समाचारं

वर्षस्य प्रथमार्धे सूचीकृतकम्पनयः अनुसंधानविकासे प्रायः ७५० अरबं निवेशं कृतवन्तः, प्रौद्योगिकीनवाचारस्य मुख्यशक्तिः च अभवन् ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैज्ञानिकं प्रौद्योगिकी च नवीनता नूतनान् उद्योगान्, नवीनप्रतिमानं, नूतनानि चालकशक्तयः च जनयितुं शक्नोति, तथा च नूतनानां उत्पादकशक्तीनां विकासे एकः मूलतत्त्वः अस्ति उद्यमाः प्रौद्योगिकी-नवीनीकरणस्य “प्रश्न-निर्मातारः”, “चिह्न-कर्तारः” “प्रश्न-उत्तरदातारः” च सन्ति । अन्तिमेषु वर्षेषु मम देशस्य सूचीकृतकम्पनयः प्रौद्योगिकी-नवीनीकरणे अधिकं ध्यानं दत्तवन्तः, तेषां अनुसंधान-विकास-निवेशः च निरन्तरं वर्धते, एतेन न केवलं सूचीकृत-कम्पनीनां स्वस्य तकनीकी-स्तरस्य प्रभावीरूपेण सुधारः भवति, विपण्य-प्रतिस्पर्धा च वर्धते, अपितु स्थिर-धारा अपि प्राप्यते | मम देशस्य आर्थिकपरिवर्तनस्य उन्नयनस्य च नूतनपुराणयोः चालकशक्तयोः परिवर्तनार्थं च शक्तिः।

पूंजीविपण्यं चीनस्य कृते नूतनानां उत्पादकशक्तीनां संवर्धनाय, विकासाय च त्वरकं जातम् अस्ति । विगतपञ्चवर्षेषु ए-शेयरसूचीकृतकम्पनीनां संचयी अनुसंधानविकासनिवेशः ६.४ खरब युआन् यावत् अभवत्, यत् राष्ट्रव्यापी उद्यमानाम् अनुसंधानविकासनिवेशस्य आर्धं भागं देशे पेटन्टसङ्ख्यायाः एकतृतीयभागं भवति . साक्षात्कारं कृतवन्तः विशेषज्ञानाम् अनुसारं सूचनाप्रौद्योगिकी, जैवप्रौद्योगिकी, नवीन ऊर्जा, नवीनसामग्री, उच्चस्तरीयनिर्माणं, सेवाउद्योगाः च मम देशस्य आर्थिकसंरचनायाः परिवर्तनं उन्नयनं च प्रवर्तयितुं प्रमुखा अग्रणीभूमिकां निर्वहन्ति तथा च विशालविकासस्य अवसराः सन्ति। .

सूचीकृताः कम्पनयः प्रौद्योगिकी-नवीनीकरणे सक्रियरूपेण संलग्नाः सन्ति

प्रौद्योगिक्याः अल्पज्ञातेषु "अटन्" क्षेत्रेषु विदेशीयकम्पनीभिः उच्चस्तरीयसाधनानाम् दीर्घकालीनैकाधिकारः भग्नः भवति ।

"वायरलेससञ्चारपरीक्षणयन्त्राणि मोबाईलसूचनाराजमार्गस्य 'शासकाः' सन्ति। 'शासकस्य' विना 4g तथा 5g इत्येतयोः विस्तरणं कठिनं भविष्यति, चुआङ्गयुआन् दूरसंचारस्य (शांघाई) वित्तीयनिदेशकः, निदेशकमण्डलस्य सचिवः च वाङ्ग जिओलेई ) technology co., ltd., told reporters , वायरलेससञ्चारपरीक्षणयन्त्राणि उपकरणानि च विदेशीयकम्पनीभिः दीर्घकालात् एकाधिकारं धारयन्ति।

निरन्तरं अनुसंधानविकासनिवेशस्य माध्यमेन चुआङ्गयुआन् दूरसंचारः क्रमेण अति-उच्च-गति-बेसबैण्ड-संकेत-संसाधन-मञ्चः, बहु-मानक-वायरलेस्-सञ्चार-भौतिक-स्तर-प्रोटोकॉल, मिलीमीटर-तरङ्ग-सर्किट-निर्माणं परीक्षणं च इत्यादिषु अनेकेषु मूल-प्रौद्योगिकीषु निपुणतां प्राप्तवान्, येन क्रमेण विदेशीयानां एकाधिकारः भङ्गः कृतः कम्पनीषु वायरलेस् संचारपरीक्षणयन्त्रं भवति।

