समाचारं

[झेन्झुओ हाङ्गकाङ्ग स्टॉक विशेषज्ञः] यदि सुवर्णस्य मूल्यानि "सितम्बरशाप" इत्यस्मात् मुक्तिं प्राप्नुवन्ति तर्हि तस्य २६०० अमेरिकीडॉलर् परीक्षणं भविष्यति इति अपेक्षा अस्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बरमासः पुनः "उच्च-ऊर्जा"-चक्रे प्रविष्टः अस्ति "उच्च-ऊर्जा" इति जिंगुहुई-वित्तीयविपण्ये हिंसक-उतार-चढावस्य रूपकम् अस्ति । ऐतिहासिकदृष्ट्या अमेरिकी-शेयर-बजारस्य कृते सितम्बरमासः प्रायः सर्वाधिकं दुष्टः भवति, १९२८ तः २०२२ पर्यन्तं एस एण्ड पी ५०० सूचकाङ्कस्य सितम्बरमासे पतनस्य ५५% सम्भावना अस्ति

तकनीकीप्रवृत्तेः दृष्ट्या स्टैण्डर्ड् एण्ड् पुर्स् इत्यनेन जुलैमासे ५,६६९ अंकानाम् अभिलेखात्मकं उच्चतमं स्तरं प्राप्तम्, अगस्तमासे पुनः शिखरं प्राप्तवान्, ५,६५१ अंकानाम् उच्चतमं स्तरं प्राप्तवान् तथापि, तत् भग्नं कर्तुं असफलः अभवत्, पुनः पतितः च अल्पकालीनरूपेण निर्मिताः इव आसन्। यदि सितम्बरमासे व्याजदरे कटौतीयाः प्रभावः प्रतिरोधं ऊर्ध्वं भङ्ग्य अन्यं शिखरं प्राप्तुं असफलः भवति तर्हि अगस्तमासस्य आरम्भे ५११९ बिन्दुनाम् तलस्य पुनः परीक्षणं न कर्तुं सावधानाः भवन्तु। मध्यावधिप्रवृत्तिः अद्यापि ऊर्ध्वगामिनीप्रवृत्तौ अस्ति यदि विपण्यं ५११९ बिन्दुभ्यः अधः बन्दं भवति तर्हि मध्यावधिः ऊर्ध्वगामिनी प्रवृत्तिः नष्टा भविष्यति, क्रयणापेक्षया विक्रयणं श्रेयस्करम्।

सेप्टेम्बरमासः परम्परागतरूपेण सुवर्णविपण्यस्य कृते अधिकस्य अस्थिरतायाः मासः अस्ति इतिहासं मार्गदर्शकरूपेण गृहीत्वा सितम्बरमासे सुवर्णस्य मूल्येषु ऋतुकाले पुच्छवायुः आसीत् । १९७४ तमे वर्षे अमेरिकादेशेन नागरिकेभ्यः स्वर्णस्य कानूनानुसारं स्वामित्वं प्राप्तुं अनुमतिः दत्ता ततः परं सामान्यतया सेप्टेम्बरमासः सुवर्णनिवेशकानां कृते उत्तमः मासः अस्ति । तथ्याङ्कानि दर्शयन्ति यत् सेप्टेम्बरमासे सुवर्णस्य औसतं प्रतिफलनं १.७% आसीत्, यत् तस्य वर्षस्य सर्वोत्तमः मासः आसीत्, अन्येषु ११ मासेषु केवलं ०.५% औसतप्रतिफलनस्य तुलने परन्तु २०१७ तमस्य वर्षस्य सितम्बरमासात् २०२३ तमस्य वर्षस्य सितम्बरमासपर्यन्तं सुवर्णस्य मूल्येषु औसतेन ३.२% न्यूनता अभवत्, यत् विपणेन "सितम्बरशापः" इति प्रसिद्धम् ।