समाचारं

२०२४ सेवाव्यापारमेला |.१,००० वर्गमीटर् प्रदर्शनीक्षेत्रं, "ग्रीन स्मार्ट यात्रा" सेवाव्यापारमेलायां पदार्पणं करोति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग बिजनेस न्यूज (रिपोर्टरः लियू ज़ियाओमेङ्ग) १२ सितम्बर् दिनाङ्के २०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-सेवा-व्यापार-मेले (अतः परं "सेवा-व्यापार-मेला" इति उच्यते) हरित-स्मार्ट-गतिशीलता-प्रदर्शनक्षेत्रं नूतन-खण्डरूपेण पदार्पणं कृतवान् सेवाव्यापारमेलायां प्रथमवारं हरित-उपभोगस्य अवधारणायाः अधिकं वकालतम्, पुरातन-मोटर-वाहनानां व्यापारं प्रोत्साहयित्वा पर्यावरण-अनुकूल-ऊर्जा-बचत-वाहनानां लोकप्रियतां प्रवर्धयितुं, तथा च बीजिंग-नगरस्य वाहन-उपभोगस्य सम्भावनां मुक्तं कुर्वन्ति ।

अवगम्यते यत् हरित-स्मार्ट-गतिशीलता-प्रदर्शनक्षेत्रं शौगाङ्ग-पार्क-आपूर्ति-शृङ्खला-व्यापार-सेवा-बाह्य-एफ-प्रदर्शन-क्षेत्रे स्थितम् अस्ति, प्रदर्शनीक्षेत्रं १,००० वर्गमीटर्-क्षेत्रं व्याप्नोति, अनेकेषां कार-कम्पनीनां सहभागितायाः, केन्द्रीकृत-प्रदर्शनस्य च आकर्षणं करोति । यत्र नेझा ऑटोमोबाइल, एक्सपेङ्ग मोटर्स्, तथा जियुए ऑटोमोबाइल, स्मार्ट, एसएआईसी-वोक्सवैगन, एफएडब्ल्यू-वोक्सवैगन इत्यादीनि ब्राण्ड् च सन्ति । इयं केन्द्रीकृतप्रदर्शनी अस्मिन् वर्षे सितम्बरमासस्य १२ दिनाङ्कात् १६ दिनाङ्कपर्यन्तं भविष्यति।

अस्मिन् वर्षे अगस्तमासे बीजिंगनगरविकाससुधारआयोगेन बीजिंगनगरवित्तब्यूरो च संयुक्तरूपेण "उपकरणानाम् अद्यतनीकरणाय उपभोक्तृवस्तूनाम् व्यापारे च बीजिंगस्य आफ्टरबर्नरसमर्थनस्य कार्यान्वयनयोजनां निर्गन्तुं सूचना" जारीकृतवती, यस्मिन् प्रस्तावः कृतः यत् "२०२४ तमे वर्षे बीजिंगनगरपालिकायाः ​​वाहनव्यापार-सहायता-कार्यन्वयन-नियमाः" मानकानि समायोजितानि भविष्यन्ति, ये च मानकानि पूरयन्तः पुरातनकाराः स्क्रैप् कुर्वन्ति, नूतनाः ऊर्जायात्रीकाराः च क्रियन्ते, ते मूल-१०,००० युआन्-तः २०,००० युआन्-पर्यन्तं वर्धितं अनुदानं प्राप्नुयुः उपभोक्तृभ्यः कार-माडल-सम्बद्धानि नीतयः च अधिकतया अवगन्तुं सहायतार्थं ग्रीन-स्मार्ट-ट्रैवल-प्रदर्शन-क्षेत्रे नीति-प्रस्तुति-क्षेत्रम् अपि अस्ति, यत्र व्यावसायिकाः उपभोक्तृणां कृते प्रासंगिक-नीतीनां विषये प्रश्नानाम् उत्तरं दास्यन्ति, उपभोक्तृभ्यः च वाहन-उपभोग-सम्बद्धानि समर्थन-नीतीनि अवगन्तुं साहाय्यं करिष्यन्ति , स्थिरवृद्धिं निर्वाहयितुम् बीजिंगस्य वाहनग्राहकविपण्यं चालयति।

तस्मिन् एव काले "२०२४ बीजिंगकारक्रयणमहोत्सवः", बीजिंगनगरीयव्यापारब्यूरोद्वारा मार्गदर्शितः, बीजिंग-आटोमोबाइल-सञ्चार-उद्योग-सङ्घस्य, बीजिंग-वाणिज्यिक-समाचारस्य च सह-प्रायोजितः, ग्रीन-स्मार्ट-मोबिलिटी-प्रदर्शनीक्षेत्रे अपि आधिकारिकतया प्रारम्भः अभवत् हालवर्षेषु, बीजिंगव्यापारसमाचारः तथा बीजिंग-आटोमोबाइल-सञ्चार-उद्योग-सङ्घः "मीडिया +-सङ्घस्य" उद्योग-लाभानां लाभं गृहीत्वा क्रमशः द्वौ बीजिंग-कार-क्रयण-महोत्सवस्य आयोजनं कृतवान् तथा च प्रथमस्य बीजिंग-आटोमोबाइल-सञ्चार-उद्योग-सम्मेलनस्य आतिथ्यं कृतवान्, यत्र ब्राण्ड्-आईपी-प्रतिबिम्बं स्थापितं बीजिंगस्य वाहनसञ्चारस्य क्षेत्रम्। इदं आयोजनं अतीताधारितं पुनरावर्तनीयं उन्नयनम् अस्ति, यत् प्रभावीरूपेण बीजिंगस्य वाहनविपण्यस्य निरन्तरसमृद्धिं प्रवर्धयति।

प्रतिवेदन/प्रतिक्रिया