चुआङ्गयुआन् दूरसंचारः अनुसन्धानविकासे निरन्तरनिवेशद्वारा वायरलेससञ्चारपरीक्षणयन्त्राणां क्षेत्रे अन्तर्राष्ट्रीयैकाधिकारं भङ्गं कृतवान्, यत् चीनीयसूचीकृतकम्पनीनां प्रौद्योगिकीनवाचारे संलग्नतायाः प्रतिरूपम् अस्ति। चीनस्य औद्योगिकशृङ्खलायाः आपूर्तिशृङ्खलायाः च लचीलापनं सुरक्षास्तरं च वर्धयितुं महतीं उपलब्धयः अपि अधिकाः सूचीकृताः कम्पनयः सन्ति यथा, उच्चशुद्धधातुक्षेत्रे स्वतन्त्रसंशोधनविकासद्वारा जिन्चुआन् समूहेन अतिउच्चशुद्धतायुक्तं ताम्रं, कोबाल्टं, निकेलं च उत्पादितं यत् चिप्स् इत्यत्र उपयोक्तुं शक्यते, अस्मिन् जापानी-अमेरिकन-कम्पनीनां एकाधिकारं भङ्गं कृतवान् विपणि।

उपर्युक्तानि उपलब्धयः सूचीबद्धकम्पनीनां देशस्य प्रमुखरणनीतिकावकाशानां जब्धीकरणं, प्रमुखकोरप्रौद्योगिकीनां शोधं विकासं च, पूंजीनिवेशं वर्धयितुं, प्रौद्योगिकीनवाचारद्वारा उत्पादनवीनीकरणं सशक्तीकरणं च प्रतिबिम्बयन्ति। अन्तिमेषु वर्षेषु सूचीकृतकम्पनीभिः अनुसंधानविकासनिवेशस्य परिमाणं तीव्रता च निरन्तरं वर्धिता अस्ति । चीन-सङ्घस्य सार्वजनिककम्पनीनां आँकडानुसारं वर्षस्य प्रथमार्धे ए-शेयर-कम्पनीनां कुल-अनुसन्धान-विकास-निवेशः प्रायः ७५० अरब-युआन् आसीत्, यत् वर्षे वर्षे १.३% वृद्धिः अभवत्, येन अनेकेषां वर्षाणां यावत् क्रमशः वृद्धिः अभवत् . सामरिक उदयमानाः उद्योगाः, उच्चप्रौद्योगिकीनिर्माणं, तथा च कम्प्यूटर, इलेक्ट्रॉनिक्स, यांत्रिकसाधनम् अन्ये च उद्योगाः प्रबलं नवीनतायाः जीवनशक्तिं दर्शयन्ति, यत्र अनुसंधानविकासतीव्रता ५% अधिका भवति

दीर्घकालं यावत् अवलोक्य निरन्तरं अनुसंधानविकासनिवेशेन सूचीकृतकम्पनयः प्रौद्योगिकीनवाचारस्य मुख्यशक्तिः अभवन् । २०२३ तमस्य वर्षस्य अन्ते विगतपञ्चवर्षेषु ए-शेयरसूचीकृतकम्पनीनां संचयी अनुसंधानविकासनिवेशः ६.४ खरब युआन् यावत् अभवत्, यत् राष्ट्रव्यापी उद्यमानाम् अनुसंधानविकासनिवेशस्य आधा भागः अस्ति, पेटन्टसङ्ख्या च एकतृतीयभागः अस्ति देशे पेटन्ट्-सङ्ख्याः ।

उपकरणानां अद्यतनीकरणं प्रौद्योगिकीकार्यन्वयनार्थं मञ्चं प्रददाति

यदि अनुसंधानविकासनिवेशः उद्यमानाम् प्रतिस्पर्धां वर्धयितुं प्रमुखः कारकः अस्ति तथा च प्रौद्योगिकीनवाचारं प्रवर्धयितुं उत्पादनवीनतां प्राप्तुं च शक्नोति, तर्हि उपकरणानां अद्यतनीकरणं एतेषां नवीनप्रौद्योगिकीनां नूतनानां च उत्पादानाम् कार्यान्वयनार्थं मञ्चं प्रदाति।

