समाचारं

अन्यत् नूतनं byd कारं सम्यक् विक्रीयते! अगस्तमासे प्रायः २०,००० वाहनानि विक्रीताः आसन् किं भवन्तः एकलक्षस्य बजटेन क्रीणन्ति?

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं न जानामि यत् भवान् अवलोकितवान् वा यत् अगस्तमासस्य suv-विक्रय-क्रमाङ्कने byd-इत्यस्य अन्यत् नूतनं मॉडलं सुविक्रयणं आरब्धम् अस्ति । इदं कारं सर्वेषां परिचितं भवितुमर्हति।

भवत् जानसि,युआन् यूपी इत्यस्य खुदराविक्रयः अगस्तमासे १९,३४४ नूतनानां कारानाम् अभवत्, यथा केवलं अर्धवर्षं यावत् विपण्यां अस्ति, तस्मात् प्रायः २०,००० यूनिट् मासिकविक्रयस्य आँकडानि प्राप्तानि इति भाति यत् चीनीयजनाः अद्यापि एतत् नूतनं कारं बहु रोचन्ते। तदा अहम् अपि भवन्तं अत्र पृच्छितुम् इच्छामि-यदि भवतः कृते कारक्रयणार्थं एकलक्षस्य बजटं भवति तर्हि भवन्तः तत् क्रेतुं विचारयिष्यन्ति वा?अस्य कारस्य उत्पादक्षमताम् अवलोकयामः ।

byd द्वारा प्रक्षेपितस्य लघुशुद्धस्य विद्युत् suv इत्यस्य रूपेण yuan up इत्यस्य मूल्यं 96,800-119,800 युआन् इत्यस्य परिधिः अस्ति, वर्तमानकाले च 4 मॉडल् चयनार्थं सन्ति तेषु १,००,००० तः न्यूनमूल्येन विन्यासानां २ संस्करणाः सन्ति, १,००,००० तः अधिकमूल्येन विन्यासानां २ संस्करणाः सन्ति ।

तत् उल्लेखनीयम्byd इत्यनेन जुलैमासे ९९,८०० युआन् मूल्यस्य युआन् यूपी ४०१केएम डायनामिक वर्जन मॉडल् प्रदर्शितम्, तत्रापि च आसन्सीमितसमयाय सर्वेषां मॉडलानां कृते पूर्णकारबीमाक्रियाकलापाः, अतः एतत् मुख्यकारणं भवितुमर्हति यत् अप्रत्यक्षरूपेण जुलै-अगस्त-मासेषु युआन-यूपी-कार-श्रृङ्खलायाः विक्रये पर्याप्तवृद्धौ योगदानं दत्तवान्

उत्पादस्तरं प्रति पुनः, yuan up, byd इत्यस्य e platform 3.0 इत्यस्य अन्तर्गतं मॉडलरूपेण, रूपेण अपि एकं नूतनं डिजाइनं स्वीकुर्वति, यत् तस्य डिजाइनशैलीं पूर्वं byd द्वारा प्रारब्धस्य yuan plus मॉडलात् भिन्नं करोति तदतिरिक्तं युआन् यूपी इत्यस्य समग्रशैली युवानां उपयोक्तृसमूहानां कृते अधिका उपयुक्ता भविष्यति, तस्य मूल्यमपि न्यूनं भवति, अतः एतेन बहवः जनानां कृते क्रयणस्य सीमा न्यूनीकर्तुं शक्यते

आकारस्य दृष्ट्या युआन् यूपी इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४३१०/१८३०/१६७५मि.मी., चक्रस्य आधारः २६२०मि.मी. सापेक्षतया वर्गाकारशरीरस्य आकारेण सह मिलित्वा एतेन तस्य आन्तरिकं अन्तरिक्षप्रदर्शनं दुष्टं न भवति । विशेषतः suv इत्यस्य रूपेण तस्य शरीरस्य ऊर्ध्वता अत्यन्तं महत्त्वपूर्णा अस्ति, परन्तु yuan up इत्यस्य ऊर्ध्वता अपि 1675mm अस्ति, अतः गृहे उपयोगाय अत्यन्तं पर्याप्तम् अस्ति ।

