समाचारं

किं यिनूओ इत्यस्य निवृत्तेः किमपि योजना अस्ति ? ईएसपी इत्यस्य विदाईसमारोहे सत्या भावनाः प्रकाशिताः, किं एजी इत्यस्य उत्तराधिकारी अद्यापि अस्ति वा?

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं वास्तवमेव यिनुओ इत्यस्य निवृत्तेः योजना अस्ति ? अधुना बहवः जनाः चर्चां कुर्वन्ति यत् एजी-आरडब्ल्यू-योः मध्ये क्रीडा केपीएल-इत्यस्य ईएसपी-इत्यस्य अन्तिमः गृहक्रीडा आसीत् । विदाईसमारोहे यिनुओ इत्यस्य भाषणं किञ्चित् दुःखदं ध्वनितम् एव।

एजी अन्तिमेषु ऋतुषु उत्तमं प्रदर्शनं कृतवान्, चतुर्वारं क्रमशः अन्तिमपर्यन्तं प्राप्तवान् । यिनुओ विश्वचैम्पियनशिप्-क्रीडायां एफएमवीपी-पुरस्कारं प्राप्तवान् ।

अपि च, एजी इत्यस्य वर्तमानस्य कर्मचारीणां संख्या अतीव उत्तमम् अस्ति, प्रत्येकं स्थानं लीगस्य अग्रणी अस्ति, तथा च चॅम्पियनशिपस्य कृते स्पर्धां कर्तुं सम्यक् विन्यस्तम् अस्ति यदि यिनुओ निरन्तरं क्रीडति तर्हि तस्य करियरस्य तृतीयं चतुर्थं वा चॅम्पियनशिपं प्राप्तुं अवसरः अस्ति ।

अतः यिनुओ इत्यनेन एतत् उक्तं किं कारणम् ? भवतु नाम केवलं भावस्य विषयः यत् अद्यत्वे अधिकाधिकाः नवीनाः सन्ति । अन्यत् संभावना अस्ति यत् भवतः वास्तविकरूपेण निवृत्तिविचारः अस्ति । लीगः एजी क्लबः वा न इच्छति यत् यिनूओ निवृत्तः भवतु, परन्तु यिनूओ एतावता वर्षेभ्यः व्यावसायिकरूपेण क्रीडति, तस्य बहु दबावः च अस्ति यदि सः किञ्चित् त्रुटिं करोति अथवा दुर्गतिम् अवाप्नोति तर्हि तस्य आलोचना भविष्यति। एकः तारकक्रीडकः इति नाम्ना एतत् अपरिहार्यं, परन्तु एतादृशे जनमतवातावरणे दीर्घकालं यावत्, तत् सहितुं असमर्थः भवितुं सामान्यम्।

यदि यिनुओ वास्तवमेव निवृत्त्यर्थं सज्जः अस्ति तर्हि एजी कृते उत्तराधिकारीं प्राप्तुं वास्तवमेव कठिनं भविष्यति। सर्वप्रथमं नूतनशूटरानाम् क्रीडास्थितेः गारण्टीं दातुं कठिनम् अस्ति लोकप्रियतायाः दृष्ट्या एजी इत्यस्य मेङ्गलेइ आसीत्, परन्तु अधुना यिनुओ, ते सर्वे अद्भुतरूपेण लोकप्रियाः क्रीडकाः सन्ति अस्य स्तरस्य क्रीडकः समीचीनः समयः, स्थानं, समीचीनजनाः च इति कारणेन लोकप्रियः भवति ।

प्रशंसकानां विषये किमपि न वक्तव्यं, प्रशंसकविरोधिनः अपि निवृत्तिम् अनिच्छन्ति। एकः पुरातनः कलाकारः इति नाम्ना सः प्रायः एकस्मिन् क्रीडने विविधतत्त्वैः क्रीडकान् तृप्तुं शक्नोति यदि सः वास्तवतः क्रीडां त्यजति तर्हि तत् वास्तवतः अनेकेषां जनानां क्रीडां द्रष्टुं रुचिं प्रभावितं करिष्यति ।

केपीएल-क्रीडायां सर्वदा नूतनाः क्रीडकाः सन्ति, परन्तु सत्यं यत् चिरकालात् ताराक्रीडकाः न सन्ति । वर्तमानस्य तारकक्रीडकानां समूहः सर्वे दीर्घकालं यावत् क्रीडन्ति यदि ते वास्तवमेव स्पर्धायाः बहिः क्षीणाः भवन्ति तर्हि आयोजनस्य लोकप्रियतायां महत् प्रभावः भविष्यति।