बीजिंग नॉर्थलैण्ड् बायोटेक्नोलॉजी कम्पनी लिमिटेड मुख्यतया जीन चिकित्सा औषधानि, पुनर्संयोजितप्रोटीनौषधानि, नेत्ररोगाणि च इत्यादीनां अभिनवौषधानां अनुसन्धानं, विकासं, उत्पादनं, विक्रयं च कर्तुं प्रवृत्ता अस्ति कम्पनीयाः उपमहाप्रबन्धकः ली यानवेई इत्यनेन पत्रकारैः सह सूचितं यत् नेत्ररोगस्य औषधानां उत्पादनक्षमतायाः विस्तारार्थं अस्मिन् वर्षे बहुमात्रायुक्तस्य नेत्रबिन्दुनिर्माणपङ्क्तिः नवीनीकरणं कृतम् अस्ति तथा च एकमात्रायां नेत्रबिन्दुनिर्माणपङ्क्तिः एकेन सह नूतना कृता १२ कोटिखण्डानां वार्षिकं उत्पादनक्षमता निर्मितवती । नवीनं उत्पादनक्षमता स्थिरं विपण्यप्रदायं सुनिश्चितं करिष्यति, अधिकं राजस्वं च जनयिष्यति, येन कम्पनीयाः द्रुतविकासस्य आधारः स्थापितः भविष्यति।

बृहत्-परिमाणेन उपकरण-अद्यतनेन न केवलं उत्पादन-दक्षतायां सुधारः भवति, अपितु सूचीकृत-कम्पनीनां कृते नूतनाः विपण्य-अवकाशाः अपि सृज्यन्ते । sany heavy industry, liju thermal energy, and swan co., ltd. इत्यनेन सर्वेषां निवेशकपरस्परक्रियामञ्चे उल्लेखः कृतः यत् बृहत्-परिमाणेन उपकरणनवीकरणनीतयः पुरातन-उपकरणानाम् प्रतिस्थापनं त्वरितरूपेण कर्तुं, सम्भाव्यमागधां उत्तेजितुं, तथा च प्रचारार्थं सकारात्मकं भूमिकां निर्वहितुं साहाय्यं कर्तुं शक्नुवन्ति औद्योगिक उद्योगस्य पुनर्प्राप्तिः। सिङ्घुआ विश्वविद्यालयस्य वित्तीयसंशोधनसंस्थायाः डीनः तियान ज़ुआन् इत्यनेन सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​संवाददात्रेण सह साक्षात्कारे सूचितं यत् पश्चात्तापं उत्पादनक्षमतां समाप्तं कृत्वा उन्नतं कुशलं च नवीनं उपकरणं प्रवर्तयित्वा कम्पनयः प्रभावीरूपेण संसाधनस्य अपव्ययस्य न्यूनीकरणं कर्तुं, संसाधनानाम् उपयोगे सुधारं कर्तुं, तथा औद्योगिकीकरणस्य दिशि उच्चस्तरीयं स्मार्टविकासं च कर्तुं उद्योगं प्रवर्धयन्ति, येन औद्योगिक उन्नयनं संरचनात्मकं अनुकूलनं च प्रवर्धयन्ति, आपूर्तिपक्षस्य माङ्गपक्षस्य च मध्ये उच्चस्तरीयं गतिशीलं संतुलनं प्रवर्धयन्ति।

उल्लेखनीयं यत् बृहत्-स्तरीय-उपकरण-अद्यतनं निवेश-वृद्धिं चालयितुं अपि दृढं चालक-शक्तिं दर्शयति । राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य निवेशविभागस्य मुख्यसांख्यिकीयविदः लुओ यिफेई इत्यनेन अद्यैव उक्तं यत् सर्वेषु क्षेत्रेषु विभागेषु च बृहत्परिमाणेन उपकरणानां अद्यतनीकरणस्य समर्थनं वर्धितम् अस्ति तथा च नीतीनां कार्यान्वयनस्य सक्रियरूपेण प्रचारः कृतः यत् ते प्रभावी भवितुम् अर्हन्ति the growth in equipment सर्वेषां निवेशानां नेतृत्वं करोति। जनवरीतः जुलाईपर्यन्तं उपकरणानां साधनानां च क्रयणे निवेशः वर्षे वर्षे १७.०% वर्धितः, तथा च वृद्धेः दरः सर्वेषां निवेशानां अपेक्षया १३.४ प्रतिशताङ्काधिकः आसीत् वर्षस्य प्रथमार्धात् अधिकानि अंकाः ।

