समाचारं

"फुल्कनः" यः रूबी लिन् इत्यस्याः बलात् चुम्बनं कृत्वा बृहत्तारकत्वेन उजागरः अभवत्, तस्य उद्योगात् निवृत्तिम् अतिरिक्तं अन्यः विकल्पः नासीत्, सः अधुना पूर्वोत्तरे तण्डुलानां उत्पादनं करोति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९९० तमे दशके "हुआन् झू गे गे" इति वेषभूषानाटकेन उत्तमपटकथालेखकानां उत्तमनिर्माणमानकानां च कारणेन देशे सर्वत्र "राजकुमारी-तूफान" इति प्रक्षेपणं कृतम् नाटके "फुल्कन" इत्यस्य भूमिकां निर्वहन् झोउ जी रात्रौ एव गृहे नाम अभवत्, अभिनयस्य उल्लासस्य आरम्भं च कृतवान् ।

परन्तु तस्य प्रसिद्धेः वैभवस्य च चरमसमये जनमतस्य तूफानानां श्रृङ्खला एकस्य पश्चात् अन्यस्य आघातं कृतवती, अन्ततः झोउ जी मनोरञ्जन-उद्योगात् दूरं स्थातुं, ग्राम्यक्षेत्रेषु एकान्तवासं कर्तुं, शान्तिपूर्णं जीवनं जीवितुं च चयनं कृतवान्

रूक्षः पारिवारिकपृष्ठभूमिः जनान् वर्धयितुं प्रोत्साहयति

झोउ जी इत्यस्य जन्म १९७० तमे वर्षे साधारणे क्षियान्-परिवारे अभवत् । मातापितृकार्यस्य कारणात् सः ४ वर्षीयः सन् पितामह्याः समीपे निवासार्थं शाङ्घाई-नगरं प्रेषितः, बाल्यकालात् एव सः मातापितृभ्यः विरक्तः अभवत्

स्वसन्ततिनां स्वातन्त्र्यं परिष्कृत्य झोउ जी इत्यस्य पिता स्वस्य शिक्षापद्धतौ अत्यन्तं कठोरः आसीत् । स्मरणानुसारं तस्य पिता एकदा झोउ जी इत्यस्य गृहे वर्षत्रयं यावत् निरुद्धवान्, केवलं समयं व्यतीतुं केचन उपन्यासाः पठितुं दत्तवान् । पश्चात् विद्यालये स्थित्वा अपि तस्य पिता कदापि यादृच्छिकरूपेण गृहकार्यं परीक्षते स्म, यदि किमपि त्रुटिं करोति स्म तर्हि शारीरिकदण्डः भवति स्म ।

एषा कठोरशिक्षापद्धतिः एकदा झोउ जी इत्यस्य पितुः भयं जनयति स्म, परन्तु तया तस्य स्वतन्त्रतायाः क्षमता अपि प्रयुक्ता । स्वस्य ठोसमूलभूतज्ञानेन, यत्नशीलशिक्षणवृत्त्या च झोउ जी शङ्घाई-नाट्य-अकादमीयां अध्ययनकाले सर्वोत्तमानां मध्ये स्थानं प्राप्तवान्, प्रतिभाशाली "शैक्षणिक-मास्टर" इति च मान्यतां प्राप्तवान्

१९९१ तमे वर्षे झोउ जी इत्यनेन शङ्घाई-नाट्य-अकादमीयाः प्रदर्शन-विभागात् स्नातकपदवीं प्राप्तस्य अनन्तरं सः यथा इच्छति तथा शङ्घाई-राष्ट्रीय-नाट्यगृहे कार्यं कर्तुं नियुक्तः । तस्मिन् युगे यदा मञ्चसम्पदां दुर्लभाः आसन् तदा राष्ट्रियदले सम्मिलितुं दुर्लभम् आसीत् । उत्कृष्टेन अभिनयकौशलेन झोउ जी शीघ्रमेव अकादम्यां प्रसिद्धः अभवत्, तस्य वरिष्ठैः च तस्य प्रशंसा कृता ।

