समाचारं

चीनदेशे उपभोगस्य अवनयनस्य पञ्च विरोधाभासाः

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतवर्षद्वये उपभोक्तृविपण्यं तुल्यकालिकरूपेण मन्दं जातम्, आर्थिकवृद्ध्या उपभोक्तृमागधायाः अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति ।उपभोगस्य अवनतिविषये चर्चा अपि प्रचण्डा अभवत् यावत् कस्मिन् अपि क्षेत्रे कस्यचित् उत्पादस्य विक्रयस्य न्यूनता भवति तावत् केचन जनाः तस्य उपभोगस्य अवनयनेन सह सम्बद्धाः भविष्यन्ति तथा च उपभोगस्य अवनतिः एतावत् गम्भीरः इति चिन्तयिष्यन्ति।अतः, एतत् एवम् अस्ति वा ? चीनदेशे उपभोगस्य अवनतिः अभवत् वा ? उपभोगस्य अवनयनस्य विषये केचन विरोधाभासाः सन्ति इति लेखकस्य मतम् ।

एकः विरोधाभासः : वाणिज्यिकगृहस्य मन्दविक्रयः अर्थात् उपभोगस्य अवनतिः भवति ।पूर्ववर्षेभ्यः तुलने अन्तिमेषु वर्षेषु वाणिज्यिकगृहविक्रये खलु महती मन्दता अभवत् । विशेषतः विकासकानां कृते निरन्तरं विपण्यमन्दतायाः प्रभावेण तेषु अधिकांशः कठिनं वा भग्नं वा पूंजीशृङ्खलां अनुभवितवान् अस्ति । अतः अस्य घटनायाः किं कारणम् ? किं निवासिनः क्रयशक्तिक्षयः अन्ये वा? किं उपभोगस्य अवनतिः अस्ति ? एकं तथ्यं यत् उपेक्षितुं न शक्यते तत् अस्ति यत् यदा आवासस्य उपभोगस्य विषयः आगच्छति तदा अधिकांशनिवासिनां क्रयशक्तिः सर्वदा अभावः आसीत्, आवासमूल्यानि च निवासिनः वास्तविकक्रयशक्तेः गम्भीररूपेण सम्पर्कात् बहिः सन्ति अन्यथा रात्रौ एव एतावन्तः “गृहदासाः” न दृश्यन्ते स्म । किमर्थं बहुसंख्यकाः निवासिनः अपर्याप्तक्रयशक्तिं ज्ञात्वा अपि गृहक्रयणार्थं ऋणं गच्छन्ति? यतो हि आवासमूल्यानां तीव्रवृद्ध्या बहुसंख्यकनिवासिनां उपभोक्तृमनोविज्ञानं विकृतं जातम्, ये ऋणयुक्तानि गृहाणि क्रीय स्वस्य सीमितधनस्य गम्भीरहरासात् रक्षणं कर्तुम् इच्छन्ति, अतः ते दुष्चक्रे पतन्ति अर्थात् .विगतकेषु वर्षेषु अचलसम्पत्विपण्ये उल्लासः बहुसंख्यकगृहेषु उपभोगसंरचनायाः गम्भीरक्षयस्य आधारेण अस्ति, यत् पूर्णतया उन्नतः उपभोगः, अतिउपभोगः च अस्ति इदानीं यथार्थतया उपभोगस्य अवनयनस्य अपेक्षया, अत्यन्तं तर्कसंगतं सामान्यं च उपभोगः अस्ति ।सामान्य उपभोगस्य वर्णनं उपभोगस्य अवनतिः इति सटीकं यतोहि केचन जनाः निवासिनः मध्ये अविवेकी उपभोगं, अत्यधिकं उपभोगं, अत्यधिकं उपभोगं च निरन्तरं प्रेरयितुम् इच्छन्ति