समाचारं

पुटिन् - रूसः यूरेनियमस्य, टाइटेनियमस्य, निकेलस्य च निर्यातं प्रतिबन्धयितुं शक्नोति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १२ सितम्बर् दिनाङ्के वृत्तान्तःरूसी उपग्रहसमाचारसंस्थायाः ११ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यनेन उक्तं यत् रूसः विभिन्नकच्चामालस्य भण्डारस्य विषये विश्वस्य अग्रणी अस्ति, तस्मात् यूरेनियमस्य, टाइटेनियमस्य, निकेलस्य च निर्यातं प्रतिबन्धयितुं विचारणीयम्, परन्तु तस्य हानिः न कर्तव्या स्वहितम् ।

समाचारानुसारं पुटिन् सर्वकारस्य सदस्यैः सह समागमे उक्तवान् यत् "रूसः अनेकानां सामरिककच्चामालानाम् आरक्षणे अग्रणीस्थाने अस्ति। वयं एतानि कच्चामालानि विश्वविपण्यं प्रति बृहत् परिमाणेन आपूर्तिं कुर्मः। केषाञ्चन वस्तूनाम् आपूर्तिः अस्ति अस्माकं कृते एव सीमिताः कदाचित् अस्माभिः केचन प्रतिबन्धाः कार्यान्वितुं विचारणीयाः – यथा यूरेनियम, टाइटेनियम, निकेल इत्येतयोः विषये?”

पुटिन् अपि अवदत् यत् – “अवश्यं भवान् स्वस्य हानिकारकं किमपि कर्तुं न शक्नोति परन्तु केचन देशाः रणनीतिकभण्डारं निर्माय अन्ये केचन उपायाः गृह्णन्ति सामान्यतया यदि एतस्य अस्माकं उपरि नकारात्मकः प्रभावः न भवति .अहं न करोमि न तु श्वः अस्माभिः एतत् कर्तव्यम्, परन्तु वयं अवश्यमेव बाह्यविपण्येषु निर्यातप्रतिबन्धं स्थापयितुं विचारयितुं शक्नुमः, न केवलं मया उक्तवस्तूनाम्, अपितु अन्येषां केषाञ्चन वस्तूनाम् अपि” इति।

पुटिन् इत्यनेन दर्शितं यत् विश्वस्य प्राकृतिकवायुसञ्चयस्य प्रायः २२%, विश्वस्य सुवर्णस्य प्रायः २३% भागः, विश्वस्य हीरकस्य भण्डारस्य प्रायः ५५% भागः च रूसदेशे अस्ति