समाचारं

वित्तीयमूलानां पालनं कुर्वन्तु तथा सेवागुणवत्तां कार्यक्षमतां च सुधारयन्तु

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे वित्तीयव्यवस्थायाः सुधारस्य गहनीकरणस्य प्रमुखव्यवस्थाः कृताः तथा च स्पष्टतया उक्तं यत् "वित्तीयसंस्थानां स्थितिं शासनं च सुदृढं कुर्वन्तु तथा च वास्तविकस्य सेवां कुर्वन्तः प्रोत्साहनं संयमतन्त्रं च सुधारयन्तु" इति अर्थव्यवस्था।" एतदर्थं वित्तीयसंस्थानां स्वस्थानं स्पष्टीकर्तुं, स्वस्य मुख्यदायित्वेषु मुख्यव्यापारेषु च ध्यानं दत्तुं, समीचीनव्यापारस्य, कार्यप्रदर्शनस्य, जोखिमस्य च अवधारणानां स्थापनायाः, स्वशासनसंरचनानां सुधारणस्य, वास्तविक अर्थव्यवस्थायाः सेवां कृत्वा स्वस्य दीर्घकालीनविकासस्य प्रवर्धनस्य च आवश्यकता वर्तते

वास्तविक अर्थव्यवस्थायाः सेवा वित्तस्य सारः, उत्पत्तिः च अस्ति । वित्तस्य इतिहासे एकदा वित्तं वास्तविक अर्थव्यवस्थातः पृथक् कृत्वा स्वसञ्चारस्य आत्मविस्तारस्य च उत्सुकः भवति तदा तत् स्रोतरहितं जलं मूलरहितं वृक्षं च भविष्यति, येन न्यूनातिन्यूनं उद्योगविस्फोटाः भवितुम् अर्हन्ति, अथवा आर्थिकसंकटं वा दुर्गते आर्थिकसंकटमपि जनयति। वित्तीयसंस्थाः "वित्तविषये वित्तविषये चर्चां कर्तुं न शक्नुवन्ति", ते वास्तविकतः काल्पनिकं प्रति परिवर्तनं कुर्वन्तः अत्यधिकं व्युत्पन्नव्यवहारं कर्तुं न शक्नुवन्ति, ते तथाकथितं "नवीनीकरणं" कर्तुं न शक्नुवन्ति यत् नियमनं परिहरति, तथा च ते पोन्जी योजनासु प्रवृत्तुं न शक्नुवन्ति अस्माभिः सदैव वास्तविक-अर्थव्यवस्थायाः सेवां प्रथमस्थाने स्थापयितव्या, उत्तम-अधिक-कुशल-वित्तीय-सेवाः प्रदातुं नूतनानां उत्पादक-शक्तीनां निर्माणं प्रवर्धयितुं, जनानां आजीविकायाः ​​कल्याणस्य च उत्तम-सेवा कर्तव्या, प्रौद्योगिकी-दृष्ट्या शक्तिशाली-देशस्य निर्माणे सहायतां कर्तुं, सद्-चक्रस्य, स्वस्थ-विकासस्य च प्रचारः करणीयः | अर्थव्यवस्थायाः वित्तस्य च ।

चीनदेशस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं मम देशस्य वित्तीय-उद्योगस्य तीव्रगत्या विकासः अभवत् । चीनस्य जनबैङ्कस्य आँकडानुसारं २०२३ तमस्य वर्षस्य अन्ते मम देशस्य वित्तीयउद्योगसंस्थानां कुलसम्पत्तयः ४६१.०९ खरब युआन् आसीत् वित्तीय-उद्योगस्य प्रतिस्पर्धां, नवीनतां, नियन्त्रणं, प्रभावं, जोखिम-प्रतिरोधं च निरन्तरं सुधारयितुम् एतेषां वित्तीय-सम्पत्त्याः सदुपयोगं कुर्वन्तु, यत् आर्थिक-संरचनायाः समायोजनं कर्तुं, संसाधन-विनियोगस्य अनुकूलनं कर्तुं, निगम-वित्त-व्ययस्य न्यूनीकरणं कर्तुं, कुल-कारक-उत्पादकतायां सुधारं कर्तुं, तथा च पूर्तिं कर्तुं साहाय्यं कर्तुं शक्नोति the needs of entities आर्थिकविविधीकरणं राष्ट्रिय अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासस्य आग्रहं करोति, प्रवर्धयति च।

तत्सह, एतदपि ज्ञातव्यं यत् वास्तविक अर्थव्यवस्थायाः कृते वर्तमानवित्तीयसेवानां गुणवत्तायां प्रभावशीलतायां च अधिकं सुधारस्य आवश्यकता वर्तते, वित्तीयसंस्थानां स्थितिं शासनं च सुधारयितुम्, प्रोत्साहन-संयम-तन्त्रेषु सुधारं कर्तुं च महत् महत्त्वम् अस्ति वास्तविक अर्थव्यवस्थायाः सेवायै। एकतः अस्माकं स्थितिं स्पष्टीकर्तुं, अस्माकं मुख्यदायित्वेषु, व्यवसायेषु च ध्यानं दातव्यम्। उच्चगुणवत्तायुक्तवित्तीयसेवाप्रदानस्य आधारेण वित्तीयव्यवस्था पञ्चसु प्रमुखेषु लेखेषु केन्द्रीभूता भवितुमर्हति : प्रौद्योगिकीवित्तं, हरितवित्तं, समावेशीवित्तं, पेन्शनवित्तं, डिजिटलवित्तं च अपरपक्षे वित्तीयसंस्थानां आन्तरिकनियन्त्रणव्यवस्थानां निर्माणं सुदृढं कर्तव्यम् । "द्वयोः स्थिरतायाः" पालनम्, दलनिर्माणस्य निगमशासनस्य च जैविकं एकीकरणं गभीरं कुर्वन्तु, तथा च वित्तीयसंस्थानां दलसमितेः नेतृत्वभूमिकायाः ​​पूर्णं भूमिकां ददतु, यत् दिशां निर्धारयितुं, समग्रस्थितेः प्रबन्धने, कार्यान्वयनं च सुनिश्चितं कुर्वन्तु। विपणनस्य सिद्धान्तानां तथा विधिराज्यस्य अनुरूपं वयं वास्तविक-अर्थव्यवस्थायाः सेवायै वित्तीयसेवानां परिचालन-आवश्यकतासु सुधारं करिष्यामः, तथा च वास्तविक-अर्थव्यवस्थायाः सेवायै यथायोग्य-परिश्रम-मुक्ति-विनियमानाम् उन्नतिं करिष्यामः |. तस्मिन् एव काले वयं प्राधिकरणव्यवस्थां कार्यान्विष्यामः, उत्तरदायित्वस्य बाधाः सुदृढाः करिष्यामः, प्रमुखपदेषु महत्त्वपूर्णव्यापारेषु च कर्मचारिणां प्रबन्धनं सुदृढं करिष्यामः, अखण्डताजोखिमान् च सख्यं निवारयिष्यामः। चीनीयलक्षणैः सह वित्तीयसंस्कृतेः सक्रियरूपेण संवर्धनं कुर्वन्तु तथा च ईमानदारं, स्थिरं, अभिनवं च वित्तीयपारिस्थितिकीवातावरणं निर्मातुम्।