समाचारं

१२ खरबः मध्यपूर्वस्य दिग्गजाः पुनः कार्यवाहीम् कुर्वन्ति, सऊदीराजधानी चीनदेशस्य शोधन-रसायन-कम्पनीभ्यः बहुधा "मालानि स्वीपयति"

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के सऊदी अरामको इत्यनेन रोङ्गशेङ्ग् पेट्रोकेमिकल् इत्यनेन सह विकासरूपरेखासम्झौते हस्ताक्षरं कृतम् इति घोषितम् रोङ्गशेङ्ग पेट्रोकेमिकल इत्यस्य योजना अस्ति यत् सऊदी अरामको इत्यस्य पूर्णस्वामित्वयुक्तस्य सहायककम्पन्योः sasref इत्यस्य ५०% इक्विटीं अधिग्रहणं करिष्यति, तथा च सऊदी अरामको इत्यस्य सम्भाव्यं अधिग्रहणं रोङ्गशेङ्ग पेट्रोकेमिकल इत्यस्य पूर्णस्वामित्वयुक्तस्य सहायकसंस्थायाः सीआईसीसी पेट्रोकेमिकल इत्यस्य इक्विटी इत्यस्य ५०% अधिकं न भवति

तस्मिन् एव काले सऊदी अरामको इत्यनेन हेङ्गली-समूहेन सह सामरिकसहकार्यसम्झौते हस्ताक्षरस्य घोषणा अपि कृता । हेङ्गली पेट्रोकेमिकल् इत्यस्मिन् १०% भागं प्राप्तुं सऊदी अरामको इत्यस्य वार्तायां प्रवर्तनं, यथोचितपरिश्रमस्य नियामकअनुमोदनस्य च अधीनम्।

अन्तिमेषु वर्षेषु सऊदीराजधानी बहुधा सिनोपेक्-नगरस्य अधःप्रवाह-उद्योगेषु बहु निवेशं कृतवती अस्ति । सऊदी अरामको अध्यक्षः अमीन नासरः वर्षस्य आरम्भे सम्मेलनकौले अवदत् यत् चीनदेशस्य तैलस्य माङ्गल्यं प्रबलं वर्धमानं च अस्ति, तथा च कम्पनी चीनदेशे अधिकं निवेशं कर्तुं अवसरान् अन्विष्यति।

सऊदी अरामको विश्वस्य बृहत्तमेषु एकीकृत ऊर्जा-रसायन-कम्पनीषु अन्यतमः अस्ति, यस्य वर्तमानं कुलविपण्यमूल्यं प्रायः १२.३९ खरब-युआन् अस्ति ।

“अतिभारयुक्तः चीनदेशः” अग्रेसरति एव

रोङ्गशेङ्ग पेट्रोकेमिकलस्य घोषणानुसारं ११ सितम्बर् दिनाङ्के सायं २ जनवरी २०२४ दिनाङ्के कम्पनी सऊदी अरामको इत्यनेन सह "समझौतापत्रे" हस्ताक्षरं कृतवती यत् सासरेफ् इत्यस्य पूर्णस्वामित्वयुक्तस्य सहायकसंस्थायाः ५०% इक्विटी इत्यस्य प्रस्तावितायाः अधिग्रहणस्य विषये चर्चां कृतवती सऊदी अरामको, तथा च विस्तारस्य माध्यमेन उत्पादनक्षमतां वर्धयितुं योजनां करोति।

तस्मिन् एव काले पक्षद्वयं सऊदी अरामको (अथवा तस्य सम्बद्धपक्षैः) रोङ्गशेङ्ग पेट्रोकेमिकल कार्पोरेशनस्य पूर्णस्वामित्वयुक्तस्य सहायकसंस्थायाः चीनपेट्रोकेमिकलनिगमस्य इक्विटीयाः ५०% अधिकं न भवितुं सम्भाव्यं अधिग्रहणं संयुक्तविकासस्य च चर्चां कुर्वतः सन्ति चीनपेट्रोकेमिकलनिगमस्य विद्यमानसुविधानां उन्नयनविस्तारस्य च।

नवीनतमः विकासः अस्ति यत् रोङ्गशेङ्ग् पेट्रोकेमिकल तथा सऊदी अरामको इत्यनेन केषुचित् विषयेषु सहमतिः कृता अस्ति तथा च रियाद्नगरे 11 सितम्बर 2024 दिनाङ्के "संयुक्तविकाससमझौतेः रूपरेखासम्झौते" हस्ताक्षरं कृतम् यत् सास्रेफ् संयुक्तविकाससमझौतेः संयुक्तरूपेण प्रवर्धयितुं आवश्यकं सास्रेफ् संयुक्तविकाससहकारात्मकनिष्पादनं नियमितं कर्तुं शक्यते विस्तारपरियोजनानां कृते।

रोङ्गशेङ्ग पेट्रोकेमिकल इत्यनेन उक्तं यत् एतत् विकासं द्वयोः पक्षयोः मध्ये दैनिकसञ्चारं, प्रौद्योगिकीसंशोधनं विकासं च व्यावसायिकसहकार्यं च अधिकं सुदृढं करिष्यति, तथा च स्वस्वरणनीतिकलक्ष्याणां साकारीकरणं दीर्घकालीनस्थायिविकासं च प्रवर्धयिष्यति इति अपेक्षा अस्ति।