"शीर्षछात्राः" निवेशं निरन्तरं वर्धयन्ति

प्रौद्योगिकी नवीनता

अन्तिमेषु वर्षेषु यदा कम्पनीभिः स्वतन्त्रतया अनुसन्धानविकासयोः निवेशः वर्धितः, तदा देशे वैज्ञानिकप्रौद्योगिकीनवाचारस्य सेवायै नीतिव्यवस्थायाः निर्माणार्थं स्वप्रयत्नाः अपि वर्धिताः वर्षस्य प्रथमार्धे वित्तमन्त्रालयेन विज्ञानप्रौद्योगिकीमन्त्रालयेन च प्रमुखवैज्ञानिकप्रौद्योगिकीविकासनिधिनां प्रबन्धनार्थं उपायाः" जारीकृताः येन प्रमुखवैज्ञानिकप्रौद्योगिकीकार्यं, निर्माणं च समर्थयितुं धनं मार्गदर्शनं भवति क्षेत्रीयवैज्ञानिक-प्रौद्योगिकी-नवाचार-प्रणालीनां, वैज्ञानिक-प्रौद्योगिकी-नवाचार-आधारानाम् निर्माणं, वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां स्थानान्तरणं परिवर्तनं च, मुक्त-अन्वेषणस्य मूलभूत-अनुसन्धानं च चीनस्य जनबैङ्केन विज्ञानप्रौद्योगिकीमन्त्रालयेन अन्यविभागैः च सह मिलित्वा प्रौद्योगिकीनवाचारस्य प्रौद्योगिकीरूपान्तरणस्य च कृते ५०० अरब युआन् पुनः ऋणं स्थापितं, यस्मिन् १०० अरब युआन् विशेषतया प्रथमवारं ऋणस्य समर्थनार्थं उपयुज्यते स्टार्टअप-वृद्धि-चरणयोः लघु-मध्यम-आकारस्य प्रौद्योगिकी-उद्यमानां कृते।

चीनसूचनासङ्घस्य कार्यकारीनिदेशकः गुओयाननवीनआर्थिकसंशोधनसंस्थायाः संस्थापकनिदेशकः च झू केली इत्यनेन संवाददातृभ्यः सूचितं यत् प्रासंगिकनीतयः वैज्ञानिकप्रौद्योगिकीनवाचारे उद्यमानाम् मुख्यस्थानं सुदृढं कृत्वा स्थापनां च कृत्वा वैज्ञानिकप्रौद्योगिकीनवाचारस्य स्पष्टमार्गदर्शनं प्रदास्यन्ति प्रमुखवैज्ञानिकप्रौद्योगिकीउद्यमानां संवर्धनं सुदृढीकरणं च कर्तुं तन्त्रम्। एतेन उद्यमानाम् नवीनताजीवनशक्तिः उत्तेजितुं, अनुसन्धानविकासयोः निवेशं वर्धयितुं, तेषां स्वतन्त्रनवाचारक्षमतासु सुधारं कर्तुं च सहायकं भविष्यति

उद्यमानाम्, नीतीनां च द्विपक्षीयप्रयत्नानाम् कारणात् मम देशस्य वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणं त्वरितं भवति, फलं च ददाति | राज्यस्य बौद्धिकसम्पत्तिकार्यालयस्य नवीनतमदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे मम देशेन ५५४,००० आविष्कारपेटन्ट् अधिकृताः, येन वर्षे वर्षे २८.०% वृद्धिः अभवत् अस्मिन् वर्षे जूनमासपर्यन्तं चीनदेशे वैधघरेलुआविष्कारपेटन्टस्य संख्या ४४.२५ मिलियनं यावत् अभवत्, तथा च निगमाधिकारधारकैः सह आविष्कारपेटन्टस्य अनुपातः ७२.८% यावत् वर्धितः, येन निगमनवाचारः अधिकं सक्रियः अभवत् प्रति १०,००० जनानां उच्चमूल्यक आविष्कारपेटन्टस्य संख्या १२.९ यावत् अभवत्, येन समयात् पूर्वमेव राष्ट्रिय "१४ तमे पञ्चवर्षीययोजनायाः" अपेक्षितलक्ष्याणि प्राप्तानि

