समाचारं

जर्मन उद्यमी शिखरसम्मेलनमञ्चस्य "चीनदिवसः" उपमञ्चस्य आयोजनं कृतम्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बर्लिन, सितम्बर् १२ दिनाङ्कः ११ तमे स्थानीयसमये जर्मन उद्यमिनः शिखरसम्मेलनमञ्चस्य "चीनदिवसः" उपमञ्चस्य कार्यक्रमः बर्लिननगरे आयोजितः।

अस्य आयोजनस्य नेतृत्वं बीजिंग पार्टनास् प्रबन्धनपरामर्शसेवाकम्पनी लिमिटेड् इत्यनेन कृतम् आसीत् तथा च सुझोउ औद्योगिकपार्कः (sip) तथा जर्मन उद्यमी मीडिया समूहः (dup) इत्यनेन सह आयोजितः आसीत् अस्मिन् चीनस्य तथा जर्मनीदेशस्य चिकित्सा, रोबोटिक्स, उच्चस्तरीयविनिर्माणस्य प्रतिनिधिभिः सहभागिता आसीत् , वित्तीयादिक्षेत्रेषु ६० तः अधिकाः फॉर्च्यून ५०० तथा च सूचीकृताः कम्पनयः भागं गृहीतवन्तः ।

जर्मनीदेशस्य अर्थशास्त्रन्यायमन्त्री पूर्वमन्त्री ब्रिगिट् जिप्रीस् इत्यनेन चीन-जर्मनी-देशयोः आर्थिकव्यापारसहकार्यस्य परिणामानां महती प्रशंसा कृता, भविष्ये सहकार्यस्य सम्भावनायाः विषये आशावादीः अपेक्षाः च प्रकटिताः।

जर्मनीदेशे चीनव्यापारसङ्घस्य महासचिवः वाङ्ग ज़िंग्, बर्लिनसाझेदारी-अन्तर्राष्ट्रीयविभागस्य निदेशकः मार्कसफक्लैम, फ्रैंकफर्टनगरस्य क्लिफोर्ड-चान्स-संस्थायाः चीनव्यापारस्य प्रमुखः मा किआन् च अस्मिन् कार्यक्रमे भाषणं दत्तवन्तः, येषु केन्द्रितम् आसीत् यूरोपे चीन-यूरोप-आपूर्तिशृङ्खलायां च चीन-वित्तपोषित-उद्यमानां निवेश-व्यापार-स्थितिः अस्मिन् द्वयोः देशयोः मध्ये विभिन्नक्षेत्रेषु सहकार्यस्य उपलब्धयः सम्भावनाः च प्रदर्शिताः, भविष्ये सहकार्यस्य अवसरानां, चुनौतीनां च चर्चा कृता एतेषु भाषणेषु न केवलं प्रतिभागिभ्यः चीन-जर्मन-सहकार्यस्य वर्तमानस्थितेः क्षमतायाः च गहनतया अवगतिः प्राप्ता, अपितु द्विपक्षीयसम्बन्धान् कथं अधिकं सुदृढं कर्तव्यम् इति विषये अपि अन्वेषणं प्राप्तम्।

जर्मन उद्यमी शिखरसम्मेलनमञ्चः जर्मन उद्यमी मीडिया समूहेन योजनाकृतः अन्तर्राष्ट्रीयविनिमयमञ्चः अस्ति, यत्र विश्वस्य राजनीतिषु, व्यापारे, शिक्षाशास्त्रे, मीडियाषु च सर्वेषां वर्गानां जनान् एकत्र आनयति अयं शिखरसम्मेलनमञ्चः ११ दिनाङ्कात् १२ दिनाङ्कपर्यन्तं आयोजितः, यत्र ६,००० तः अधिकाः राजनैतिकव्यापारिकाः अभिजातवर्गाः सहकार्यस्य गहनतायाः, साधारणविकासस्य च आशायां भागं ग्रहीतुं आकर्षिताः आसन् (उपरि)