समाचारं

टिप्पणी丨"गृहाधारितशारीरिकशिक्षावर्गाः" सुविधायाः द्वारं उद्घाटयन्ति, प्रथमं सुरक्षां व्यावसायिकतां च सुनिश्चितं कुर्वन्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माभिः केवलं "सुविधा" इति विद्यालयात् परं शारीरिकशिक्षाकक्षासु बालकानां कृते बहुविकल्पीयप्रश्नः इति न गणनीयः अस्माभिः गुप्तजोखिमानां सुरक्षायाश्च विषये अपि ध्यानं दातव्यम्।
न केवलं भवतः द्वारे भोजनस्य आदेशः वितरितुं शक्यते, अपितु मातापितरः प्रशिक्षकैः प्रदत्ताः द्वारे द्वारे शिक्षणसेवाः अपि प्राप्तुं शक्नुवन्ति यावत् ते स्वबालानां शारीरिकशिक्षावर्गान् ऑनलाइन "आदेशं" ददति।
उदाहरणार्थं, "द्वार-द्वार-शारीरिक-शिक्षा-वर्गाः" ये अद्यतने वुहान-नगरे उद्भूताः सन्ति, तेषु शारीरिक-प्रशिक्षणं, ट्रैक-एण्ड्-फील्ड्, रज्जु-स्किपिंग्, युद्धं च अन्य-कौशल-शिक्षणं, मुद्रा-समायोजनं, उच्चविद्यालय-प्रवेश-परीक्षायाः शारीरिक-शिक्षा, सार्वजनिक-शारीरिक-परीक्षा च सन्ति , इत्यादिषु मुख्यतया एकैकस्य निजीप्रशिक्षणस्य समूहवर्गस्य च रूपेण अधिकांशं प्रशिक्षणसाधनं प्रशिक्षकेन आनयन्ति । प्रशिक्षणस्थानं मातापितृभिः निर्धारितं भवति, प्रायः सामुदायिकचतुष्केषु अथवा बहिः उद्यानेषु । प्रत्येकस्य वर्गस्य विपण्यमूल्यं प्रायः ३०० युआन् भवति, छात्रसङ्ख्यायाः आधारेण शुल्कं समानरूपेण साझां कर्तुं शक्यते ।
व्यक्तिगतशैक्षिकसेवाविशेषतायुक्ताः एतादृशाः "द्वार-द्वार-शारीरिकशिक्षावर्गाः" अद्यतनकाले अनेकेषु स्थानेषु अभिभावकैः स्वागतं कृतम् अस्ति, ते सुविधायां केन्द्रीभवन्ति, समुदायस्य परितः कक्षाः च प्रदास्यन्ति, येन मातापितरौ स्वसन्ततिं गृहीतुं त्यक्तुं च समयं रक्षन्ति . अनेकानाम् नेटिजनानाम् दृष्टौ "गृहशारीरिकशिक्षावर्गाः" नूतनप्रकारस्य "टेकअवे" इव सन्ति, ते च तस्य मूल्यं दातुं प्रयतन्ते, दातुं च इच्छन्ति।
↑"गृहाधारितशारीरिकशिक्षावर्गाः" रज्जुच्छादनं सहितं विविधं क्रीडाप्रशिक्षणं ददति। जिंगबाओ इत्यस्य मते चित्रम्
एतत् वक्तव्यं यत् एतादृशाः "क्रीडा-टेकअवे" व्यावसायिकविस्तारः विद्यालयस्य शारीरिकशिक्षावर्गाणां उपयोगीपूरकः च इति गणयितुं शक्यन्ते । लघुसमूहवर्गः वा एकैकं निजीप्रशिक्षणं वा, गृहे एव क्रियमाणत्वात् न केवलं मातापितृणां कृते सुलभं भवति, अपितु बालकानां कृते लक्षितं प्रशिक्षणमपि दातुं शक्नोति परन्तु अद्यापि महत्त्वपूर्णं यत् "सुविधा" केवलं विद्यालयात् बहिः बालानाम् शारीरिकशिक्षावर्गाणां कृते बहुविकल्पीयप्रश्नः इति न गणनीयः अस्माभिः गुप्तजोखिमानां सुरक्षायाश्च विषये अपि ध्यानं दातव्यम्।
