समाचारं

राष्ट्रियपदकक्रीडादलं विश्वे ९१ तमे स्थाने पतितम्! एशियायाः १३ तमे स्थानस्य गारण्टी न दातुं शक्यते, सिरिया-प्यालेस्टाइन-देशयोः तत् अतिक्रमितुं प्रवृत्तौ स्तः

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमयोः दौरयोः क्रमशः द्वयोः पराजयोः अनन्तरं चीनीयपुरुषपदकक्रीडादलः न केवलं शीर्ष १८ मध्ये समूहे ग मध्ये अन्तिमस्थानं प्राप्तवान्, अपितु फीफा विश्वक्रमाङ्कनम् अपि पुनः न्यूनीकृतम् १२ सेप्टेम्बर् दिनाङ्के बीजिंगसमये इति...फीफा-संस्थायाः आधिकारिकजालस्थले गणनानुसारं चीनीयपुरुषपदकक्रीडादलस्य विश्वक्रमाङ्कनं विश्वस्य ८७ तः ९१ स्थानं यावत् अन्यचत्वारि स्थानानि न्यूनीकरिष्यति, एशियादेशे १३ स्थानं च शीघ्रमेव नष्टं भविष्यति

शीर्ष-१८-क्रीडायाः प्रथमद्वयेषु चक्रेषु चीन-पुरुष-फुटबॉल-दलः प्रथमं दूरस्थ-क्रीडायां ०-७ इति अपमानजनक-अङ्केन जापान-दलेन सह पराजितः अभवत्, येन विश्व-प्रारम्भिक-क्रीडायाः इतिहासे सर्वाधिकं पराजयः निर्मितः ततः डालियान्-नगरस्य गृहाङ्गणं प्रति प्रत्यागत्य राष्ट्रिय-फुटबॉल-दलेन प्रथमं गोलं कृत्वा एकं अधिकं क्रीडकं पराजितम्, परन्तु सऊदी अरब-देशेन क्रमशः २ गोलानि कृत्वा विपर्ययः सम्पन्नः २ क्रमशः हानिः कृत्वा राष्ट्रियपदकक्रीडादलस्य ० अंकाः -८ इति गोलान्तरं च भवति, यत् समूहस्य तलस्थाने अस्ति ।

एतयोः हानियोः कृते फीफा-क्रमाङ्कने राष्ट्रिय-फुटबॉल-दलस्य तकनीकी-बिन्दुः अपि १३.७४ न्यूनीकृतः, विश्व-क्रमाङ्कनं च ४ स्थानानि न्यूनीकरिष्यति, वर्तमान-८७-तम-स्थानात् अद्यतन-९१-तम-स्थानपर्यन्तं

एशियादेशे राष्ट्रियपदकक्रीडादलस्य १३ स्थानं पूर्वमेव संकटग्रस्तम् अस्ति, यतः सीरिया, प्यालेस्टाइन, थाईलैण्ड् अपि च तेषां पृष्ठतः राष्ट्रियपदकक्रीडादलस्य च बिन्दुान्तरं पूर्वमेव अत्यन्तं अल्पम् अस्ति यद्यपि सीरिया-देशः १८-परिक्रमे न गतः तथापि सेप्टेम्बर-मासे द्वयोः वार्मअप-क्रीडायोः मॉरिशस्-देशं २-०, भारतं च ३-० इति स्कोरेन पराजितवान् ।

शीर्ष १८ मध्ये अपि स्पर्धां कुर्वन् प्यालेस्टाइनदेशः अक्टोबर् मासे इराक्-कुवैत-देशयोः सामना करिष्यति, विजयस्य सम्भावना च अल्पा नास्ति । राष्ट्रियपदकक्रीडादलस्य सामना आस्ट्रेलिया-इण्डोनेशिया-देशयोः सम्मुखीभवति, विजयस्य आशां द्रष्टुं कठिनं दृश्यते यदि राष्ट्रियपदकक्रीडादलः सावधानः न भवति तर्हि राष्ट्रियपदकक्रीडादलस्य अग्रिमविश्वक्रमाङ्कनं एशियादेशे १५ तमे स्थाने पतति।

अन्येषु एशियायाः शक्तिषु द्वयोः क्रीडायोः विजयं प्राप्तवान् जापानदेशः विश्वे १६ स्थानं प्राप्तवान्, इरान् च विश्वे १९ स्थानं प्राप्तवान् । दक्षिणकोरिया विश्वे २३ तमे स्थानं धारयति एशियाकपविजेता कतारः १८ तमस्य दौरस्य आरम्भे १ ड्रा, १ हारस्य दुर्बलप्रदर्शनस्य कारणेन १० स्थानानि न्यूनीकृत्य विश्वे ४४ स्थानं प्राप्तवान्।