समाचारं

ब्लैकस्टोन् समूहः : अमेरिकी महङ्गानि फेडस्य लक्ष्यं प्रति पुनः आगता!

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्लैकस्टोन् इत्यस्य सीएफओ अमेरिकादेशे मृदु-अवरोहणस्य विषये सावधानीपूर्वकं आशावादी अस्ति, यत् “२०२५ तमे वर्षे विपण्यं अत्यन्तं प्रबलं भवितुम् अर्हति” इति!

ब्लैकस्टोन् मुख्यवित्तीयपदाधिकारी माइकल चाय इत्यनेन उक्तं यत्,फर्मः "अमेरिकी-मृदु-अवरोहणस्य विषये सावधानीपूर्वकं आशावादी अस्ति," एतत् संकेतं वैकल्पिक-सम्पत्त्याः प्रबन्धकः दावान् करोति यत् महङ्गानि नियन्त्रयितुं फेडस्य प्रयत्नाः अमेरिकी-मन्दीम् न प्रेरयिष्यन्ति

बुधवासरे बार्क्लेज् वैश्विकवित्तीयसेवासम्मेलने चाए अवदत् यत्, मृदु-अवरोहणं प्राप्तुं कठिनम् अस्ति। "ऐतिहासिकदृष्ट्या ते दुर्लभाः एव आसन् - परन्तु अद्य वयं यस्मिन् परिस्थितौ स्मः तत् सुन्दरं उत्साहवर्धकं दृश्यते।"

श्रमसांख्यिकीयब्यूरो-दत्तांशः महङ्गानि कृते मिश्रितं चित्रं चित्रयति, दरकटनस्य मन्दगत्या च मञ्चं स्थापयति ।ऊर्जा-खाद्य-व्ययः विहाय मूल-उपभोक्तृ-मूल्य-सूचकाङ्कः (cpi) पूर्वमासात् ०.३% वर्धितः, यत् चतुर्मासेषु सर्वाधिकं वृद्धिः अभवत् इति अमेरिकी-श्रम-सांख्यिकीय-ब्यूरो-संस्थायाः नूतन-आँकडानां अनुसारम् परन्तु समग्ररूपेण भाकपायां पञ्चममासपर्यन्तं न्यूनतां प्राप्तवती, वर्षे वर्षे २.५% वृद्धिः अभवत् ।

चाए इत्यस्य मते ब्ल्याक्स्टोन् इत्यस्य स्वस्य महङ्गानि मापनं, यत् आवासव्ययस्य विच्छेदनं करोति, अन्येषु सम्बद्धेषु सूचकेषु च योजयति, तत् दर्शयति यत् अमेरिकी महङ्गानि १.७% यावत् अभवन् सः अवदत् यत् एतेन अमेरिका "फेडस्य महङ्गानि लक्ष्यं प्राप्तुं" शक्नोति।