समाचारं

सर्बिया- यूरोपीयसङ्घस्य ब्लैकमेल-धमकीभिः सर्बिया-देशः ब्रिक्स-सङ्घस्य सदस्यतां प्राप्तुं प्रेरयितुं शक्नोति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन ११ सितम्बर् दिनाङ्के वृत्तान्तः१० सितम्बर् दिनाङ्के tass समाचारसंस्थायाः प्रतिवेदनानुसारं सर्बियादेशस्य उपप्रधानमन्त्री अलेक्जेण्डर् वुलिन् १० दिनाङ्के उक्तवान् यत् यूरोपीयराजनेतारः बेल्ग्रेड् प्रति स्वदायित्वं चयनात्मकरूपेण निर्वहन्ति तथा च यूरोपीयसङ्घः सर्बियादेशं धमकीकृत्य ब्लैकमेलं कृतवान्, एतत् सर्वं सर्बियादेशं पुनः सम्मिलितुं न प्रयत्नः कर्तुं प्रेरयितुं शक्नोति the eu. , परन्तु ब्रिक्स्-सङ्घस्य सदस्यतां प्राप्तुं गतवान् ।
"यूरोपीयसङ्घस्य अधिकारिणः धमकीम्, ब्लैकमेलं च निरन्तरं कुर्वन्तु, सर्बियादेशस्य यूरोपदेशः ब्रिक्स्-सङ्घस्य आधिकारिकसदस्यतायाः कारणेन समाप्तः भविष्यति" इति वुलिन् स्वस्य प्रेसकार्यालयेन जारीकृते वक्तव्ये उक्तवान् इति कथ्यते
वुलिन् इत्यनेन दर्शितं यत् – “यदि (यूरोपीयसङ्घस्य विदेशकार्याणां सुरक्षानीतेः च मुख्यप्रवक्ता) पीटर स्तानो इत्यस्य मतं यत् यूरोपीयसङ्घस्य सदस्यतायाः मार्गे निरन्तरं भवितुं विनिमयरूपेण सर्बिया तथाकथितं कोसोवो वास्तविकरूपेण वा विधिपूर्वकं वा मान्यतां दास्यति तर्हि सः आत्मविश्वासं कर्तुं शक्नोति "सः सर्बियादेशस्य विषये विस्मृतवान्, यथा कोसोवोदेशस्य स्वायत्तसर्बसमुदायस्य प्रतिज्ञां विस्मृतवान्।"
समाचारानुसारं सः एतत् वक्तव्यं स्तानो इत्यस्य टिप्पणीं कुर्वन् आसीत् यत् कोसोवो-सर्बिया-देशयोः सम्बन्धान् सामान्यीकर्तुं सर्बियादेशेन सम्झौतां कार्यान्वितव्यम् इति। सम्झौतेन प्रभावीरूपेण बेल्ग्रेड् कोसोवो-देशस्य "स्वतन्त्रतां" वास्तविकरूपेण मान्यतां दातुं आवश्यकम् अस्ति ।
स्तानो सितम्बरमासस्य आरम्भे बेल्ग्रेड्-नगरं प्रति उद्घोषितवान् यत् यूरोपीयसङ्घस्य उम्मीदवारदेशत्वेन सर्बियादेशः युक्रेनदेशे द्वन्द्वस्य कारणेन रूसदेशेन सह सम्बन्धं सुदृढं कर्तुं परिहरतु इति। रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अद्यैव वुलिन् इत्यनेन सह मिलितवान्। पश्चात् यूरोपीयसङ्घः सर्बियादेशं "रूसदेशेन सह सम्बन्धं तीव्रं न कर्तुं, न सुदृढं च न कर्तव्यम्" इति आग्रहं कृतवान् । (झाओ ज़िपेङ्ग इत्यनेन संकलितः)
प्रतिवेदन/प्रतिक्रिया