समाचारं

अमेरिकीकोर-सीपीआई अगस्तमासे पूर्वमासस्य अपेक्षया अप्रत्याशितरूपेण पुनः उत्थापितः, ५० आधारबिन्दुव्याजदरे कटौतीयाः अपेक्षाः च दुर्बलाः अभवन्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता कुई पुयु

संवाददाता कुई पुयु

अमेरिकी श्रमसांख्यिकीयसंस्थायाः बुधवासरे प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् अगस्तमासे उपभोक्तृमूल्यसूचकाङ्कः (cpi) वर्षे वर्षे २.५% वर्धितः, जुलैमासस्य अपेक्षया ०.४ प्रतिशताङ्कः संकीर्णः, सार्धत्रिषु न्यूनतमस्तरं प्राप्तवान् वर्षाणि, मासे मासे च ०.२% वर्धमानः मासः समतलः आसीत् ।

अस्थिर खाद्य-ऊर्जा-मूल्यानि विहाय, मूल-सीपीआई तस्मिन् मासे वर्षे वर्षे ३.२% वर्धिता, गतमासस्य समाना, तथा च मासे मासे ०.३% वृद्धिः, पूर्वमासस्य अपेक्षया ०.१ प्रतिशताङ्कस्य वृद्धिः

विश्लेषकाः अवदन् यत् पूर्वमासात् कोर-सीपीआई-मध्ये अप्रत्याशित-पुनः-उत्थानः फेडरल्-रिजर्व-सङ्घटनं महङ्गानि विषये निरन्तरं सतर्कतां जनयिष्यति, येन आगामिसप्ताहे व्याजदरे तीव्र-कटाहस्य सम्भावना दुर्बलतां प्राप्स्यति |.

प्रिन्सिपल एसेट मैनेजमेण्ट् इत्यस्य मुख्यवैश्विकरणनीतिज्ञः सीमाशाहः अवदत् यत् एषः महङ्गानि आँकडानि न सन्ति यत् मार्केट् द्रष्टुम् इच्छति यतोहि मूलमहङ्गानि दरः अपेक्षितापेक्षया अधिका अस्ति, अतः फेडरल् रिजर्व् इत्यनेन अग्रिमे व्याजदरेषु ५० आधारबिन्दुभिः कटौती कर्तुं न शक्यते सप्ताहः।

"एषः आँकडा निश्चितरूपेण फेड्-द्वारा दरकटनस्य बाधकः न भविष्यति, परन्तु समितिस्य बाजाः महङ्गानि न्यूनीकर्तुं अन्तिममाइलस्य विषये सावधानतायाः कारणरूपेण एतस्य उपयोगं कर्तुं शक्नुवन्ति" इति शाहः अवदत्।