समाचारं

आफ्रिका-चीन-सहकार्यस्य मूर्तफलं प्राप्तम् (अन्तर्राष्ट्रीयमञ्चः)

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षकम् : आफ्रिका-चीन-सहकार्यस्य मूर्तफलं प्राप्तम् (अन्तर्राष्ट्रीयमञ्चः)

चीन-आफ्रिका-सहकार्यस्य मञ्चस्य २०२४ तमे वर्षे बीजिंग-शिखरसम्मेलने विश्वव्यापीं ध्यानं आकर्षितम् अस्ति । अस्य शिखरसम्मेलनस्य माध्यमेन आफ्रिका-चीन-देशयोः सहकार्यं अधिकं सुदृढं करिष्यति, साझाभविष्यस्य उच्चस्तरीयस्य आफ्रिका-चीन-समुदायस्य निर्माणार्थं च मिलित्वा कार्यं करिष्यति |.

चीनदेशेन प्रस्तावितेषु वैश्विकविकासपरिकल्पनेषु आफ्रिकादेशः सक्रियरूपेण भागं गृह्णाति । एतावता वैश्विकविकासपरियोजनादत्तांशकोशपरियोजनानां कुलसंख्या १,००० तः अधिका अस्ति, ५०० तः अधिकाः परियोजनाः सम्पन्नाः कार्यान्विताः च सन्ति, येषु एकतृतीयाधिकाः आफ्रिकादेशेभ्यः लाभं प्राप्नुवन्ति वैश्विकविकासः दक्षिणदक्षिणसहकारकोषः आफ्रिकादेशेभ्यः अन्येभ्यः विकासशीलदेशेभ्यः च स्थायिविकासस्य प्रवर्धनार्थं महत्त्वपूर्णं समर्थनं प्रदाति । चीनदेशेन कोषस्य पूंजीम् उन्नयनं कृत्वा ४ अरब अमेरिकीडॉलर् यावत् वर्धिता, येन दरिद्रतानिवृत्तिः, जनस्वास्थ्यं, मानवसंसाधनं, खाद्यसुरक्षा, डिजिटलसंपर्कः, हरितविकासः इत्यादिषु क्षेत्रेषु अन्तर्राष्ट्रीयसहकार्यं अधिकतया प्रवर्धितं भविष्यति।

"व्यापारप्रवर्धनपरियोजना" चीन-आफ्रिकासहकार्यस्य मञ्चस्य "नवपरियोजनानां" महत्त्वपूर्णः भागः अस्ति । २०२३ तमे वर्षे चीन-आफ्रिका-व्यापारस्य परिमाणं २८२.१ अब्ज अमेरिकी-डॉलर् यावत् भविष्यति, यत् २०२१ तमे वर्षे तुलने प्रायः ११% वृद्धिः अस्ति । अस्मिन् वर्षे जूनमासस्य अन्ते चीनदेशेन आफ्रिकादेशस्य २७ अल्पविकसितदेशेभ्यः उत्पन्नानां ९८% करवस्तूनाम् उपरि शून्यशुल्कं कार्यान्वितम् अस्ति । चीनदेशेन चीनदेशं निर्यातयितुं आफ्रिकादेशस्य कृषिजन्यपदार्थानाम् कृते "हरितचैनलम्" स्थापितं, चीनदेशं निर्यातितानां कृषिपदार्थानाम् कृते १४ आफ्रिकादेशैः सह २२ प्रवेशप्रोटोकॉलषु हस्ताक्षरं कृतम् अस्ति एतेषां उपायानां कारणेन आफ्रिका-चीनयोः आर्थिकव्यापारसहकार्यस्य सघनं जालं बुनितम् अस्ति तथा च आफ्रिकादेशस्य आर्थिकविकासः प्रभावीरूपेण प्रवर्धितः अस्ति ।

निवेशस्य दृष्ट्या २०२३ तमस्य वर्षस्य अन्ते चीनस्य आफ्रिकादेशे प्रत्यक्षनिवेशस्य स्टॉकः ४० अरब अमेरिकीडॉलर् अतिक्रान्तवान्, अतः आफ्रिकादेशस्य विदेशीयनिवेशस्य प्रमुखस्रोतेषु अन्यतमः अभवत् विगतत्रिषु वर्षेषु आफ्रिकादेशे चीनीयकम्पनीभिः निवेशिताः निर्मिताः च आर्थिकव्यापारसहकार्यक्षेत्राणि कृषिं, प्रसंस्करणं, निर्माणं च, व्यापारं रसदं च अन्ये उद्योगं च आकर्षयन्ति, येन सहस्राधिकाः कम्पनयः निवसितुं आकर्षयन्ति, येन स्थानीयवर्धनार्थं महत्त्वपूर्णं योगदानं भवति करराजस्वं निर्यातद्वारा विदेशीयविनिमयं च अर्जयति। चीन-आफ्रिका-निजीनिवेश-प्रवर्धन-मञ्चस्य, चीन-आफ्रिका-सीमापार-आरएमबी-केन्द्रस्य च औपचारिक-स्थापनेन सह द्वयोः पक्षयोः वित्तीय-सहकार्यं निरन्तरं प्रवर्तते, आफ्रिका-देशस्य स्थायि-विकासे च योगदानं ददाति

