समाचारं

२०२४ तमस्य वर्षस्य सेवाव्यापारमेला अद्य आरभ्यते

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-सेवा-व्यापार-मेला (अतः परं "सेवा-व्यापार-मेला" इति उच्यते) अद्य उद्घाटितम् अस्ति, साम्यवादीनां २० तमे केन्द्रीय-समितेः तृतीय-पूर्ण-समितेः अनन्तरं मम देशे एषा प्रथमा बृहत्-परिमाणस्य अन्तर्राष्ट्रीय-प्रदर्शनी अस्ति चीनस्य दलम्। बीजिंग युवा दैनिकस्य एकः संवाददाता ज्ञातवान् यत् सेवाव्यापारमेलायाः सर्वाणि सज्जतानि सम्प्रति प्रचलन्ति अस्मिन् वर्षे सेवाव्यापारमेला "एकं सम्मेलनं द्वौ स्थानौ" इति प्रारूपं निरन्तरं करिष्यति, चीनराष्ट्रीयसम्मेलनकेन्द्रे च भविष्यति शौगाङ्ग पार्क। विश्वस्य सर्वेभ्यः अतिथयः पुनः बीजिंगनगरे मिलन्ति अस्मिन् वर्षे सेवाव्यापारमेला "वैश्विकसेवानां परस्परलाभस्य साझेदारी च" इति अवधारणायाः पालनम् करिष्यति तथा च शिखरसम्मेलनस्य मूलरूपेण बहुस्तरीयं आयोजनं निर्मास्यति, "प्रदर्शनीप्रदर्शनम् + वार्ता" इति तथा प्रचार + उपलब्धि विमोचन" मुख्य निकायरूपेण, तथा च समर्थनक्रियाकलापैः पूरकम्। वैश्विकसेवाव्यापारस्य क्षेत्रे अन्तर्राष्ट्रीयव्यापारमञ्चं निर्मातुं रूपरेखाव्यवस्था।

नवीनं उत्पादकताम् प्रकाशयन्तु

अस्मिन् सेवाव्यापारमेलायां व्यापकप्रदर्शनानि विशेषप्रदर्शनानि च निरन्तरं भविष्यन्ति। व्यापकप्रदर्शनी राष्ट्रियसम्मेलनकेन्द्रे स्थिता अस्ति, यत्र उपलब्धिप्रदर्शनानि, राष्ट्रियप्रदर्शनानि, प्रान्तीयक्षेत्रीयनगरपालिकाप्रदर्शनानि, हाङ्गकाङ्ग, मकाओ तथा ताइवानप्रदर्शनानि, विषयक्षेत्राणि इत्यादयः सन्ति विषयगतप्रदर्शनानि शौगाङ्ग उद्याने स्थितानि सन्ति, उद्योगस्य उष्णस्थानेषु विकासप्रवृत्तौ च केन्द्रीकृत्य, यत्र दूरसञ्चारः, कम्प्यूटर-सूचनासेवाः, वित्तीयसेवाः, सांस्कृतिकपर्यटनसेवाः, शिक्षासेवाः, क्रीडासेवाः, आपूर्तिश्रृङ्खला तथा व्यापारसेवाः, अभियांत्रिकीपरामर्शः निर्माणसेवाः, तथा स्वास्थ्य-स्वच्छता-सेवाः , पर्यावरण-सेवाः इत्यादयः विषयाः। बीजिंग-युवा-दैनिक-पत्रिकायाः ​​एकः संवाददाता अवदत् यत् अस्मिन् वर्षे सेवा-व्यापार-मेलायां विविधाः क्षेत्राणि स्वस्य नवीनतम-उपार्जनानि प्रौद्योगिकीश्च आनयन्ति स्म, येन मम देशस्य सर्वेषां वर्गानां विकासे नूतनाः प्रवृत्तयः प्रवृत्तयः च पूर्णतया प्रदर्शिताः |.