समाचारं

जापानस्य बृहत्तमा रेलमार्गमालवाहककम्पनी सुरक्षानिरीक्षणस्य धोखाधड़ीं कृत्वा सर्वाणि रेलयानानि स्थगयति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, 12 सितम्बर (सिन्हुआ) जापान मालवाहकरेलवे कम्पनी 11 दिनाङ्कात् आरभ्य सर्वाणि मालवाहकयानानि स्थगयिष्यति कारणं यत् कम्पनीयाः कर्मचारिणः रेलस्य चक्रस्य सुरक्षानिरीक्षणस्य अन्येषां अनुचितव्यवहारस्य च समये आँकडान् मिथ्याकृतवन्तः।

जापानमालवाहनरेलवे कम्पनी जापानस्य बृहत्तमा मालवाहककम्पनी अस्ति तथा च जापानदेशस्य एकमात्रं कम्पनी अस्ति या राष्ट्रव्यापिरूपेण मालवाहनयानानां संचालनं करोति । १० दिनाङ्के कम्पनीयाः प्रतिवेदनानुसारं कम्पनीयाः रेलमार्गेषु त्रयेषु अनुचितप्रक्रियाः सन्ति इति ज्ञातम्

२०२३ तमस्य वर्षस्य नवम्बर्-मासस्य १५ दिनाङ्के जापानदेशस्य टोक्यो-नगरस्य शिबुया-स्थानकस्य सम्मुखे स्थितस्य चौराहस्य माध्यमेन जनाः गतवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाङ्ग जिओयु

जापानप्रसारणसङ्घस्य अनुसारं जापानस्य भूमि, आधारभूतसंरचना, परिवहनं पर्यटनं च मन्त्रालयेन कम्पनीयाः सर्वेषां मालवाहकयानानां आपत्कालीननिरीक्षणं कर्तुं कथितं यत् चक्रसंयोजनस्य सुरक्षा सुनिश्चिता भवति। जापानफ्रेट् रेलवे कम्पनी लिमिटेड् इत्यनेन ११ दिनाङ्के निर्णयः कृतः यत् यावत् सुरक्षायाः पुष्टिः न भवति तावत् यावत् स्वस्य नियन्त्रणे सर्वाणि रेलयानानि स्थगितव्यानि।

क्योडो न्यूज इत्यस्य अनुसारं जापानफ्रेट् रेलवे कम्पनी ११ दिनाङ्के २४:०० वादनात् पूर्वं पुनः कार्याणि आरभ्य प्रत्येकस्य रेलकारस्य पेलोड् वर्धयित्वा रसदस्य उपरि प्रभावं न्यूनीकर्तुं योजनां कृतवती अस्ति।

जापानमालरेलवेकम्पनीद्वारा कार्याणि निलम्बनेन प्रभाविताः केचन पार्सलवितरणसेवाः न्यूनातिन्यूनं एकदिनं यावत् विलम्बिताः सन्ति सम्पूर्णे जापानदेशे रसदव्यवस्थायां अस्य निलम्बनस्य प्रभावः अद्यापि स्पष्टः नास्ति।

जापानी-एक्सप्रेस्-वितरण-विशालकायः यामाटो होल्डिङ्ग्स् ग्रुप्-कम्पनी लिमिटेड् इत्यनेन उक्तं यत् उपर्युक्तसमस्यानां कारणात् जापानदेशे केषाञ्चन घरेलुदीर्घदूरपर्यन्तं पार्सल्-वितरणेषु एकदिनाधिकं विलम्बः भवितुम् अर्हति जापानी रसदकम्पनयः यथा सगावा क्युबेन् कम्पनी लिमिटेड्, फुकुयामा एक्स्प्रेस् कम्पनी लिमिटेड्, सेनो ट्रांसपोर्टेशन कम्पनी लिमिटेड् इत्यादीनि अपि प्रभावितानि अभवन्, तेषां वितरणसेवासु विलम्बस्य कारणेन ग्राहकेभ्यः क्षमायाचना कृता।

जापानमालवाहनरेलवेनिगमस्य आधिकारिकजालस्थले उक्तं यत्, जापानस्य सरकारीस्वामित्वयुक्तस्य रेलवेकम्पन्योः निजीकृतमालवाहनव्यापारं कर्तुं १९८७ तमे वर्षे एषा कम्पनी वर्तमानकाले ७,००० तः अधिकानि मालवाहकयानानि संचालयति (लि यन्नन्) ९.