समाचारं

अन्तर्जालसेलिब्रिटी v कोषः ४० सेण्ट् यावत् न्यूनीभूतः, कोषः अपि वर्षे १२ स्वक्रयणं कृतवान् निजीसम्पत्त्याः परीक्षा पुनः एकाग्रतां प्राप्तवती अस्ति ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः पुनः नूतन-चरण-निम्न-स्तरं प्राप्तवान् ।

सितम्बरमासात् परं अष्टव्यापारदिनेषु शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः अपरं ४.२४% न्यूनीकृत्य २७१२.८ बिन्दुषु बन्दः अभवत्, विलम्बेन व्यापारे महती मात्रा दृष्टा, तथा च निधिः विपण्य-अपेक्षाणां उच्च-निम्न-स्तरस्य सत्यापनार्थं संघर्षं कुर्वन् आसीत् तलभागे विपण्यस्य उतार-चढावः भवति स्म, विपण्यभावना अपि हिमबिन्दुपर्यन्तं पतिता । निवेशकाः निवेशकाः च पुनः स्वलेखान् न पश्यितुं चयनं कृतवन्तः, परन्तु एतस्य अर्थः क्षयस्य अन्तः न भवति ।

गतसप्ताहे निजी इक्विटी शुद्धसम्पत्त्याः विषये मार्केट् इत्यस्मात् अद्यतनदत्तांशैः ज्ञायते यत् अन्तर्जालस्य प्रसिद्धः वु युफेङ्ग् इत्यनेन प्रबन्धितस्य जियायुए युफेङ्ग इन्वेस्टमेण्ट् चुआङ्गशी इत्यस्य शुद्धसम्पत्त्याः नूतनं न्यूनतमं स्तरं प्राप्तम् अस्ति सितम्बरमासस्य प्रथमसप्ताहे कोषस्य शुद्धसम्पत्तौ १८.१६ इत्येव न्यूनता अभवत् % एकस्मिन् सप्ताहे एव कोषस्य शुद्धसम्पत्तिः ०.४६६ इत्येव पतिता अस्ति, यत् वर्षे ४८.९८% न्यूनता अभवत् । विपणः चिन्तयति, सः किं क्रीतवन् ?

शुद्धसम्पत्त्याः पुनः अनुसन्धानं अद्यत्वे असामान्यं नास्ति । ओवरसीज खिवा प्राइवेट् इक्विटी फण्ड् इत्यस्य प्रबन्धकः तथा च स्नोबॉलस्य बृहत् वी अपि च लिआङ्ग हाङ्गः स्नोबल् इत्यत्र पङ्क्तिबद्धरूपेण द्वौ दिवसौ पोस्ट् कृतवान् यत्, “अल्पकालीन उतार-चढावः सर्वदा वहितव्यः” तथा च “भवन्तः उतार-चढावैः प्रभाविताः न भवेयुः” इति ” इति ।

अस्मिन् सप्ताहे सर्वाधिकं प्रसारितः विनोदः निजीबैङ्कात् आगतः यत् निजीबैङ्कस्य ग्राहकाः प्रातःकाले उत्पादानाम् मोचनं कृतवन्तः इति वार्ता असहायः दुःखदः च ध्वन्यते, वर्तमानविपण्यस्य अपि सच्चिदानन्दचित्रम् अस्ति। "विपण्यस्य तलभागे ये ग्राहकाः मोचनं कुर्वन्ति तेषां मूलतः एकः कार्यक्रमः भवति यः तेषां मोचनार्थं प्रेरयति यः अन्तिमः तृणः भवति। अन्यथा तलभागे मांसं कटयितुं कठिनं भविष्यति।

मोचनं एकान्तप्रकरणं नास्ति ११ सितम्बर् दिनाङ्के क्षिताई इन्वेस्टमेण्ट् मोचनघोषणा अपि विपण्यां प्रसारिता आसीत् । फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य एकः संवाददाता चैनलात् ज्ञातवान् यत् कोषः एव परिमाणेन विशालः नास्ति, तथा च चैनल् ग्राहकमोचनं केवलं २०% इत्येव प्रहारं कृतवान्, अतः कम्पनी घोषणां कृतवती