यथा, भवतः गृहस्य द्वारे प्रशिक्षणं कर्तुं अतीव सुविधाजनकं भवति, परन्तु समुदायः सार्वजनिकस्थानम् अस्ति, पदयात्रिकाणां धावने, बालकानां क्रीडने, वाहनानां प्रवेशनिर्गमनादिषु निहिताः सुरक्षासंकटाः न वक्तव्याः, सामान्यतया अल्पाः एव सन्ति समुदायेषु व्यावसायिकक्रीडास्थलानि, तेषु अधिकांशः डामरः, सीमेण्टः च भवति, भूपृष्ठे आघातशोषणकार्यस्य अभावः भवति, येन धावने वा कूर्दने वा क्रीडाक्षतिः वर्धते यदि समुदाये प्रशिक्षणं कुर्वन् बालकः पतति वा क्षतिग्रस्तः भवति तर्हि कः उत्तरदायी ? प्रशिक्षणयन्त्राणि अपि सन्ति यद्यपि ते प्रशिक्षकैः आनयन्ति तथापि एतानि उपकरणानि क्रीडाक्रियाणां सुरक्षाविनियमानाम् अनुपालनं कुर्वन्तु । एतस्य समीक्षां कृत्वा मातापितृभिः सत्यापितव्यं भवेत्।
तदतिरिक्तं प्रशिक्षणं प्राप्यमाणानां शारीरिकशिक्षाशिक्षकाणां औपचारिकशिक्षणयोग्यता भवितुमर्हति। राज्यक्रीडासामान्यप्रशासनस्य सामान्यकार्यालयेन २०२१ तमे वर्षे जारीकृतानां "पाठ्यक्रमातिरिक्तक्रीडाप्रशिक्षणस्य आचारसंहिता" इत्यस्य अनुसारं प्रशिक्षककर्मचारिणां निम्नलिखितप्रमाणपत्रेषु न्यूनातिन्यूनम् एकं प्रमाणपत्रं भवितव्यम् : क्रीडाप्रशिक्षकव्यावसायिकपदवीप्रमाणपत्रं, सामाजिकक्रीडाप्रशिक्षकव्यावसायिकयोग्यताप्रमाणपत्रम् , तथा राष्ट्रीयव्यक्तिगतक्रीडासङ्घद्वारा जारीकृतं क्रीडाप्रमाणपत्रं, शारीरिकशिक्षाशिक्षकयोग्यताप्रमाणपत्रं, मानवसंसाधनसामाजिकसुरक्षामन्त्रालयेन निर्धारितप्रतिभामूल्यांकनसंस्थायाः निर्गतं क्रीडाव्यावसायिककौशलस्तरप्रमाणपत्रं, तथा च प्रान्तीयस्तरस्य वा ततः परं (समावेशी) क्रीडाप्रशासनिकविभागः। अन्येषु शब्देषु शिक्षकाः कार्यं कर्तुं प्रमाणीकृताः भवेयुः, यस्य कृते मातापितृभिः सावधानीपूर्वकं समीक्षा अपि आवश्यकी भवति।
अवश्यं, अस्य अर्थः न भवति यत् जोखिमाः अथवा सम्भाव्यसुरक्षासंकटाः सन्ति, येन "गृहशारीरिकशिक्षावर्गाणां" मूल्यं नकारयति । न्यूनतया मातापितरः स्वसन्ततिभ्यः पाठ्यक्रमं चयनं कुर्वन्तः केवलं "सुविधा" इति न विचारणीयाः । भवान् व्यक्तिगतप्रशिक्षकेन सह आदेशं ददाति वा प्रशिक्षणसंस्थायाः सह अनुबन्धं करोति वा, स्थलं, उपकरणं, प्रशिक्षणयोग्यता, प्रशिक्षणप्रक्रियायाः समये समकालिकं विडियोनिरीक्षणं भवति वा, प्रशिक्षणस्य चोटं येषां बालकानां कृते तदनुरूपदायित्वं कथं स्पष्टीकर्तुं शक्यते , इत्यादिषु एतेषां विकल्पाः अपि विचारणीयाः , ये मातापितृणां "गृहशारीरिकशिक्षावर्गाणां" चयनार्थं सन्दर्भव्याप्तेः अन्तर्भवन्ति ।
"सुरक्षास्तरं" "व्यावसायिकस्तरं" च उत्तीर्णं कृत्वा एव वयं बालकानां मातापितृणां च "द्वारे द्वारे शारीरिकशिक्षावर्गाणां" द्वारं उद्घाटयितुं यथार्थतया साहाय्यं कर्तुं शक्नुमः।
रेड स्टार न्यूज टिप्पणीकार पेंग ज़िकियांग
सम्पादक झाओ यु
रेड स्टार टिप्पणी प्रस्तुतीकरण ईमेल: [email protected]
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया