समाचारं

सा फेङ्ग गोङ्गस्य राजपत्नी अस्ति सा पञ्चवर्षं यावत् क्रमशः वसन्तमहोत्सवस्य गालायां उपस्थिता अभवत् ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५० वर्षीयः जिन् युटिङ्ग् : वसन्तमहोत्सवस्य गालायां "नखगृहम्" भवितुं आरभ्य अन्तर्धानं यावत्, सा किं अनुभवितवती?

हास्यं एकं कलारूपं यत् हास्यस्य उपयोगं कृत्वा उष्णतां प्रसारयति महोत्सवगाला अत्र असंख्याकाः हास्यकलाकाराः रात्रौ एव प्रसिद्धाः अभवन्, अनेकानि अविस्मरणीयानि शास्त्रीयकृतयः अपि त्यक्तवन्तः ।

केषाञ्चन अभिनेतानां कृते वसन्तमहोत्सवस्य गालायाः आभा अपि अदृश्यदबावः भवितुम् अर्हति, यः वसन्तमहोत्सवस्य गालामञ्चे पञ्चवर्षेभ्यः क्रमशः उपस्थितः हास्यकलाकारः अस्ति, सः शिखरात् गर्तपर्यन्तं जीवनस्य संक्रमणं अनुभवति

अनेकाः जनाः जिन् युटिंग् इत्यस्य कारणतः जानन्ति यत् सा फेङ्ग गोङ्ग इत्यनेन सह सहकार्यं कृतवती क्लासिक-स्केच्-चित्रं सा सर्वदा पात्राणां लक्षणं समीचीनतया गृहीतुं शक्नोति, अपि च प्रेक्षकाणां समक्षं सजीवपात्राणि प्रस्तुतुं अतिशयोक्तिपूर्णानि तथापि स्वाभाविकं प्रदर्शनं प्रयोक्तुं शक्नोति

"माय डैड एण्ड् आई चेन्ज रोल्स्" इत्यस्मात् आरभ्य "सिम्फोनी आफ् द रोड्" पर्यन्तं जिन् युटिङ्ग् इत्यस्याः प्रदर्शनं सर्वदा ऊर्जायाः पूर्णं भवति, तस्याः स्मितं अपि अतीव संक्रामकं भवति, येन प्रेक्षकाणां उपरि गहनं प्रभावं त्यजति

यदा एव तस्याः करियरस्य चरमस्थाने आसीत् तदा एव जिन् युटिङ्ग् वसन्तमहोत्सवस्य गालामञ्चात् सहसा अन्तर्धानं जातम् ।

२०१० तमे वर्षे पुनः जनाः तां दुर्लभाः एव दृष्टवन्तः मनोरञ्जन-उद्योगे ।

जिन् युटिङ्ग् इत्यस्याः आकस्मिक "निवृत्तिः" इत्यनेन विविधाः अनुमानाः प्रेरिताः, तस्याः प्रेम्णः प्रेक्षकाः अपि खेदं अनुभवन्ति ।

एकदा जनानां कृते असंख्यहास्यं जनयति स्म अस्य हास्यकलाकारस्य किं जातम्?

जिन युटिङ्ग् इत्यस्याः अभिनयवृत्तिः सुचारुरूपेण न चलति स्म, सा साधारणे परिवारे जन्म प्राप्य बाल्यकालात् एव स्वप्नानां अनुसरणं कर्तुं सा सामान्यजनानाम् अपेक्षया अधिकं परिश्रमं कृतवती अस्ति ।

कलाविद्यालयात् स्नातकपदवीं प्राप्त्वा जिन् युटिङ्ग् सेनाकलासमूहे प्रवेशं प्राप्य सेनायाः कतिपयवर्षेषु सा कठोररूपेण स्वस्य आग्रहं कृतवती, निरन्तरं स्वस्य अभिनयकौशलं परिष्कृतवती, समृद्धजीवनस्य अनुभवं च सञ्चितवती

ये सज्जाः सन्ति तेषां कृते अवसराः सर्वदा आगच्छन्ति ।

तस्याः स्वाभाविकं सुस्पष्टं च प्रदर्शनं, हास्यपङ्क्तयः, फेङ्गगोङ्ग् इत्यनेन सह मौनसहकार्यं च सर्वं प्रेक्षकाणां मनसि गहनं प्रभावं त्यक्तवान् ।

अस्य वसन्तमहोत्सवस्य गालायाः सफलतायाः कारणात् जिन् युटिङ्ग् इत्यस्य गृहे नाम अभवत्, अपि च स्वस्य तेजस्वी हास्यवृत्तिः अपि आरब्धा ।

तदनन्तरं वर्षेषु जिन युटिङ्ग् वसन्तमहोत्सवस्य गालामञ्चे नित्यं अतिथिः अभवत् ।

पुष्पाणां तालीवादनस्य च पृष्ठतः अकल्पनीयः दबावः अस्ति।

उत्तमकृतीनां निर्माणार्थं जिन् युटिङ्ग् इत्यस्य प्रायः पटकथालेखनार्थं विलम्बेन जागरणं भवति, प्रत्येकं विवरणे सिद्ध्यर्थं प्रयत्नः भवति, पुनः पुनः अभ्यासः च भवति

उच्चतीव्रकार्यस्य दीर्घघण्टानां कारणेन तस्याः शरीरे रक्तचिह्नानि दृश्यन्ते स्म, परन्तु सा अद्यापि दन्तं संकुचति स्म, प्रेक्षकाणां अपेक्षानुसारं जीवितुं न इच्छति स्म इति कारणेन च स्थिरं भवति स्म

सृजनात्मकदबावस्य अतिरिक्तं जिन् युटिङ्ग् बहिः जगतः विविधस्वरस्य अपि सामनां करोति ।

केचन तस्याः अभिनयकौशलं प्रश्नं कृतवन्तः, केचन तस्याः कार्यस्य आलोचनां कृतवन्तः, केचन तस्याः व्यक्तिगतरूपेण अपि आक्रमणं कृतवन्तः ।

एतानि नकारात्मकटिप्पण्यानि तीक्ष्णानि छूराणि इव आसन्, जिन् युटिङ्गस्य हृदयं विदारयन्ति स्म।

सा आत्मनः, स्वस्य विकल्पानां, स्वजीवनस्य मूल्यस्य अपि विषये शङ्कितुं आरब्धा ।

२०१० तमे वर्षे वसन्तमहोत्सवस्य गालायां जिन् युटिङ्ग् इत्यनेन "कैन्ट् लेट् हिम् गो" इति स्केच् इत्यस्मिन् फेङ्ग गोङ्ग्, यान् ज़ुएजिङ्ग् इत्यादिभिः सह सहकार्यं कृतम् ।

अस्मिन् रेखाचित्रे वैद्य-रोगी-सम्बन्धस्य विषये कथा कथ्यते, यत् तस्मिन् समये महतीं सामाजिकं प्रतिकूलतां जनयति स्म ।

यदा पुनः जिन् युटिङ्ग् इत्यस्याः करियरं चरमस्थानं प्राप्तवान् तदा एव तस्याः शरीरं आत्मा च पतनस्य मार्गे आसीत् ।

सा अनिद्रा, चिन्ता, अवसादः, श्रवणमतिभ्रमः, मतिभ्रमः अपि भवितुं आरब्धा ।

स्वस्य पूर्णतया पतनं निवारयितुं जिन् युटिङ्ग् इत्यनेन कठिनः निर्णयः कृतः यत् अस्थायीरूपेण मञ्चं त्यक्त्वा स्वस्य स्थितिं समायोजयितुं शक्नोति ।

मञ्चात् निर्गत्य जिन् युटिङ्ग् सक्रियरूपेण मनोवैज्ञानिकस्य साहाय्यं प्राप्तुं आरब्धवान् ।

