समाचारं

पेस्कोवः - यदि अमेरिकीदेशः युक्रेनदेशः रूसदेशस्य गहने आक्रमणार्थं दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं अनुमन्यते तर्हि रूसदेशः प्रतिक्रियां दास्यति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [china news network] इत्यस्मात् पुनः प्रदर्शितः अस्ति;

चीनसमाचारसेवा, १२ सितम्बर् (सिन्हुआ) रूसीमाध्यमानां समाचारानुसारं रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः ११ तमे स्थानीयसमये अवदत् यत् यदि अमेरिकादेशः युक्रेनदेशः रूसदेशस्य गहनलक्ष्येषु आक्रमणार्थं दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं अनुमतिं ददाति तर्हि रूसः तदनुसारं प्रतिक्रियां दास्यति .

"रूसस्य प्रतिक्रिया तदनुरूपं भविष्यति। (रूसतः) कस्यापि प्रतिक्रियायाः प्रतीक्षायाः आवश्यकता नास्ति। युक्रेनविरुद्धं रूसस्य विशेषसैन्यकार्यक्रमः एव प्रतिक्रिया एव पेस्कोवः अवदत्, "पाश्चात्यसामूहिकेन कृतः प्रत्येकः समानः निर्णयः सम्यक्त्वस्य प्रमाणम् अस्ति तथा च विशेषसैन्यकार्यक्रमानाम् आवश्यकता” इति ।

तदतिरिक्तं पाश्चात्यमाध्यमेषु "अमेरिकादेशस्य विदेशसचिवः ब्लिङ्केन् युक्रेनदेशस्य भ्रमणकाले घोषयितुं शक्नोति यत् युक्रेनदेशः रूसीक्षेत्रे प्रहारार्थं दीर्घदूरपर्यन्तं सेना सामरिकक्षेपणास्त्रप्रणाल्याः (atacms) उपयोगं कर्तुं अनुमतिं प्राप्स्यति" इति पाश्चात्यमाध्यमानां समाचारानां प्रतिक्रियारूपेण पेस्कोव् इत्यनेन उक्तम् the united states may have passed the relevant decision, सम्प्रति, एषा वार्ता मीडियाद्वारा प्रकाशिता अस्ति।

पूर्वसूचनानुसारं स्थानीयसमये १० सितम्बर् दिनाङ्के यदा एकस्य संवाददातुः प्रश्नस्य उत्तरं दत्तवान् यत् सः रूसदेशे लक्ष्येषु आक्रमणं कर्तुं यूक्रेनदेशस्य अमेरिकीनिर्मितानां दीर्घदूरपर्यन्तं शस्त्राणां उपयोगे प्रतिबन्धान् उत्थापयिष्यति वा इति तदा अमेरिकीराष्ट्रपतिः बाइडेन् अमेरिकीसर्वकारः अध्ययनं करोति इति अवदत् अयं मुद्दा।

आरआईए नोवोस्टी इत्यस्य अनुसारं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यनेन पूर्वं चेतावनी दत्ता यत् नाटो-देशाः "अग्निना क्रीडन्ति" इति, युक्रेन-देशः रूस-देशस्य लक्ष्य-आक्रमणार्थं विदेशीय-सहायता-शस्त्राणां उपयोगं कर्तुं अनुमतिं दातुं प्रस्तावम् अयच्छत् रूसस्य विदेशमन्त्री लाव्रोवः अपि अवदत् यत् युक्रेनदेशस्य साहाय्यार्थं यत्किमपि सामग्रीं शस्त्राणि सन्ति तत् रूसस्य वैधलक्ष्यं भविष्यति। पाश्चात्यदेशैः युक्रेनदेशाय शस्त्राणि प्रदातुं वार्तायां अनुकूलं नास्ति इति क्रेमलिन् अवदत् ।