्य शैक्षणिकविश्लेषणं मूल्याङ्कनं च सर्वं स्थाने अस्ति ताङ्गमहोदयस्य मुख्यानि कृतयः तेषां महत्त्वं च प्रोफेसरः ली झोङ्गहुआ अवदत् यत्, “ताङ्गमहोदयः स्वजीवनं राष्ट्रस्य कायाकल्पे, कन्फ्यूशियस-विधानस्य संकलने च एकीकृतवान् आध्यात्मिकभावनाः भविष्ये तस्य वैचारिक-दार्शनिक-सांस्कृतिक-सृष्टिभिः सह "रु ज़ाङ्ग" इत्यनेन सह प्रकाशन्ते ।

(△व्याख्यानस्थल) २.

(△व्याख्यानस्थल) २.

(△दर्शकानां प्रश्नः) २.

(△स्थले एव संचारः) २.

व्याख्यानस्य अन्ते डीन् चेन् युएगुआङ्गः अवदत् यत् – “ताङ्ग यिजीमहोदयस्य दार्शनिकप्रश्नात् जीवनचिन्तनात् च, तथैव अध्यापिका ले दैयुन् इत्यस्याः चरित्रात् यत् न मौनम् अस्ति न च दुःखेषु निमग्नः इति तस्याः शैक्षणिकनवीनीकरणात् च वयं द्रष्टुं शक्नुमः यत् ए दृश्यम् अर्थात् एकप्रकारस्य वीरता अस्ति यद्यपि सहस्राणि जनाः गतवन्तः, जीवनस्य माध्यमेन दर्शनं किन्तु जीवनं प्रेम्णः इति एकप्रकारस्य वीरता अस्ति, अस्ति एकप्रकारस्य स्वतन्त्रता नाम सहिष्णुता स्वातन्त्र्यात् अधिकं महत्त्वपूर्णा, तस्य सृष्टिः इति एकप्रकारस्य नित्यता अस्ति भवतः करियरस्य उत्तराधिकारिणः भविष्यन्ति।”

चीनीसंस्कृति-अकादमीयाः उप-डीनः ली लिन्, किआन् चुनसोङ्ग् (ननकाई-विश्वविद्यालयस्य दर्शन-विद्यालयस्य डीनः), वु याङ्गडाण्डन्, लु जुन् च, सहायक-सङ्गठनानां प्रतिनिधिः, तथैव ताङ्ग-महोदयस्य जीवनकाले परिवारः मित्राणि च उपस्थिताः आसन् घटना इति । पेकिङ्ग् विश्वविद्यालयस्य ८० तः अधिकाः शिक्षकाः छात्राः च सर्वेषां वर्गानां जनाः च व्याख्यानं लाइव् श्रुतवन्तः । चीनी संस्कृति-अकादमी-विडियो-खातेन, पेकिङ्ग्-विश्वविद्यालय-दर्शन-विभागस्य विडियो-खातेन, फीनिक्स-डॉट्-कॉम्-, चीन-समाचार-सेवा-सजीव-प्रसारण-मञ्चैः, नेट-ईज-संस्कृतेः विडियो-खातेन, स्कॉलर-विडियो-खातेन च अन्येषां मञ्चानां माध्यमेन लाइव्-प्रसारणं कृतम्, येन १७ लक्षं ऑनलाइन-दर्शकाः आकर्षिताः

लेखः "चीनीसंस्कृति अकादमी" सार्वजनिकलेखात् पुनः प्रदर्शितः अस्ति