युआन यूपी इत्यस्य आन्तरिकभागः अपि byd इत्यस्य नवीनतमं डिजाइनशैलीं स्वीकुर्वति समग्रतया अत्यधिकाः आडम्बरपूर्णाः रेखाः अलङ्काराः च न सन्ति, येन अत्यधिकं दृष्ट्वा सौन्दर्यक्लान्तिः न भविष्यति । पूर्ण-एलसीडी-यन्त्रस्य आकारः, घूर्णनीय-केन्द्रीय-नियन्त्रण-पर्दे च डॉल्फिन्-इत्यस्य अपेक्षया बृहत्तरः अस्ति ।

अवश्यं, सहायकं वाहनचालनभागः निश्चितरूपेण युआन यूपी इत्यस्य सशक्तः बिन्दुः नास्ति अन्ततः, एतत् ९०,०००-वर्गस्य शुद्धं विद्युत्-एसयूवी अस्ति, अतः शीर्ष-माडल-मध्ये अपि, byd केवलं विकल्परूपेण सूचीबद्धं करोति । साधु वस्तु अस्ति यत् युआन यूपी इत्यस्य समग्रमूल्यं महत् नास्ति वैकल्पिकसाधनेन अपि एतत् कारं व्यय-प्रभावी दृश्यते, यस्मात् कारणात् बहवः जनाः तत् क्रेतुं इच्छन्ति।

यथा शक्तिः, युआन यूपी 70/130kw इत्यस्य शक्तिविनिर्देशद्वयं प्रदाति यदि गृहे उपयोगाय अस्ति तर्हि 99,800 युआन् मूल्येन 401km सक्रियसंस्करणं मूलतः समानं नास्ति तथा च 401km इत्यस्य परिधिः अस्ति।

अवश्यं, यदि भवतः बजटं किञ्चित् बृहत्तरं भवति तर्हि निश्चितरूपेण 130kw संस्करणं चयनं अधिकं अनुशंसितम्, यत् अद्यापि वाहनचालनकाले शक्तिदृष्ट्या बहु उत्तमम् अस्ति। बैटरी-पैक् कृते द्वौ विकल्पौ स्तः, यथा ३२kwh तथा 45.12kwh लिथियम-लोह-फॉस्फेट्-बैटरी-पैक् तदनुरूपः cltc-परिधिः ३०१/४०१km अस्ति, यत् समानवर्गस्य कृते सामान्यम् अस्ति

संक्षेपेण, युआन् यूपी स्वस्य प्रक्षेपणानन्तरं केवलं षड्मासेषु प्रायः २०,००० वाहनानां मासिकविक्रयं प्राप्तुं समर्थः अभवत् इति मम विचारेण मुख्यकारणं चीनीयजनानाम् कारक्रयणस्य आवश्यकताः समीचीनतया चिह्निता अस्ति। कल्पयतु, यदा भवतः 100,000 युआन् इत्यस्य बजटं भवति तथा च अन्यब्राण्ड्-समूहानां शुद्धविद्युत्-एसयूवी-इत्येतत् पर्याप्तं उत्तमं नास्ति यत् भवन्तः चयनं कर्तुं शक्नुवन्ति, तदा भवन्तः स्वाभाविकतया युआन् यूपी-कारं क्रीणन्ति |. किन्तु, byd सम्प्रति सर्वाधिकं विक्रयितः नूतनः ऊर्जा-ब्राण्ड् अस्ति, चीनीयजनानाम् मध्ये तस्य मान्यता, स्वीकृतिः च अद्यापि अत्यन्तं अधिका अस्ति । अतः यदा एतादृशं मॉडलं एकलक्षवर्गस्य शुद्धविद्युत्-एसयूवी-विपण्ये दृश्यते तदा तस्य विक्रय-आँकडाः निरन्तरं वर्धन्ते इति कोऽपि आश्चर्यं नास्ति अन्ते भवन्तः byd yuan up कारस्य विषये अन्यत् किं वक्तुम् इच्छन्ति? अगस्तमासे युआन् यूपी इत्यस्य प्रायः २०,००० वाहनानां विक्रयस्य आँकडानि प्रत्ययप्रदं मन्यन्ते वा? टिप्पणीक्षेत्रे सन्देशं त्यक्त्वा मिलित्वा चर्चां कुर्मः।