"huanzhugege" करियर शिखरं प्रारभते

१९९२ तमे वर्षे २८ वर्षीयः झोउ जी स्वस्य प्रथमे चलच्चित्रे दूरदर्शननिर्माणे "रुआन् लिङ्ग्यु" इत्यस्मिन् भागं गृहीतवान् । यद्यपि एषा केवलं लघुभूमिका एव आसीत् तथापि तस्य उत्तमं अभिनयकौशलं निर्देशकस्य गुआन् जिन्पेङ्गस्य उपरि गहनं प्रभावं त्यक्तवान् ।

पञ्चवर्षेभ्यः अनन्तरं १९९७ तमे वर्षे यदा झोउ जी राष्ट्रियरङ्गमण्डपे काश्चन उपलब्धयः प्राप्नोति स्म तदा एव गुआन् जिन्पेङ्ग इत्यनेन निर्देशितं वेषभूषानाटकं "हुआन् झू गे गे" इति चलच्चित्रं गृहीतुं प्रवृत्तम् आसीत् झोउ जी इत्यस्य उच्चादरस्य कारणात् गुआन् जिन्पेङ्गः नाटके "फुल्कन" इत्यस्य भूमिकां कर्तुं तं कलाकारेषु आहूतुं न संकोचम् अकरोत् ।

उत्कृष्टरूपेण, ठोसमञ्चानुभवेन च झोउ जी "हुआन् झू गे गे" इत्यस्य शूटिंग् सहजतया कर्तुं समर्थः अभवत् । रोचकं तत् अस्ति यत् तस्मिन् समये बहवः ताइवान-देशस्य अभिनेतारः मण्डारिन-भाषायां विषम-उच्चारणं कुर्वन्ति स्म, तस्मात् जे चौउ-इत्यनेन दृश्ये बहुवारं तेषां उच्चारणं सम्यक् कृत्वा बहु साहाय्यं कृतम्

एकदा "हुआन् झुगे गे" इत्यस्य प्रसारणं जातं तदा तत्क्षणमेव अपूर्वं ध्यानं प्रशंसा च प्राप्तवती । प्रमुखनटेषु अन्यतमः इति नाम्ना झोउ जी स्वाभाविकतया रात्रौ एव गृहे नाम अभवत् । एकस्य सुन्दरस्य सुन्दरस्य च "फुल्कन" इत्यस्य प्रतिबिम्बं निर्मातुं चालकदलः झोउ जी इत्यस्य दृश्ये द्विवारं अश्वात् पतितुं न संकोचम् अकरोत्, ततः गम्भीराः चोटाः अपि अभवन्

शो इत्यस्य उत्कृष्टप्रदर्शनेन तदनन्तरं वर्षेषु "हुआन् झू गे गे" इत्यस्य अनेके उत्तरकथाः एकैकस्य पश्चात् चलच्चित्रं गृहीताः, झोउ जी अपि बहुधा प्रकटितः इति वक्तुं शक्यते

जनमतस्य अशान्तिः भविष्ये बाधां जनयति

तस्य चरमसमये १९९७ तमे वर्षे अन्ते यस्मिन् दृश्ये जे चौउ इत्यनेन नाटके नायिका रूबी लिन् इत्यस्याः "बलात् चुम्बनं" कृतम्, तत् दृश्यं महत् विवादं जनयति स्म । यद्यपि सम्बन्धितपक्षैः बहुवारं अफवाः खण्डिताः, तथापि अन्तर्जालमाध्यमेन विषये चर्चा तीव्रताम् अवाप्तवती, यस्य परिणामेण द्वयोः क्रमेण कर्मचारिभिः "प्रतिबन्धः" कृतः

तदनन्तरं तत्क्षणमेव २००० तमे वर्षे प्रसारितं "युवन् बाओ किङ्ग्टियन" इति वेषभूषानाटकं पुनः एकवारं झोउ जी इत्यस्य अग्रे धकेलितवान् । अस्मिन् वर्षे केचन माध्यमाः एतत् वार्ताम् अङ्गीकृतवन्तः यत् युवानः ऊर्जावानः च झोउ जी इत्यनेन वरिष्ठनटस्य चेन् डाओमिंग् इत्यस्य अभिनयकौशलस्य पर्दातः बहिः बहुवारं आलोचना कृता फलतः सः उत्तरस्य क्रुद्धः अभवत्, ततः सः "प्रतिबन्धितः" अभवत्

