समाचारं

उद्घाटनस्य विस्तारं कुर्वन्तु, सहकार्यं गभीरं कुर्वन्तु, नवीनतायाः नेतृत्वं कुर्वन्तु

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता लुओ शानशान तथा क्यू ज़िन्मिंग

सितम्बर् १२ दिनाङ्कात् १६ दिनाङ्कपर्यन्तं २०२४ तमस्य वर्षस्य चीन-अन्तर्राष्ट्रीय-सेवाव्यापार-मेला बीजिंग-नगरे भविष्यति ।

राष्ट्रपतिः शी जिनपिङ्गः २०२३ तमे वर्षे चीन-अन्तर्राष्ट्रीय-सेवा-व्यापार-मेला-वैश्विक-सेवा-व्यापार-शिखर-सम्मेलने एकं वीडियो-भाषणं दत्तवान्, तथा च चीन-देशः सेवा-उद्घाटन-माध्यमेन समावेशी-विकासस्य प्रवर्धनार्थं, सेवा-सहकार्यस्य माध्यमेन परस्पर-सम्बद्धतां, एकीकरणं च प्रवर्तयितुं, संवर्धनं कर्तुं सर्वैः पक्षैः सह कार्यं कर्तुं इच्छुकः इति सूचितवान् | सेवानवाचारस्य माध्यमेन विकासस्य गतिः, तथा च सेवानां साझेदारी उत्तमं भविष्यं निर्माति तथा च विश्व अर्थव्यवस्थां निरन्तरपुनर्प्राप्तेः पटले धकेलितुं हस्तं संयोजयति।

अस्मिन् वर्षे सेवाव्यापारमेला "वैश्विकसेवाः, परस्परसाझेदारी" इति विषयस्य पालनम् अस्ति, एषा व्यापकप्रदर्शनी राष्ट्रियसम्मेलनकेन्द्रे स्थिता अस्ति, यत्र दूरसञ्चारः, सङ्गणकः, सूचनाः च समाविष्टाः सेवाव्यापारस्य विकासे नवीनाः उपलब्धयः, नवीनाः प्रवृत्तयः च प्रदर्शयितुं केन्द्रितः अस्ति सेवाः, वित्तीयसेवाः, सांस्कृतिकपर्यटनसेवाः इत्यादयः विशेषप्रदर्शनी शौगाङ्ग उद्याने स्थिता अस्ति । ८० तः अधिकाः देशाः अन्तर्राष्ट्रीयसङ्गठनानि च प्रदर्शनीनां सम्मेलनानां च आयोजनं कृतवन्तः, तथा च ४२० तः अधिकाः फॉर्च्यून ५०० कम्पनयः उद्योगस्य अग्रणीकम्पनयः च अफलाइनप्रदर्शनेषु स्वस्य सहभागितायाः पुष्टिं कृतवन्तः, सेवासु वैश्विकव्यापारस्य विकासाय ऐतिहासिकावकाशान् साझां कृत्वा एकत्र कार्यं कृत्वा एकं... सेवाव्यापारस्य उज्ज्वलं भविष्यम्।

मञ्चं निर्माय मुक्ततायाः स्तरं सुधारयन्तु

२०१२ तमे वर्षात् आरभ्य सेवाव्यापारमेला १० वारं सफलतया आयोजितः अस्ति, यत्र १९७ देशेभ्यः क्षेत्रेभ्यः च ९,००,००० तः अधिकाः प्रदर्शकाः आकृष्टाः, येन वैश्विकसेवा-उद्योगस्य, सेवाव्यापारस्य च विकासाय सकारात्मकं योगदानं दत्तम्

"चीनदेशः मुक्तसहकार्यस्य नीतेः पालनम् करोति, यत् नूतनप्रौद्योगिकीनां, नवीनव्यापारस्वरूपाणां, नवीनपरिदृश्यानां च विकासाय उद्योगसाझेदारैः सह कार्यं कर्तुं अस्माकं विश्वासं अधिकं वर्धयति, क्वालकॉम् इत्यनेन पञ्चवर्षेभ्यः क्रमशः सम्मेलने भागः गृहीतः the ciftis as a forum for the chinese government, industry and भागिनानां कृते संवादस्य उत्तमः अवसरः। क्वालकॉमस्य प्रभारी सम्बद्धः व्यक्तिः मेङ्ग पु इत्यनेन उक्तं यत् क्वालकॉमः चीनीय औद्योगिकसाझेदारैः सह संयुक्तरूपेण डिजिटलरूपान्तरणस्य प्रवर्धनार्थं सेवाव्यापारस्य विकासाय च सहकार्यं गहनं करिष्यति।