समाचारं

मुकदमप्रकरणाः वर्धन्ते, हानिः तीव्रः भवति, "प्रथमक्रमाङ्कस्य गृहसुधारस्य स्टॉकः" संकटग्रस्तः भवति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“नम्बर वन होम इम्प्रूवमेण्ट् स्टॉक” इति डोङ्गी रिशेङ्ग् इत्यनेन ११ सितम्बर् दिनाङ्के सायं घोषितं यत् अधुना यावत् कम्पनीद्वारा प्रकटितानां मुकदमानां मध्यस्थता च विषयाणां अतिरिक्तंकम्पनीयाः नवसञ्चितमुकदम-मध्यस्थता-प्रकरणानाम् कुलराशिः प्रायः १६.४४२३ मिलियन आरएमबी अस्ति, यत् कम्पनीयाः अद्यतनतमानां लेखापरीक्षितशुद्धसम्पत्त्याः निरपेक्षमूल्येन १०% अधिकं भवति, सर्वेषु प्रकरणेषु 10 मिलियन युआन् इत्यस्मात् न्यूनं भवति।

चाइना सिक्योरिटीज जर्नल् इत्यस्य एकः संवाददाता अवलोकितवान् यत् अस्मिन् वर्षे प्रथमार्धे डोङ्गी रिशेङ्ग इत्यस्य नकदप्रवाहः अत्यन्तं कठिनः आसीत् तथा च कम्पनीयाः बैंकऋणानां अवधिः अतिक्रान्तः आसीत् तथा च केषाञ्चन बैंकखातानां स्थगितीकरणं, मुकदमानां वृद्धिः, तथा च प्रतिकूलपरिस्थितीनां सामनां कृतवान् बृहत्-परिमाणेन भण्डार-समापनम्।केवलं विगतमासद्वये डोङ्गी रिशेङ्ग् इत्यनेन नूतनानां सञ्चितमुकदमानां मध्यस्थतास्थितीनां च विषये १६ घोषणाः गहनतया प्रकटिताः।

मुकदमप्रकरणेषु वृद्धिः

अस्मिन् वर्षे आरम्भात् एव डोङ्गी रिशेङ्गस्य नकदप्रवाहः अत्यन्तं कठिनः अस्ति

११ सितम्बर् दिनाङ्के सायं डोंगयी रिशेङ्ग् इत्यनेन घोषितं यत् अधुना यावत् कम्पनीद्वारा प्रकटितानां मुकदमानां मध्यस्थानां च अतिरिक्तं कम्पनीद्वारा कृतानां नूतनानां मुकदमानां मध्यस्थानां च कुलराशिः प्रायः १६.४४२३ मिलियन आरएमबी अस्ति, यत् कम्पनीयाः अद्यतनतमं मुकदमानां मध्यस्थतां च अतिक्रान्तम् अस्ति अवधिः लेखापरीक्षितशुद्धसम्पत्त्याः निरपेक्षमूल्येन सर्वे प्रकरणाः सन्ति येषु 10 मिलियन युआनतः न्यूनं भवति।

कम्पनीयाः कथनमस्ति यत् यतः उपर्युक्तप्रकरणानाम् अद्यापि न्यायालये श्रवणं न जातम् अथवा निर्णयपरिणामाः अद्यापि न निर्गताः अथवा निर्णयपरिणामाः अद्यापि प्रभावं न प्राप्तवन्तः, अतः वर्तमानकालस्य कम्पनीयाः लाभे तस्य प्रभावस्य विषये अनिश्चितता वर्तते अवधिपश्चात् लाभाः वा।

अस्मिन् वर्षे जुलैमासात् आरभ्य डोङ्गी रिशेङ्ग् इत्यनेन नूतनानां सञ्चितमुकदमानां मध्यस्थतायाः च स्थितिषु कुलम् १६ घोषणाः प्रकटिताः। अर्धवार्षिकप्रतिवेदनस्य प्रकटीकरणानन्तरं डोंगयी रिशेङ्ग् इत्यनेन क्रमशः २९ अगस्तस्य सायं, ४ सितम्बर् इत्यस्य सायं, १० सितम्बर् इत्यस्य सायं, १२ सितम्बर् इत्यस्य सायं च ४ नवीनसञ्चितमुकदमानां मध्यस्थताघोषणानां गहनतया प्रकटीकरणं कृतम्

हानिः तीव्रताम् अवाप्नोति

सार्वजनिकसूचनाः दर्शयति यत् डोङ्गी रिशेङ्गः गृहसज्जाक्षेत्रे प्रथमा ए-शेयरसूचीकृता कम्पनी अस्ति, तस्य व्यवसायः च बीजिंग-तिआन्जिन्-हेबेई बोहाई आर्थिकवृत्तं, याङ्गत्ज़ी नदी डेल्टा आर्थिकक्षेत्रं, पर्ल् नदी डेल्टा आर्थिकक्षेत्रं, चेङ्गडु च कवरं करोति -चोंगकिंग आर्थिक क्षेत्र एवं अन्य क्षेत्र। कम्पनी १९९७ तमे वर्षे स्थापिता अस्ति तथा च मुख्यतया समग्रगृहसज्जानिर्माणं, अभियांत्रिकीनिर्माणं, मुख्यसामग्री एजेन्सी, स्वनिर्मितकाष्ठोत्पादमेलनं, मृदुसज्जाविन्यासः, व्यक्तिगतग्राहकानाम् कृते सूक्ष्मसज्जितगृहोत्पादनानि च इत्यादिषु व्यापकगृहसाजसज्जासेवासु संलग्नाः सन्ति

डोङ्गी रिशेङ्गस्य अर्धवार्षिकप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनी ८८२ मिलियन युआन् इत्यस्य परिचालन-आयम् अवाप्तवती, यत् मूल-कम्पनीयाः कारणं शुद्धलाभं ५४० मिलियन-युआन् इति वर्षे वर्षे न्यूनता अभवत् , गतवर्षस्य समानकालस्य 150 मिलियन युआनस्य हानिः परिचालनक्रियाकलापात् उत्पन्नः शुद्धनगदप्रवाहः -58.5566 मिलियन युआन् आसीत्, यदा तु गतवर्षस्य समानकालस्य -22.1549 मिलियन युआन् आसीत्।

कम्पनीयाः कथनमस्ति यत् प्रतिवेदनकालस्य बृहत् हानिः मुख्यकारणं अस्ति यत् कम्पनी रणनीतिकनियोजनानुसारं केचन अकुशलभण्डाराः बन्दं कृतवती, येन नकारात्मकजनमतस्य श्रृङ्खलाप्रतिक्रिया उत्पन्ना, यस्य परिणामेण अनेकेषां भण्डाराणां संचालनं स्थगितम् अभवत् तथा निष्क्रियभण्डारसमापनम्। भण्डारस्य बन्दीकरणस्य स्थितिः प्रतिक्रियारूपेण कम्पनी ऋणं न परिहरति, ऋणं वा न परिहरति इति प्रतिज्ञां कृतवती । कम्पनीयाः विद्यमानसम्पदां समग्रविचारस्य आधारेण ग्राहकानाम् आग्रहाधारितं ऋणनिराकरणयोजना निर्मितं भवति ।

कम्पनीयाः कथनमस्ति यत्, विभिन्ननिवेशानां न्यूनीकरणं, प्राप्यलेखानां संग्रहणं च सुदृढीकरणं च सहितं परिचालनं तरलतां च सुधारयितुम् उपायान् कृतवती अस्ति।