झोउ जी इत्यनेन कदापि अस्य प्रश्नस्य प्रत्यक्षं प्रतिक्रिया न दत्ता । परन्तु वस्तुतः तदनन्तरं वर्षेषु तस्य चलच्चित्रदूरदर्शनकार्ययोः स्पष्टानि अन्तरालानि आसन् । २००७, २००८ तमवर्षपर्यन्तं सः चलच्चित्रनिर्माणकाले एकां अभिनेत्रीं क्षिङ्गं कृत्वा, स्वकारेन कस्यचित् प्रहारं कृत्वा ततः पलायनं च इति नकारात्मकवार्ताभिः परिचितः आसीत् ।

जनमतस्य घटनानां एषा श्रृङ्खला निःसंदेहं झोउ जी इत्यस्य करियरस्य सम्भावनासु विनाशकारी आघातं कृतवती । शारीरिक-मानसिक-क्लान्ति-सहितं सः अन्ततः २००९ तमे वर्षे मनोरञ्जन-उद्योगं पूर्णतया त्यक्त्वा ग्राम्यक्षेत्रे एकान्तवासं कर्तुं चितवान् ।

एकान्तकृषिक्षेत्रे मनःशान्तिं प्राप्नुवन्तु

मनोरञ्जन-उद्योगं त्यक्त्वा झोउ जी स्वस्य मूलजीवनशैलीं त्यक्त्वा ग्राम्यक्षेत्रे कृषिकार्यं कर्तुं प्रवृत्तः । सः क्षियान्-नगरस्य बहिः स्थिते एकान्तग्रामे शतशः एकरभूमिं क्रीतवान्, बृहत्प्रमाणेन जैविकतण्डुलानां उत्पादनं च आरब्धवान् ।

पूर्वं ग्लैमरस-तारक-जीवनात् सर्वथा भिन्नः झोउ जी ततः परं रमणीयं जीवनं यापयति । सः तण्डुलान् रोपयित्वा स्वहस्तेन लब्धुं शक्नोति, अथवा क्षेत्रेषु एकः एव विरामं भ्रमणं कर्तुं शक्नोति । चञ्चलतायाः दूरं सः अन्ततः मनःशान्तिं प्राप्तवान् ।

यदा केचन मीडिया तस्य साक्षात्कारं कर्तुं गतवन्तः तदा ते झोउ जी इत्यस्य क्षेत्रेषु कार्यं कुर्वन्तं दृष्टवन्तः । यद्यपि सः पञ्चाशत् वर्षाणाम् अधिकः अस्ति तथापि तस्य अभिव्यक्तिः अद्यापि साधारणः कृषकः इव शुद्धः सरलः च अस्ति ।

यदा सः स्वस्य परिवर्तनस्य विषये कथयति स्म तदा सः अवदत् यत् "अभिनयकाले अहं सामान्यजनानाम् जीवनस्य विषये अपि चिन्तितवान्, अधुना अहं तादृशं जीवनं यापयामि। यद्यपि पूर्वस्य आकर्षकजीवनस्य तुलने परिस्थितयः अतीव साधारणाः सन्ति।" , अहं बहु सन्तुष्टः अस्मि तथा च शक्नोमि it's enough to eat well and sleep well."

