समाचारं

७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः उद्घाटनं भवति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, संयुक्तराष्ट्रसङ्घस्य अनुसारं, १० सितम्बर् (रिपोर्टरः पान युन्झाओ) ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः उद्घाटनं १० दिनाङ्के अपराह्णे न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये अभवत्। संयुक्तराष्ट्रसङ्घस्य महासभायाः ७९ तमे सत्रस्य अध्यक्षः फिलेमन् यङ्गः जलवायुपरिवर्तनं, द्वन्द्वानां वर्धनं, स्थायिविकासस्य मन्दता इत्यादीनां वैश्विकचुनौत्यस्य श्रृङ्खलायाः निवारणाय सहकार्यं सुदृढं कर्तुं अन्तर्राष्ट्रीयसमुदायस्य आह्वानं कृतवान्

संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् स्वभाषणे वर्तमानवैश्विकस्थितिः तीव्रा अस्ति, अतः दरिद्रतानिवृत्तिः, असमानतायाः उन्मूलनं, जलवायुसंकटस्य समाधानं च इत्यादिषु विविधक्षेत्रेषु विशिष्टसमाधानस्य आवश्यकता वर्तते इति बोधितवान् सः अवदत् यत् संयुक्तराष्ट्रसङ्घः एकं स्थानं यत्र बहुपक्षीयसमाधानं अन्विष्यते, मानवजातेः समक्षं स्थापितानां आव्हानानां निवारणे महासभा अनिवार्यं साधनं वर्तते।

तस्मिन् दिने प्रातःकाले संयुक्तराष्ट्रसङ्घस्य महासभायाः ७८ तमे अधिवेशनस्य समापनम् अभवत् ।

संयुक्तराष्ट्रसङ्घस्य महासभा संयुक्तराष्ट्रसङ्घस्य मुख्यविमर्शात्मका, पर्यवेक्षणी, समीक्षासंस्था च अस्ति, सा संयुक्तराष्ट्रसङ्घस्य सर्वैः सदस्यराज्यैः निर्मितः अस्ति । सम्मेलने प्रतिवर्षं सेप्टेम्बरमासतः डिसेम्बरमासपर्यन्तं नियमितसत्रं भवति । नियमितसत्रं प्रायः द्वयोः चरणयोः विभक्तं भवति, प्रथमः चरणः सामान्यविमर्शचरणः, द्वितीयः चरणः कार्यसूचौ समाविष्टानां विविधविषयाणां सम्मेलनसमीक्षाचरणं च भवति

"जनदैनिक" (पृष्ठ १७, सितम्बर १२, २०२४)