समाचारं

अद्य बीजिंगनगरे सूर्य्यः भविष्यति, श्वः पुनः मेघावरणं वर्धयिष्यति, रात्रौ लघुवृष्टिः भविष्यति।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य मौसमजालस्य समाचाराः अद्य (12 सितम्बर) बीजिंगनगरे सूर्यस्य साहाय्येन दिने अधिकतमं तापमानं 29°c यावत् वर्धते तथापि श्वः पुनः मेघानां आच्छादनं भविष्यति तथा च 2016 तमे वर्षे दुर्बलवृष्टिः भविष्यति निशा।
कालः अपराह्णे बीजिंग-नगरस्य मेघाः क्रमेण कृशाः अभवन्, नीलगगनं सूर्यप्रकाशं च क्रमेण प्रादुर्भूताः, तापमानं च वर्धितम् । परन्तु "शरदविषुवस्य रात्रौ श्वेतवर्णीयः शीतला च भवति," अद्य प्रातः ६ वादने दक्षिण उपनगरवेधशालायां तापमानं केवलं १७.२°c आसीत्, श्वः समानसमयात् २.३°c न्यूनम्, तथा च... शीतलतरं अनुभूतम्।
अद्य प्रातः बीजिंगनगरे आकाशं स्पष्टं निर्मलं च अस्ति। (चित्रम् : वाङ्ग जिओ, चीनस्य मौसमजालम्)
अद्य बीजिंगनगरे सूर्य्यः भविष्यति, परन्तु श्वः मेघाः वर्धन्ते, रात्रौ लघुवृष्टिः भविष्यति। बीजिंग-मौसम-वेधशालायाः भविष्यवाणी अस्ति यत् प्रातःतः दिवसपर्यन्तं सूर्य्यः मेघयुक्तः भविष्यति, उत्तरतः दक्षिणपर्यन्तं वायुः २ वा ३, अधिकतमं तापमानं २९°c च भविष्यति, सूर्य्यः मेघयुक्तः च भविष्यति, यत्र क दक्षिणतः उत्तरपर्यन्तं १ वा २ स्तरस्य वायुः, न्यूनतमं तापमानं १८°c च भवति ।
मौसमविशेषज्ञाः स्मरणं कृतवन्तः यत् अद्यत्वे बीजिंगनगरस्य मौसमः सुष्ठु अस्ति तथा च बहिः क्रियाकलापानाम् उपयुक्तः अस्ति तथा च प्रातः सायं च शीतलतां अनुभवति उचितं वस्त्रम् ।
(स्रोतः : चीन मौसमसंजालम्)
प्रतिवेदन/प्रतिक्रिया