समाचारं

उजी इत्यनेन वार्ता भग्नवती यत् मिंगः अपि आरएनजी इत्यनेन अनुबन्धितः आसीत्! इदानीं प्रसारणं आरभुं न शक्नुमः, अद्यापि आरएनजी इत्यनेन सह वार्तालापं कुर्मः।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एलपीएल-अनुबन्धानां देवस्य विषये वदन् बहवः जनाः तत्क्षणमेव आरएनजी-दलस्य विषये चिन्तयिष्यन्ति, क्लबस्य साधारणकर्मचारिभ्यः आरभ्य सहकारीनिर्मातृभ्यः, स्टार-क्रीडकेभ्यः च, तेषु अधिकांशस्य आरएनजी-सङ्गठनेन सह अनुबन्धविवादाः अभवन् अद्यतनः स्थानान्तरणकालः अद्यापि न आरब्धः, आरएनजी इत्यनेन अन्तर्जालमाध्यमेन घोषितं यत् आगामिवर्षस्य पङ्क्तिः महती उन्नयनं भविष्यति तथापि आधिकारिकघोषणायां बहुकालं न व्यतीतवान्, अन्यः खिलाडी वेतनस्य आग्रहं कर्तुं अपि अग्रे आगतः यत् तत् लाइव् प्रसारणे मिंग इत्यस्य अनुबन्धः आरएनजी इत्यनेन कृतः आसीत् ।

लाइव प्रसारणस्य समये वार्ता भङ्गं कृतवान् उजी इत्यस्य मूलवचनं निम्नलिखितम् अस्ति यत् यद्यपि मिङ्ग् इत्यनेन उक्तं यत् अनुबन्धाः सर्वे स्वयमेव हस्ताक्षरिताः सन्ति तथापि कार्ड् अनुबन्धः नास्ति, परन्तु मया भवद्भ्यः अवश्यं वक्तव्यं यत् मिंगः अपि आरएनजी इत्यनेन अनुबन्धितः आसीत् .प्रीमियरं पुनः पुनः निर्धारितम् आसीत्, परन्तु अद्यापि किमपि नास्ति fa live, अहं केवलं वक्तुं शक्नोमि यत् वयं अद्यापि rng इत्यनेन सह वार्तालापं कुर्मः it’s hard to say the negotiations have reached me if i say this.

उल्लेखनीयं यत् गतवर्षस्य एप्रिलमासे मिंगः अपि लाइवप्रसारणस्य समये आरएनजी-संस्थायाः कृते उक्तवान् यत् - एतावन्तः कार्ड-अनुबन्धाः सन्ति ये सर्वे स्वयमेव हस्ताक्षरिताः सन्ति |. .

तथा च गतवर्षस्य जूनमासस्य आरम्भे एव उद्योगस्य एकः बृहत् प्रमुखः एतां वार्ताम् अङ्गीकृतवान् यत् सः तस्मिन् समये जेकेएल इत्यस्य मार्गं स्वीकृतवान्, स्वस्य करियरं स्थगितवान्, पूर्वं अनुबन्धस्य समाधानं प्रतीक्षते च पुनः आरभ्यते। अहं केवलं न अपेक्षितवान् यत् अस्य वर्षस्य आरम्भे मिंगः पुनः आरएनजी-नगरं प्रति प्रत्यागन्तुं चितवान् पुनरागमनानन्तरं तस्य प्रदर्शनं सन्तोषजनकं नासीत् तथा च तस्य परिणामाः अपि अतीव दुर्बलाः आसन् सः ग्रीष्मकालीनविभाजनार्थं क्रीडां त्यक्तवान्

इदानीं उजी इत्यनेन यत् उक्तं तस्मात् मिंगः सम्भवतः लाइव् प्रसारणमार्गं ग्रहीतुं इच्छति स्म, परन्तु आरएनजी इत्यनेन सह अनुबन्धस्य कारणात् सः प्रसारणं आरभुं असमर्थः अभवत्, लाइव् प्रसारणं च सुचारुरूपेण न अभवत् वेइ-प्रशंसकानां पूर्ववार्ताभिः सह मिलित्वा आरएनजी-अर्ध-ऋतुकाले वेइ-इत्यस्य वेतनस्य एकं पैसा अपि न प्राप्तम्, सः च स्वस्य व्ययेन क्रीडां क्रीडति स्म, अतः मिंग-इत्यस्य स्थितिः अधुना आरएनजी-इत्यस्य वेतनं न ददाति तथा च सः विविधकारणात् लाइव प्रसारणद्वारा धनं प्राप्तुम् इच्छति कारणं अटत्, अहं च सम्प्रति आयस्य अभावे अस्मि। उजी इत्यनेन लाइव् प्रसारणस्य समये सार्वजनिकरूपेण एतत् उक्तम्, सम्भवतः यतः सः आरएनजी इत्यस्य उपरि किञ्चित् दबावं कर्तुम् इच्छति स्म यत् सः मिङ्ग् इत्यस्य साहाय्यं कर्तुं शक्नोति वा इति।

किं अधिकं विडम्बना अस्ति यत् आरएनजी-संस्थायाः आधिकारिकतया आगामिवर्षस्य पङ्क्ति-उन्नयनस्य घोषणायाः अनन्तरं आरएनजीएम-क्रीडकाः सार्वजनिकरूपेण वेतनस्य आग्रहं कृतवन्तः, यत् तेषां बोनसः ६०० कार्यदिनात् अधिकं ऋणी अस्ति, १९ वर्षाणां अनन्तरं तेषां लाइव-प्रसारण-भागः अपि हृतः संयोगः । तस्य सह आरएनजी-संस्थायाः विदेशेषु घोषणायाः स्क्रीनशॉट् अपि आसीत् यत् सः स्वस्य पङ्क्ति-समूहस्य महतीं उन्नयनं करिष्यति इति, यत् विडम्बनापूर्णम् आसीत् ।

एतावन्तः अव्यवस्थिताः विषयाः प्रचलन्ति, सक्रियक्रीडकानां वेतनं न प्राप्यते, तथा च खिलाडयः बकाया दलं त्यक्त्वा गच्छन्ति, अस्मिन् वातावरणे आरएनजी-सङ्गठने सक्षमान् उत्कृष्टान् च खिलाडयः नियुक्तुं कथं सम्भवति? इदानीं इदं प्रतीयते यत् आरएनजी विघटनं कर्तुं प्रवृत्ता अस्ति, परन्तु अद्यापि आगामिवर्षे सुदृढं भविष्यति इति प्रतिज्ञायते झू काई आरएनजी इत्यस्य गतिनिर्माणे सहायतार्थं बहुवारं प्रसारणं कृतवान् अपि च अवदत् यत् सः शीर्षस्थानानां विषये वदति स्म इति मम मनसि अस्ति यत् अद्यापि महत् नाटकम् अस्ति स्थानान्तरणकालस्य कालखण्डे। केवलं एतत् यत् आरएनजी इत्यस्य प्रदर्शनं दुष्टं न अभवत्, तथा च अनेके ताराक्रीडकाः सन्ति यत् तया बहु धनं प्राप्तम् परन्तु अधुना सः कतिपयानि सहस्राणि युआन् वेतनं अपि दातुं न शक्नोति धनं गच्छति?

अतः, अस्मिन् विषये भवतः किं वक्तव्यम् ? चर्चायै टिप्पणीक्षेत्रे सन्देशं त्यक्तुं स्वागतम्।