समाचारं

वाणिज्यमन्त्रालयः : चीनदेशस्य विरुद्धं एकपक्षीयदमनकारीपरिहारं कर्तुं कनाडादेशस्य धमकी “खतरनाकं गैरजिम्मेदारं च” अस्ति ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् १२ (रिपोर्टरः ली जिओयु) चीनी बैटरी इत्यादिषु केषुचित् उत्पादेषु अतिरिक्तशुल्केषु जनमतं प्राप्तुं कनाडादेशेन हाले एव घोषितस्य प्रतिक्रियारूपेण चीनस्य वाणिज्यमन्त्रालयस्य प्रवक्ता ११ दिनाङ्के रात्रौ अवदत् यत् एतत् चालनं "खतरनाक अनुचितं च उत्तरदायी" अस्ति, चीनदेशः अधिकारानां रक्षणार्थं सर्वाणि आवश्यकानि उपायानि करिष्यति।

स्थानीयसमये १० सितम्बर् दिनाङ्के कनाडादेशस्य वित्तमन्त्रालयेन चीनदेशात् आयातितानां बैटरीणां तस्य घटकानां, अर्धचालकानाम्, सौरउत्पादानाम्, महत्त्वपूर्णखनिजानां च प्रस्तावितानां अतिरिक्तकरप्रतिबन्धानां विषये ३० दिवसीयस्य जनपरामर्शस्य आरम्भस्य घोषणा कृता

तस्य प्रतिक्रियारूपेण वाणिज्यमन्त्रालयस्य प्रवक्ता अवदत् यत् चीनदेशे विद्युत्वाहनानां विषये प्रतिबन्धात्मकपरिहारस्य आरम्भात् केवलं अर्धमासस्य अनन्तरं कनाडादेशः पुनः तथ्यस्य अवहेलनां कृतवान्, व्यक्तिगतदेशानां अनुसरणं कृतवान्, चीनदेशस्य विरुद्धं एकपक्षीयदमनपरिहारं कर्तुं धमकीम् अयच्छत्, गम्भीरतापूर्वकं च चीन-कनाडा-देशयोः उद्यमानाम् विकासे बाधां जनयति स्म, सामान्य-आर्थिक-व्यापार-सहकार्यं करणं चीन-कनाडा-आर्थिक-व्यापार-सम्बन्धेषु भृशं प्रभावं करिष्यति, वैश्विक-आर्थिक-व्यवस्थां आर्थिक-व्यापार-नियमं च गम्भीररूपेण क्षीणं करिष्यति, तथा च वैश्विक-औद्योगिक-शृङ्खलायाः स्थिरतां प्रभावितं करिष्यति तथा च आपूर्ति श्रृङ्खला।

प्रवक्ता कनाडादेशस्य एतत् कदमः भयङ्करं गैरजिम्मेदारं च इति सूचितवान् । चीनदेशः एतस्य दृढतया विरोधं करोति।

प्रवक्ता अवदत् यत् चीनदेशः कनाडादेशं तथ्यानां सम्मानं कर्तुं, विश्वव्यापारसंस्थायाः नियमानाम् अनुपालनाय, पुनः पुनः समानानि त्रुटयः न कर्तुं च आग्रहं करोति। चीनदेशः कनाडादेशस्य अनन्तरं विकासेषु निकटतया ध्यानं ददाति, चीनीयकम्पनीनां वैधाधिकारस्य हितस्य च दृढतया रक्षणार्थं सर्वाणि आवश्यकानि उपायानि करिष्यति। (उपरि)