वैज्ञानिकं प्रौद्योगिकी च नवीनता नूतनानां उत्पादकशक्तीनां विकासस्य मूलतत्त्वम् अस्ति । उद्यमानाम् "शीर्षछात्राः" इति नाम्ना सूचीकृतकम्पनयः आधुनिक औद्योगिकप्रणालीनिर्माणे प्रमुखक्षेत्रेषु दुर्बलकडिषु च अन्तिमेषु वर्षेषु ध्यानं दत्तवन्तः, एकीकृतपरिपथेषु, औद्योगिकमादरबोर्डेषु, वैज्ञानिकसंशोधनयन्त्राणि अन्यक्षेत्राणि च एकस्मिन् समये, लक्ष्यं कृत्वा भविष्यस्य विज्ञानस्य प्रौद्योगिक्याः च आज्ञाकारी ऊर्ध्वतां, नवीनपीढीसूचनाप्रौद्योगिकी, कृत्रिमबुद्धिः, जैवप्रौद्योगिकी, नवीनशक्तिः, नवीनसामग्री, क्षेत्रेषु वैज्ञानिकं प्रौद्योगिकी च नवीनतां त्वरयति; इत्यादिषु, उदयमानानाम् उद्योगानां, भविष्यस्य उद्योगानां च संवर्धनं, विकासं च।

अनेकाः सूचीकृतकम्पनयः संकेतान् प्रदत्तवन्तः यत् ते प्रौद्योगिकी-नवीनीकरणस्य प्रचारं निरन्तरं करिष्यन्ति, अनुसन्धानविकासयोः निवेशं वर्धयिष्यन्ति च। जेडटीई इत्यनेन उक्तं यत् २०२४ तमे वर्षे कम्पनी स्वस्य अनुसन्धानविकासक्षमतां निरन्तरं सुदृढां करिष्यति, ५जी-ए नवीनतां, अनुप्रयोगं, अभ्यासं च विस्तारयिष्यति, सर्व-ऑप्टिकल-जालम्, कम्प्यूटिंग-अन्तर्निर्मितं, बृहत्-माडल-अनुसन्धानं विकासं च अन्यक्षेत्राणि च सुदृढं करिष्यति, सक्रियरूपेण च अत्याधुनिकप्रौद्योगिकीनां बहुमूल्यं पेटन्टं च परिनियोजयन्तु। फुयाओ ग्लास इत्यनेन स्पष्टं कृतं यत् सः प्रौद्योगिकी-नवाचारं सुदृढं करिष्यति, अनुसंधान-विकास-निवेशं वर्धयिष्यति, अनुसंधान-विकास-गतिम् त्वरयिष्यति, उत्पाद-उन्नयनं प्रवर्धयिष्यति, तथा च नवीन-सामग्रीणां, नवीन-प्रक्रियाणां, नवीन-प्रौद्योगिकीनां, पार-क्षेत्र-सहकार्यस्य इत्यादीनां परितः कम्पनीयाः मूल-प्रतिस्पर्धां वर्धयिष्यति च।

भविष्यं दृष्ट्वा तियान ज़ुआन् इत्यनेन निर्णयः कृतः यत् नूतनानां उत्पादकशक्तीनां विकासस्य सन्दर्भे सूचनाप्रौद्योगिकी, जैवप्रौद्योगिकी, नवीनशक्तिः, नवीनसामग्री, उच्चस्तरीयविनिर्माणं, सेवाउद्योगाः इत्यादयः उद्योगाः देशस्य दीर्घकालीनविकासेन सह निकटतया सम्बद्धाः सन्ति रणनीतिः भवति तथा च सशक्तवृद्धिक्षमता क्षमता च भवति मम देशस्य आर्थिकसंरचनायाः परिवर्तनं उन्नयनं च प्रवर्तयितुं नवीनता प्रमुखा भूमिकां निर्वहति, तथा च विशालविकासस्य अवसराः समाविष्टाः सन्ति।