समाचारं

अमेरिका-देशस्य, यूनाइटेड् किङ्ग्डम्-देशस्य च विदेशमन्त्रिणः कतिपयवर्षेभ्यः परं प्रथमवारं युक्रेन-देशं गतवन्तः ब्लिङ्केन् : अस्याः भ्रमणस्य उद्देश्यं यूक्रेन-नेतृत्वं अमेरिका-ब्रिटेन-देशयोः किं समर्थनं प्राप्नुयात् इति अवगन्तुम् अस्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global times comprehensive report] अमेरिकीविदेशसचिवः ब्लिङ्केन्, ब्रिटिशविदेशसचिवः लामी च ११ दिनाङ्के रेलयानेन एकत्र युक्रेनदेशम् आगतवन्तौ । ब्रिटिशप्रसारणनिगमेन (bbc) उक्तं यत् अमेरिका-ब्रिटिश-विदेशमन्त्रिणां संयुक्तं युक्रेन-भ्रमणं कतिपयवर्षेभ्यः प्रथमम् आसीत् । ब्लिङ्केन् इत्यनेन उक्तं यत् अस्य भ्रमणस्य एकः प्रमुखः उद्देश्यः प्रत्यक्षतया अवगन्तुं भवति यत् युक्रेन-नेतृत्वस्य लक्ष्याणि कानि सन्ति, ते अमेरिका-ब्रिटेन-देशयोः किं समर्थनं प्राप्तुं आशां कुर्वन्ति इति। ते युक्रेनदेशस्य राष्ट्रपतिना जेलेन्स्की इत्यनेन सह वार्तालापं करिष्यन्ति।

एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं ब्लिन्केन्, लामी च पोलैण्ड्-देशात् कीव्-नगरं प्रति नवघण्टायाः रेलयानयात्राम् अकरोत् । २०२२ तमे वर्षे रूस-युक्रेन-देशयोः मध्ये नूतनः द्वन्द्वः प्रारब्धः ततः परं ब्लिङ्केन्-महोदयस्य कीव-नगरस्य पञ्चमः यात्रा अस्ति ।

अमेरिकी "राजनैतिकसमाचारसंजालेन" ११ दिनाङ्के उक्तं यत् अमेरिकीसदनस्य विदेशकार्याणां समितिस्य अध्यक्षः रिपब्लिकनपक्षस्य काङ्ग्रेसस्य सदस्यः च मैककोल् एकस्मिन् साक्षात्कारे प्रकटितवान् यत् ब्लिन्केन् स्वस्य भ्रमणकाले युक्रेनदेशं सूचयिष्यति यत् सः सेनायाः सामरिकक्षेपणास्त्रप्रणाली (atacms) इत्यस्य उपयोगं कर्तुं शक्नोति इति अमेरिकाद्वारा प्रदत्तम्। अस्य प्रणाल्याः ३०० किलोमीटर्पर्यन्तं व्याप्तिः अस्ति । एकदा युक्रेनदेशः रूसस्य अन्तःस्थेषु लक्ष्येषु आक्रमणं कर्तुं तस्य उपयोगं करोति तदा तस्य अर्थः भविष्यति यत् स्थितिः गम्भीररूपेण वर्धते। समाचारानुसारं ब्लिन्केन्-लेमी-योः युक्रेन-देशस्य भ्रमणं मिलित्वा ध्यानं दातुं अर्हति यतोहि अमेरिका-देशः, यूनाइटेड् किङ्ग्डम्-देशः च युक्रेन-देशाय शस्त्राणि प्रदातुं प्रथमाः देशाः सन्ति, अमेरिका-युनाइटेड्-किङ्ग्डम्-देशयोः च प्रदत्तानि बहवः शस्त्राणि दीर्घदूरपर्यन्तं आक्रमणानि सन्ति शस्त्राणि । पूर्वं अमेरिका-ब्रिटेन-देशयोः रूस-देशस्य लक्ष्य-आक्रमणार्थं अमेरिकन-ब्रिटिश-क्षेपणानां उपयोगेन युक्रेन-देशेन सह असहमतिः आसीत् । "यदि युक्रेनदेशः अन्ततः सहमतिम् प्राप्नोति तर्हि युक्रेनदेशस्य पूर्वप्रवृत्तेः निरन्तरता भविष्यति यत् अमेरिकनशस्त्राणां प्रयोगः, अर्थात् बाइडेन् प्रशासनेन प्रथमं तस्य प्रतिबन्धः अथवा असहमतः, ततः शनैः शनैः मुखं उद्घाटितम्।

आरआईए नोवोस्टी इत्यनेन उक्तं यत् पाश्चात्यमाध्यमेषु अपेक्षायाः प्रतिक्रियारूपेण यत् ब्लिङ्केन् कीव-नगरस्य भ्रमणकाले रूसीक्षेत्रे प्रहारार्थं यूक्रेन-देशस्य एटीएसीएमएस-प्रणाल्याः उपयोगं अनुमोदयितुं शक्नोति इति, रूस-राष्ट्रपति-प्रेस-सचिवः पेस्कोवः ११ दिनाङ्के अवदत् यत् - "अवश्यं, एतेषां सर्वेषां निर्णयानां कृते अनुमोदनं कृतम् अस्ति सम्भवतः कृतम् अस्ति "सम्प्रति मीडिया प्रचार-अभियानं चालयति" इति सः अवदत् यत् रूसः स्वक्षेत्रे गभीरं प्रविश्य आक्रमणानां तदनुसारं प्रतिक्रियां दास्यति इति। रूसीराज्यस्य ड्यूमा (संसदस्य निम्नसदनस्य) अध्यक्षः वोलोडिन् इत्यनेन उक्तं यत् रूसः अधिकशक्तिशालिभिः विनाशकारीभिः च शस्त्रैः प्रतिक्रियां दातुं बाध्यः भविष्यति।

पाश्चात्त्यदेशाः सर्वे रूसी-युक्रेन-सङ्घर्षस्य विस्तारस्य पक्षे न सन्ति । तुर्कीदेशस्य अनाडोलु एजेन्सी इत्यस्य अनुसारं जर्मनीदेशस्य चान्सलर श्कोल्ज् इत्यनेन ११ दिनाङ्के संसदे उक्तं यत् युक्रेनदेशे युद्धस्य समाप्त्यर्थं शान्तिपूर्णं मार्गं अन्वेष्टुं समयः अस्ति। सः अवदत् यत् - "अस्माभिः अन्यत् शान्तिसम्मेलनं करणीयम्, अस्मिन् समये रूसदेशः भागं ग्रहीतव्यः। एतत् कार्यं अस्माभिः अधुना अग्रे सारणीयम् (यु वेन्)।"