समाचारं

अस्मिन् वर्षे मध्यशरदमहोत्सवे बीजिंगनगरस्य बहवः सांस्कृतिकस्थलानि सामान्यरूपेण उद्घाटितानि भविष्यन्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे मध्यशरदमहोत्सवस्य अवकाशस्य व्यवस्था १५ सितम्बर् तः १७ पर्यन्तं भवति, कुलम् ३ दिवसाः, भवान् च १४ सितम्बर् दिनाङ्के कार्यं कर्तुं गमिष्यति।
अस्मिन् वर्षे मध्यशरदमहोत्सवे बीजिंग-नगरस्य बहवः सांस्कृतिकस्थलानि सामान्यतया उद्घाटितानि भविष्यन्ति येन जनसामान्यं समृद्धं सांस्कृतिक-अनुभव-अवकाशं प्रदातुं शक्यते |.
राष्ट्रीय संग्रहालय
२०२४ तमे वर्षे "मध्यशरदमहोत्सवस्य" अवकाशः समीपं गच्छति व्यापकदर्शकानां अवकाशस्य सांस्कृतिकआवश्यकतानां पूर्तये २०२४ तमे वर्षे "मध्यशरदमहोत्सवस्य" समये चीनदेशस्य राष्ट्रियसङ्ग्रहालयस्य उद्घाटनसमयाः निम्नलिखितरूपेण सन्ति
सामान्यतया १५ सितम्बर् तः १७ सितम्बर् पर्यन्तं (सोमवासरः सहितम्) उद्घाट्यते । उद्घाटनसमयः ९:००, प्रवेशसमयः १६:००, समापनसमयः १७:०० च ।
प्रकृतेः राष्ट्रियसङ्ग्रहालयः
प्राकृतिक-इतिहासस्य राष्ट्रिय-सङ्ग्रहालयेन मध्य-शरद-महोत्सवस्य उद्घाटन-व्यवस्थाः प्रकाशिताः: संग्रहालयः सामान्यतया मध्य-शरद-महोत्सवस्य समये (15 सितम्बरतः 17 सितम्बरपर्यन्तं) उद्घाटितः भविष्यति (प्रवेशः १६:३० वादने बन्दः अस्ति)। आगन्तुकाः प्राकृतिक-इतिहासस्य राष्ट्रिय-सङ्ग्रहालयस्य आधिकारिक-जालस्थले अथवा wechat-आधिकारिक-खाते १ तः ३ दिवसपूर्वं आरक्षणं कुर्वन्तु भवता आरक्षितसमयावधिपर्यन्तं।
राष्ट्रीय पुस्तकालय
२०२४ तमे वर्षे मध्यशरदमहोत्सवे उद्घाटनव्यवस्थाः तत्सम्बद्धाः विषयाः च निम्नलिखितरूपेण सूचिताः सन्ति ।
राजधानी पुस्तकालय
२०२४ तमे वर्षे मध्यशरदमहोत्सवस्य अवकाशे बीजिंगनगरसर्वकारस्य सामान्यकार्यालयात् प्राप्तस्य सूचनायाः भावनानुसारं २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १५ दिनाङ्कात् २०२४ तमस्य वर्षस्य सितम्बर-मासस्य १७ दिनाङ्कपर्यन्तं उद्घाटनसमयाः सन्ति :
*मध्यशरदमहोत्सवे ऐतिहासिकदस्तावेजपाठकक्षः बन्दः भविष्यति।
*भवन खस्य द्वितीयतलस्य नवीनमाध्यमस्य डिजिटलपठनअनुभवक्षेत्रस्य (चीनीकाव्यसङ्ग्रहालयस्य) उद्घाटनसमयः : ९:००-१७:००।
बीजिंग xuannan सांस्कृतिक संग्रहालय
बीजिंग-क्सुआनन्-सांस्कृतिकसङ्ग्रहालयस्य मध्यशरदमहोत्सवस्य उद्घाटनसमयः, आयोजनस्य समयसूची च निम्नलिखितरूपेण अस्ति ।
संग्रहालयः सर्वं दिवसं उद्घाटितं भविष्यति, २०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १५ दिनाङ्कात् १७ दिनाङ्कपर्यन्तं च विस्तारितः भविष्यति ।
मध्यशरदमहोत्सवस्य आयोजनस्य समयसूची
बीजिंग लु क्सुन संग्रहालय
मध्यशरदमहोत्सवस्य समये बीजिंग लु क्सुन संग्रहालयस्य उद्घाटनसमयाः निम्नलिखितरूपेण सन्ति : सामान्यतया १५ सितम्बर् (रविवासर) तः १७ सितम्बर् (मङ्गलवासर), २०२४ पर्यन्तं उद्घाटितं भविष्यति, दैनिकं उद्घाटनसमयः ९:००-१६ यावत् भवति: 00.