झोउ जी इत्यनेन उत्पादितस्य जैविकतण्डुलस्य बहुधा प्रशंसा कृता अस्ति । गुणवत्तां सुनिश्चित्य सः "विशेषापूर्तिव्यवस्था" स्वीकृतवान् तथा च उत्पादानाम् विक्रयमार्गाः सीमिताः एव आसन् । केचन अत्यन्तं उच्चगुणवत्तायुक्ताः तण्डुलाः झोउ जी इत्यनेन व्यक्तिगतरूपेण परीक्षिताः भवन्ति, ये च सः अनुमोदयति ते एव तत् क्रेतुं शक्नुवन्ति ।

जनकल्याणकारी उपक्रमाः दयालुतायाः स्वरूपं प्रदर्शयन्ति

यद्यपि सः वैनिटी फेयरतः दूरं स्थातुं उपक्रमं कृतवान् तथापि झोउ जी इत्यस्य दयालुः स्वभावः अभिभूतः न अभवत् । वर्षेषु सः शान्ततया विभिन्नेषु जनकल्याणकारीषु उपक्रमेषु भागं गृहीत्वा स्वरीत्या समाजाय प्रतिदानं कुर्वन् अस्ति ।

यदा एकः संवाददाता तस्य साक्षात्कारं कृतवान् तदा सः अवदत् यत् झोउ जी शान्क्सी-नगरस्य स्थानीयदारिद्र्यग्रस्तक्षेत्रेषु राहतसामग्रीदानं कुर्वन् आसीत्, परन्तु कदापि बहिः जगति प्रचारं न कृतवान् सः स्वकर्मणाम् उपयोगेन "सीमारहितप्रेम" इति जीवनदर्शनस्य व्याख्यां कृतवान् ।

तदतिरिक्तं पर्याप्तं शुद्धसम्पत्त्याः अभावेऽपि झोउ जी इत्यस्य जीवनशैली निम्न-कुंजी-सरल-रूपेण एव तिष्ठति । सः स्वस्य अधिकांशं आयं दाने व्यययति स्म, काले काले स्वस्य कृषिसाधनं अपि दानं करोति स्म । सर्वेषां प्रशंसानां, दानस्य च सम्मुखे सः केवलं अवदत् यत् "इदं किमपि महत् नास्ति, अहं केवलं यथाशक्ति प्रयतमानोऽस्मि" इति ।

एतत् उत्कृष्टं नैतिकचरित्रं बुद्धिमान् मनोवृत्तिः च कठिनतमकाले अपि झोउ जी इत्यस्य जनमतेन पूर्णतया पराजितः न अभवत् तस्य दानव्यवहारः न केवलं दयालुतायाः शक्तिं बोधयति, अपितु तारकस्य सकारात्मकशक्तिं प्रतिबिम्बयति यत् तारकस्य भवितुमर्हति ।

वक्तुं शक्यते यत् झोउ जी स्वस्य जीवनस्य उपयोगेन "सन्यासी" इत्यस्य बहुमूल्यगुणस्य व्याख्यां कृतवान् । यशः, लाभस्य च अन्वेषणं त्यक्त्वा सः मौनेन प्रकृतेः समीपं प्रत्यागतवान्, केवलं स्वस्य आन्तरिकशान्तिं साधयितुं, तत्सह, समाजस्य प्रतिदानस्य, प्रेमस्य सद्भावनायाश्च बोधनाय स्वस्य अल्पप्रयत्नस्य उपयोगं कर्तुं च स्वस्य दायित्वं कदापि न विस्मरति स्म

अधुना पूर्ववैभवेन नकारात्मकघटनाभ्यां च व्याकुलः झोउ जी इत्यस्य भविष्यं संशयस्य अधीनम् अस्ति । परन्तु तस्य आन्तरिकगुणानां शान्ति-दृढता-बलेन एव सः अन्ततः बहिः जगतः बहवः क्लेशानां समाधानं कृत्वा इष्टं जीवनं यापयति स्म

यशः धनं च अनुसरणात् आरभ्य शान्तिविषये उदासीनत्वं यावत् सः यथार्थतया "शान्तिः दूरगामी च" इति जीवनस्य उच्चतमं अवस्थां प्राप्तवान् । राष्ट्रिय-आलम्ब-छात्राणां पीढी अन्ततः सर्वविध-मनोरञ्जकानां आगमन-गमनस्य साक्षी भूत्वा नूतनं "संन्यासी"-प्रतिबिम्बं निर्मितवती ।