समाचारं

मम देशे चिकित्साभ्रमणेषु भागं ग्रहीतुं कुलम् १९९ राष्ट्रियचिकित्सदलानि प्रेषितानि सन्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं राष्ट्रियस्वास्थ्यआयोगेन ११ सितम्बर् दिनाङ्के आयोजितायां राष्ट्रियचिकित्सादलस्य घुमक्कड़चिकित्साकार्यस्य परिचालननियोजनसभायां संवाददातृभिः ज्ञातं यत् २०२३ तमवर्षपर्यन्तं राष्ट्रियस्वास्थ्यआयोगस्य अधिकारक्षेत्रे १८ अस्पतालाः अस्मिन्... roving medical work., कुलम् १९९ राष्ट्रियचिकित्सदलानि प्रेषितानि सन्ति, येषां कुलम् १३०० तः अधिकाः चिकित्साकर्मचारिणः सन्ति।

अस्मिन् वर्षे आरभ्य राष्ट्रियस्वास्थ्यआयोगः प्रतिवर्षं चिकित्साभ्रमणार्थं राष्ट्रियचिकित्सदलानां निर्माणार्थं ४४ आयुक्तानि चिकित्सालयाः, राष्ट्रियचिकित्साकेन्द्राणि, राष्ट्रियक्षेत्रीयचिकित्साकेन्द्राणि च संगठयिष्यति। यात्राचिकित्साव्याप्तिः पश्चिमचीनदेशस्य सर्वान् १३ प्रान्तान् मध्यचीनदेशस्य ४ प्रान्तान् च आच्छादयति । तस्मिन् एव काले देशे सर्वेऽपि प्रान्तीयस्वास्थ्यआयोगाः प्रान्तीयपरिभ्रमणशीलचिकित्साव्यवस्थां स्थापयिष्यन्ति, यत्र सार्वजनिकचिकित्सालयाः मेरुदण्डरूपेण भवन्ति, दुर्बलचिकित्साक्षमतायुक्तेषु क्षेत्रेषु यात्राकार्यक्रमचिकित्साकार्यस्य आयोजने कार्यान्वयने च उत्तमं कार्यं करिष्यन्ति, विस्तारं च त्वरितं करिष्यन्ति तथा च उच्चगुणवत्तायुक्तानां चिकित्सासंसाधनानाम् डुबनं सन्तुलितं क्षेत्रीयविन्यासं च।

प्रतिवेदनानुसारं प्रत्येकं राष्ट्रियचिकित्सदले पञ्चभ्यः न्यूनाः न सन्ति, मुख्यतया वरिष्ठव्यावसायिकपदवीयुक्ताः चिकित्साकर्मचारिणः, प्रबन्धनकर्मचारिभिः सह समुचितरूपेण सुसज्जिताः सन्ति भ्रमणशीलाः चिकित्साक्षेत्राणि मुख्यतया तिब्बत-झिन्जियाङ्ग-इत्यादिषु मध्यपश्चिमप्रान्तेषु प्रान्तस्तरीयनगरेषु सन्ति, विशेषतः प्रमुखराष्ट्रीयग्रामीणपुनरुत्थानसहायतायुक्तेषु काउण्टीषु, जातीयअल्पसंख्याकानां निवासस्थानेषु, स्थलसीमाप्रान्तेषु, दुर्बलचिकित्सासेवाक्षमतायुक्तेषु काउण्टीषु च सन्ति चिकित्सायात्रा ३ सप्ताहेभ्यः न्यूनं न भवति, यस्मात् काउण्टी-मध्ये कार्यसमयः २ सप्ताहेभ्यः न्यूनः न भवति । भ्रमणशीलचिकित्साचिकित्सायाः सामग्रीषु रोगनिदानं चिकित्सा च, स्वास्थ्यशिक्षा, चिकित्साकर्मचारिणां प्रशिक्षणं, निदानं चिकित्सां च तकनीकीमार्गदर्शनं, दूरस्थचिकित्सासहकार्यजालस्य निर्माणम् इत्यादीनि च सन्ति, येन जनानां कृते उच्चगुणवत्तायुक्तानि चिकित्सासेवानि प्रदातुं वर्धयितुं च शक्यते चिकित्सायाम् जनानां लाभस्य भावः।

२०११ तमे वर्षे पूर्वस्वास्थ्यमन्त्रालयेन मन्त्रालयसम्बद्धानि त्रीणि अस्पतालानि, यथा पेकिङ्ग् यूनियन मेडिकल कॉलेज् हॉस्पिटल्, फुडान् विश्वविद्यालयेन सह सम्बद्धं झोङ्गशान् हॉस्पिटल्, सन याट्-सेन् विश्वविद्यालयस्य प्रथमं सम्बद्धं अस्पतालं च, यत्र गन्तुं १९ राष्ट्रियचिकित्सादलानि निर्मितवन्तः the "old, young, marginalized and poor" in 18 provinces अस्मिन् प्रदेशे चिकित्साभ्रमणार्थं राष्ट्रियचिकित्सदलानां प्रथमः समूहः प्रारब्धः ।

सम्पादक झांग लेई