सा अवगच्छत् यत् सा बहुवर्षेभ्यः स्वस्य शारीरिक-मानसिक-स्वास्थ्यस्य उपेक्षां कुर्वती आसीत्, तीव्र-तनाव-अन्तर्गतं जीवनं यापयति स्म ।

वैद्यानाम् मार्गदर्शनेन जिन् युटिङ्ग् स्वस्य आरामं, भावानाम् नियमनं, आत्मनः सह सामञ्जस्यं च ज्ञातुं आरब्धा ।

सा जीवने नूतनान् आनन्दान् प्राप्नुयात् इति आशां कुर्वन्ती यात्रा, छायाचित्रणं, लेखनम् इत्यादीनि कानिचन नवीनवस्तूनि अपि प्रयतितुं आरब्धा ।

किञ्चित्कालं यावत् समायोजनस्य अनन्तरं जिन् युटिङ्ग् इत्यस्य स्थितिः क्रमेण सुधरति स्म ।

सा अवगन्तुं आरब्धा यत् जीवनं सर्वदा सुस्पष्टं नौकायानं न भवितुम् अर्हति, सर्वेषां विविधानि कष्टानि, आव्हानानि च सम्मुखीभवन्ति ।

महत्त्वपूर्णं वस्तु अस्ति यत् वयं एतासां कष्टानां सामना कथं कर्तव्यम्, तेभ्यः कथं शिक्षितुं, स्वं दृढतरं कर्तुं च शिक्षेम।

जिन् युटिङ्ग् इत्यस्य कथा अस्मान् हास्यकलाकारस्य पृष्ठतः कटुतां असहायतां च द्रष्टुं शक्नोति।

ते प्रेक्षकाणां सुखं आनेतुं हास्यस्य उपयोगं कुर्वन्ति, परन्तु प्रायः दुःखं स्वस्य कृते एव धारयन्ति ।

ते अकल्पनीयदबावेन सन्ति, परन्तु अद्यापि उत्तमं कार्यं प्रेक्षकाणां समक्षं प्रस्तुतुं परिश्रमं कुर्वन्ति।

जिन् युटिङ्ग् इत्यस्य अनुभवः अस्मान् स्वस्य मानसिकस्वास्थ्यस्य विषये ध्यानं दातुं, तनावस्य मुक्तिं कर्तुं, भावनानां नियमनं कर्तुं च शिक्षितुं च स्मरणं करोति।

यदा वयं कष्टानि, विघ्नानि च प्राप्नुमः तदा अस्माभिः स्वयमेव विश्वासः करणीयः, आव्हानानां च साहसेन सामना कर्तव्यः ।

अद्यत्वे जिन् युटिङ्ग् सार्वजनिकरूपेण दुर्लभतया एव दृश्यते ।

परन्तु सा अद्यापि हास्यवृत्तेः विकासस्य चिन्तां करोति, अद्यापि समाजाय सकारात्मकशक्तिं प्रदातुं स्वस्य मार्गस्य उपयोगं करोति ।

तस्याः जीवनकथा दर्पणवत् अस्ति, मनोरञ्जन-उद्योगस्य क्रूरतां, वास्तविकतां च प्रतिबिम्बयति, अपि च अस्मान् प्रतिकूलतायाः सम्मुखे सामान्यस्य व्यक्तिस्य साहसं, बलं च द्रष्टुं शक्नोति

जिन् युटिङ्ग् इत्यस्य अनुभवः अस्मान् वदति यत् जीवने पूर्वाभ्यासः नास्ति, प्रतिदिनं लाइव प्रसारणं भवति।

अस्माभिः प्रत्येकं क्षणं पोषयितव्यं, वीरतया स्वप्नानां अनुसरणं कर्तव्यं, स्वस्य अद्भुतं जीवनं च जीवितव्यम् ।

अहम् अपि आशासे यत् जिन् युटिङ्ग् यथाशीघ्रं मञ्चं प्रति आगत्य स्वस्य संक्रामकस्मितेन अस्मान् हास्यं भावः च आनेतुं शक्नोति।