सऊदी अरामको तथा हेङ्गली समूहयोः मध्ये हस्ताक्षरितः सम्झौतेन सऊदी अरामको इत्यस्य हेङ्गली पेट्रोकेमिकल इत्यस्मिन् १०% भागं प्राप्तुं वार्तायां प्रवर्तते, परन्तु तदपि तदर्थं यथायोग्यं परिश्रमं नियामकअनुमोदनं च आवश्यकम् अस्ति।

अस्मिन् वर्षे एप्रिलमासे हेङ्गली पेट्रोकेमिकल् इत्यनेन घोषितं यत् नियन्त्रण-शेयरधारकः हेङ्गली-समूहः सऊदी-अरामको च "समझौतापत्रे" हस्ताक्षरितवन्तौ ।

हेङ्गली समूहेन इदमपि उक्तं यत् सः कच्चे तेलस्य आपूर्तिः, कच्चामालस्य आपूर्तिः, उत्पादस्य ग्रहणं, प्रौद्योगिकी अनुज्ञापत्रं इत्यादिषु पक्षेषु सऊदी अरामको इत्यनेन सह कम्पनीयाः सामरिकसहकार्यस्य समर्थनं करिष्यति।

सऊदीराजधानी चीनदेशस्य शोधन-रसायन-कम्पनीभ्यः बहुधा "मालानि स्वीपयति"

सम्प्रति सऊदी पूंजीनिवेशः मुख्यतया सार्वभौमधनकोषस्य सार्वजनिकनिवेशकोषस्य, तैलविशालकायस्य सऊदी अरामको इत्यस्य च माध्यमेन भवति ।

तेषु सऊदी अरामको विश्वस्य बृहत्तमेषु एकीकृत ऊर्जा-रसायन-कम्पनीषु अन्यतमः अस्ति, यः मुख्यतया तैलस्य अन्वेषणं, विकासः, उत्पादनं, परिष्करणं, परिवहनं, विक्रयणं च कुर्वन् अस्ति ।

अन्तिमेषु वर्षेषु सऊदीराजधानी चीनीय-अधःप्रवाह-शोधन-रसायन-कम्पनीषु बहुधा निवेशं कृतवती अस्ति । विशेषतः २०२२ तमे वर्षे सऊदी अरामको इत्यनेन चीनदेशे स्वस्य परिनियोजनं महत्त्वपूर्णतया त्वरितम् अस्ति

२०२३ तमस्य वर्षस्य मार्चमासे सऊदी अरामको इत्यनेन स्वस्य पूर्णस्वामित्वयुक्तायाः सहायकसंस्थायाः अरामको ओवरसीज् कम्पनीद्वारा रोङ्गशेङ्ग् पेट्रोकेमिकलस्य १.०१३ अरबं भागं प्राप्तम्, यत् रोङ्गशेङ्ग पेट्रोकेमिकलस्य कुलशेयरपुञ्जस्य १०% भागं भवति, येन तस्य द्वितीयः बृहत्तमः भागधारकः अभवत् तस्मिन् समये प्रकटितसूचनानुसारं सऊदी अरामको इत्यस्य स्थानान्तरणमूल्यं प्रतिशेयरं २४.३ युआन् आसीत्, यत् कुलव्यवहारमूल्यं प्रायः २४.६ अरब युआन् इत्यस्य अनुरूपम् आसीत्

२०२३ तमस्य वर्षस्य सितम्बरमासे सऊदी अरामको इत्यनेन डोङ्गफाङ्ग शेन्घोङ्ग इत्यस्य पूर्णस्वामित्वयुक्तायाः सहायकसंस्थायाः शेन्घोङ्ग् पेट्रोकेमिकल् इत्यस्मिन् १०% रणनीतिकभागित्वं प्राप्तुं स्वस्य अभिप्रायः घोषितः तस्मिन् एव वर्षे अक्टोबर् मासे सऊदी अरामको, नानशान् समूहः, शाण्डोङ्ग ऊर्जा समूहः तथा असूचीकृतः शोधन-रासायनिक-विशालकायः शाण्डोङ्ग युलोङ्गः च सहमतिपत्रे हस्ताक्षरं कृतवन्तः सऊदी अरामको शाण्डोङ्ग-युलोङ्गस्य सामरिक-इक्विटीयाः १०% भागं प्राप्तुं शक्नोति

सऊदी अरामको अध्यक्षः मुख्यकार्यकारी च अमीन नासरः २०२३ वित्तवर्षस्य अर्जनस्य आह्वानस्य विषये अवदत् यत् चीनस्य तैलस्य माङ्गल्यं प्रबलं वर्धमानं च अस्ति, तथा च कम्पनी चीनदेशे अधिकनिवेशस्य अवसरान् अन्विष्यति।

उल्लेखनीयं यत् कच्चे तैलस्य उत्पादनस्य न्यूनतायाः, परिष्करणलाभमार्जिनस्य निरन्तरं क्षयस्य च प्रभावेण अस्मिन् वर्षे द्वितीयत्रिमासे सऊदी अरामको इत्यस्य लाभः ३.४% न्यूनः अभवत्, २०२४ तमस्य वर्षस्य प्रथमार्धे तस्य शुद्धा आयः अमेरिकी आसीत् ५६.३ अब्ज डॉलर, वर्षे वर्षे ९% न्यूनता ।