प्राचीन राजवंशस्य बीजिंग शाही मन्दिर संग्रहालय
चीनी जीवाश्म विज्ञान संग्रहालय
२०२४ तमे वर्षे मध्यशरदमहोत्सवस्य अवकाशः समीपं गच्छति , २०२४ ई. उद्घाटनस्य समयः ९:००-१६:३० (१६:०० वादने प्रवेशः नास्ति)।
बीजिंग ऑटोमोबाइल संग्रहालय
मध्यशरदमहोत्सवस्य अवकाशस्य समये जनस्य आगमनस्य आवश्यकतानां पूर्तये बीजिंग-वाहनसङ्ग्रहालयः विस्तारितं उद्घाटनं कार्यान्वयिष्यति, यथा : 1. विस्तारितं उद्घाटनं 15 सितम्बरतः 16 सितम्बर 2024 पर्यन्तं कार्यान्वितं भविष्यति, उद्घाटनस्य समयः च भविष्यति ९:००-१९:००, १८ टिकटविक्रयः :०० वादने स्थगितः भविष्यति, प्रवेशः १८:३० वादने स्थगितः भविष्यति। 2. 17 सितम्बर् 2024 (मध्यशरदमहोत्सव) दिनाङ्के उद्घाटनसमयाः 9:00-17:00, टिकटविक्रयणं 16:00 वादने, प्रवेशः 16:30 वादने च स्थगितः भविष्यति।
बीजिंग कला संग्रहालय
जनस्य अवकाशदिवसस्य भ्रमणस्य आवश्यकतानां पूर्तये बीजिंगकलासंग्रहालयः सोमवासरे, सितम्बर् १७ दिनाङ्के मध्यशरदमहोत्सवस्य अवकाशस्य समये बन्दः न भविष्यति विशिष्टसमयव्यवस्था निम्नलिखितरूपेण अस्ति: १५ सितम्बर तथा १७ सितम्बर २०२४, ९: ०० तः १७:०० पर्यन्तं (१६:३० संग्रहालये प्रवेशं त्यजन्तु)। १६ सेप्टेम्बर् दिनाङ्कः विस्तारितः उद्घाटनदिवसः अस्ति, उद्घाटनसमयः ९:०० तः १९:०० पर्यन्तं भवति (प्रवेशः १८:०० वादने बन्दः अस्ति) । विस्तारिते उद्घाटनकालस्य कालखण्डे मध्यमार्गे स्थितं प्राङ्गणं तथा तियानवाङ्गहॉलः ("युआनबौद्धमन्दिरस्य वानशौमन्दिरस्य ऐतिहासिकविकासप्रदर्शनभवनं"), ड्रमटॉवरस्क्रीनिंगहॉलः, सामाजिकशिक्षापरस्परक्रियाशीलअनुभवस्थानं, द... वानशौ डाकघरं, सांस्कृतिकं रचनात्मकं च स्थानं, पूर्वमार्गे केचन प्राङ्गणानि च उद्घाटितानि सन्ति, शेषाणि च सर्वाणि प्रदर्शनीभवनानि १७:०० वादने समये बन्दाः भविष्यन्ति।
पिंगगु जिला संग्रहालय, शांगझाई सांस्कृतिक प्रदर्शनी हॉल
"मध्य-शरद-महोत्सव" अवकाशः समीपं गच्छति प्रेक्षकाणां अवकाश-प्रदर्शन-आवश्यकतानां पूर्तये २०२४ तमे वर्षे "मध्य-शरद-महोत्सव" अवकाशस्य समये पिंगगु-जिल्ला-सङ्ग्रहालयस्य शाङ्गझाई-सांस्कृतिक-प्रदर्शनी-भवनस्य च उद्घाटनसमयाः निम्नलिखितरूपेण सन्ति (रविवासरः), सितम्बर् १६ (सोमवासरः) ), सामान्यतया १७ सितम्बर् (मंगलवासरः) दिनाङ्के उद्घाट्यते, उद्घाटनस्य समयः अस्ति: ९:००-१७:०० (प्रवेशः १६:३० वादने समाप्तः भवति)। पूछताछ हॉटलाइन: पिंगगु जिला संग्रहालय: 60953115 शांगझाई सांस्कृतिक प्रदर्शनी हॉल: 69991268
नोटः- उद्घाटनसमयाः गतिशीलरूपेण समायोजिताः भवितुम् अर्हन्ति, आधिकारिकघोषणानुसारं च अद्यतनं भविष्यति।
प्रतिवेदन/प्रतिक्रिया