हरितविकासः आफ्रिका-चीनयोः सामान्यः कार्यः अस्ति । अफ्रीका-चीन-देशयोः "चीन-आफ्रिका-हरित-नवाचार-योजना" तथा "चीन-आफ्रिका-हरित-दूत-योजना" सक्रियरूपेण कार्यान्वितं भवति तथा च "आफ्रिका-महान-हरित-प्राचीरस्य" निर्माणस्य समर्थनं करोति चीनीयकम्पनयः आफ्रिकादेशे नवीकरणीय ऊर्जापरियोजनानां निर्माणे सहायतां कृतवन्तः, यथा नाइजीरियादेशस्य ज़ोङ्गरुजलविद्युत्स्थानकं, मध्यआफ्रिकागणराज्ये सकाये प्रकाशविद्युत्विद्युत्स्थानकं च एताः परियोजनाः आफ्रिकादेशं हरितस्य न्यूनकार्बनपरिवर्तनस्य च प्रचारार्थं साहाय्यं करिष्यन्ति।

चीनदेशः विभिन्नैः उपायैः आफ्रिकादेशस्य कृषिविकासस्य समर्थनं करोति, आफ्रिकादेशस्य दरिद्रतानिवृत्त्यर्थं च साहाय्यं करोति । "नव परियोजना"-रूपरेखायाः अन्तर्गतं "गरीबीनिवारणं कृषिलाभपरियोजना" इत्यनेन मलावी, बुरुण्डी, कोटे डी आइवरदेशेषु कृषितकनीकीसहायता सहितं ४७ दरिद्रतानिवारणं कृषिपरियोजनानि च स्थापितानि कार्यान्वितानि च आफ्रिकादेशस्य सहायतायै २४ कृषिप्रौद्योगिकीप्रदर्शनकेन्द्राणि, प्रेषितानि च ५०० तः अधिकाः कृषिविशेषज्ञाः जिबूती, गाम्बिया, माली च सहितं ३० तः अधिकदेशान् भ्रमितवन्तः, प्रायः ७० कोटि आरएमबी-रूप्यकाणां आपत्कालीनखाद्यसहायता च प्रदत्तवन्तः

क्षमतानिर्माणं सदैव आफ्रिका-चीन-सहकार्यस्य महत्त्वपूर्णः भागः अस्ति । चीनदेशः आफ्रिकादेशेन सह मिलित्वा "आफ्रिकादेशस्य छात्राणां कृते रोजगारस्य एक्स्प्रेस्" इति अभियानं कृतवान्, बहुविधं छात्रवृत्तिकार्यक्रमं स्थापितवान्, दक्षिण-दक्षिणसहकारविकाससंस्थानस्य स्थापनां कृतवान्, आफ्रिकादेशे १७ लुबान् कार्यशालाः निर्मितवान्, यत्र अत्यधिककुशलानां बहूनां संवर्धनं कृतम् अस्ति आफ्रिकादेशानां कृते प्रतिभाः।

वर्तमान समये "नव परियोजना" इत्यस्य अन्तर्गतं आफ्रिकादेशं प्रति सर्वाणि सहायताविकाससहकार्यपरियोजनानि कार्यान्विताः सन्ति, येन आफ्रिकादेशस्य आर्थिकसामाजिकविकासस्य समर्थने सकारात्मकं योगदानं भवति तथा च आफ्रिका-चीनसम्बन्धानां विकासं प्रभावीरूपेण प्रवर्धितम् अस्ति। तथ्यैः पूर्णतया ज्ञातं यत् आफ्रिका-चीन-सहकार्यस्य मूर्तफलं प्राप्तम्, आफ्रिका-चीन-जनानाम् लाभः च अभवत् ।

(लेखकः दक्षिण आफ्रिकादेशस्य प्रशासनस्य राष्ट्रिय-अकादमीयाः अध्यक्षः अस्ति) (बुसानी न्कावेनी)

(जनदैनिक) २.

प्रतिवेदन/प्रतिक्रिया