समाचारं

चीनदेशे पूर्णतया विदेशीयस्वामित्वयुक्ते चिकित्सालये चिकित्सां प्राप्तुं अनुभवः कथं भवति?

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वं मम देशे विदेशनिवेशितानि चिकित्सालयाः मुख्यतया संयुक्तोद्यमानि आसन्, तस्याः संख्या अपि अत्यल्पा आसीत् । अद्यैव वाणिज्यमन्त्रालयः, राष्ट्रियस्वास्थ्यआयोगः, राज्यस्य खाद्य-औषध-प्रशासनं च संयुक्तरूपेण "चिकित्साक्षेत्रे उद्घाटनस्य विस्तारस्य पायलट्-कार्यं कर्तुं सूचना" जारीकृतवन्तः, यस्मिन् अतीव महत्त्वपूर्णा नीतिः अन्तर्भवति - अस्य अनुमतिं दातुं योजना अस्तिबीजिंग, तियानजिन्, शङ्घाई, नानजिङ्ग्, सुझोउ, फूझौ, ग्वाङ्गझौ, शेन्झेन् तथा च सम्पूर्णः हैनान् द्वीपः, ९ स्थानेषु कुलम् ९ पूर्णतया विदेशीयस्वामित्वयुक्ताः चिकित्सालयाः स्थापिताः ।

विदेशीयवित्तपोषितचिकित्सालयेषु घरेलुसार्वजनिकचिकित्सालयेषु च के भेदाः सन्ति? अस्माकं देशः दशवर्षपूर्वं चीनदेशम् आगन्तुं विदेशीयवित्तपोषितचिकित्सालयानां प्रचारं कर्तुं आरब्धवान् यत् पूर्ववर्तीनां तुलने अस्मिन् नीतौ किं किं भङ्गपरिवर्तनानि सन्ति? संवाददातुः अनुभवः - विदेशनिवेशितचिकित्सालये वैद्यं दृष्ट्वा किं भेदः ?

व्ययस्य दृष्ट्या अस्य विदेशीयवित्तपोषितस्य चिकित्सालयस्य बालरोगचिकित्सालये श्वसनरोगाणां कृते रोगिणां प्रारम्भिकपरामर्शशुल्कं ८०० युआन्, अनुवर्तनपरामर्शः ५०० युआन् च भवति यदि भवान् वाणिज्यिकबीमा क्रियते तर्हि प्रतिपूर्तिः भिन्नस्तरः भविष्यति ।सार्वजनिकचिकित्सालये विशेषबहिःरोगचिकित्सालये ३०० तः ४०० युआन् यावत् मूल्यं किञ्चित् अधिकं भवति ।